SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ साक्षी वेदाः कियन्ती कर्तव्या । साक्षिणः पञ्चप्रकाराः, यथाह नारदःसुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी ‘लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तर . पस्पृधाते। साक्षी च साक्षी पञ्चविधः स्मृतः' इति ॥ तान्विचार्य तत्वा तयोर्यत्सत्यं यतरहजीयस्तदित्सोमोऽवति वबोध इत्यर्थः । साक्षिनिमित्तं सत्यमिति वक्तव्ये व्यवस्था हन्यासत् ॥ ग्रहणं साक्षिणां विप्रतिपत्तौ बहूनां वचनं प्रमाणम् । चिकितुषे विदुषे जनायेदं सुविज्ञानं विज्ञातुं सुशकं तत्रापि संदेहे विद्वद्वचनं प्रमाणम् । तत्रापि संदेहे तैरेव भवति । किं तत् । सच्चासचं सत्यं चासत्यं च । वचसी शपथपूर्वकं प्रतिपादितमित्येवमर्थम् । मभा. सत्यासत्यरूपे वचने पस्पृधाते मिथः स्पर्धेते । तयोः (४) साक्षिनिमित्तेति प्रमाणोपलक्षणार्थम् । . सदसतोर्मध्ये यत् सत्यं यथार्थ वचनं यतरद्यच्च य तेनोत्तरानन्तरमर्थिना साक्षिणः सन्ति चेन्निर्देष्टव्या ऋजुतममकुटिलं तदित्तदेवाकुटिल सत्यभाषणं सोमो- इत्यभिप्रायः । ते च निर्दिष्टाः सदोषाश्चेषयितव्याः। ऽवति रक्षति । असदुक्तविलक्षणमसत्यं हन्ति हिनस्ति। स्मृच.२५,८३ एवं सत्यावयोर्मध्ये कतरोऽनृतभाषीति विद्वद्भिः स कियन्तः कीदृशाश्च साक्षिणः कर्तव्याः ... विज्ञानमित्यर्थः। ऋसा. बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञाम् । सत्यं वै चक्षुः सत्यं हि वै चक्षुस्तस्माद्यदिदानीं निष्प्रीत्यनभितापाश्चान्यतरस्मिन् । द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति (१) ते पुनः कीदृशाः कियन्तो वेत्याह-बहव इति । य एव ब्रूर हमदर्श मिति तस्मा एव श्रद्दध्याम । वर्णप्रयुक्तान्याश्रमप्रयुक्तान्युभयप्रयुक्तानि स्वानि कर्माणि चक्षुवै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानी द्वौ श्रौतानि स्मातानि च तेष्वनिन्दिता अकरणादन्यथाविवदमानावेयातामहमद्राक्षमहमश्रौषमिति य एव करणाद्वा । 'व्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियाब्रूयात् अहमद्राक्षमिति तस्मा एव श्रद्दध्यात् । पराः' इति याज्ञवल्क्यः । गौतमः प्रत्ययः विश्वासस्तेन ये चरन्ति ते प्रात्ययिकाः, ये साक्षिणः प्रमाणम् एवम्भूता राज्ञामदृष्टदोषतया विश्वसनीयाः । अर्थिप्रत्य'विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था। र्थिनोरन्यतरस्मिन् निष्प्रीतयो निःस्नेहा अनभितापा (१) प्रायश इत्यर्थः। व्यमा.३१७ अकृतद्वेषाः । एवम्भूता बहवः साक्षिणः स्युः । 'उभ(२) विप्रतिपत्ती साक्षिणः प्रष्टव्याः। तैर्यथोक्तं तथा यानुमतः साक्षी भवत्येकोऽपि धर्मवित' इति याजसत्यं व्यवस्थाप्यम् । गौमि. वल्क्यः । गौमि. (३) विप्रतिपत्तिर्नानाविधा प्रतिपत्तिः आर्थिप्रत्यर्थिनोः, (२) बहवः व्यवराः स्युरित्यर्थः । यथाह मनु:तस्यां सत्यां साक्षिहेतुका सत्यव्यवस्था सत्यस्थापना 'त्र्यवरैः साक्षिभिर्भाव्यं नृपब्राह्मणसंनिधौं' इति । स्युर्घ हणं संदेहव्युदासार्थम् । अनिन्दिताः स्वकर्मसु विहिता(१) सं.७।१०४।१२; असं८।४।१२. (२) शबा.१।३। नुष्ठाना इत्यर्थः । स्वग्रहणं धनपुत्रादावपि । यथाह १।२७.(३) शबा.१४।८।१५।५. (४) गौध.१३।१; व्यमा. मनुः-गृहिणः पुत्रिणो मौल्याः इत्यादि । कर्मस्विति ३१७(सत्य०)मभा.गौमि.१३।१; स्मृच.२५, ८३;पमा. ४० सत्य (तस्य);व्यचि.३५ (सत्य०); सवि.७१; व्यसौ.३९ (१) गौध.१३।२।३; व्यक.४४; मभा. त्यनभि (सत्य०); व्यप्र.१०६ (सत्य.); प्रका.१५, समु.१०. (त्यभि); गीमि.१३।२व्यसौ.४२.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy