________________
२३८
व्यवहारकाण्डम्
बहुवचनमापद्विहितस्याप्युपसंग्रहार्थम् । बहुवचनाद्राज- वाऽपृष्टाः सन्तो न ब्रूयुः। किन्तु समवेताः पृष्टाश्च नियुक्तानां सभासदादीनामपि । चकारान्नार्थसंबन्धिनश्च। प्रबेयुः ।
गौमि. *मभा. (२) समुदिता यावन्तस्ते समवेता अपि राज्ञा सर्ववर्णीयाः साक्षिणः प्रमाणम्
प्राविवाकेन वा अपृष्टाः न प्रब्युः। आ प्रश्नात्तद्यापारं अपि शूद्राः।
प्रति मौनिन एव भवेयुरिति प्रशब्दोपादानम् । शद्रा अप्येवंविधाश्चेत्साक्षिणो भवेयुः किं पुनः
मभा. द्विजातय इति । एवं च गुणवदद्विजात्यभावेशद्रा अप्येवं- (३) असमवेतप्रतिषेधः समवेतानां साक्षिभाव एव । विधा भवन्तीति द्रष्टव्यम् ।
xगौमि. न सर्वत्र । यत आह वसिष्ठः-'समवेतैस्तु यदृष्टं अब्राह्मणवचनान्न ब्राह्मणः साक्षी
वक्तव्यं तु तथैव तत्। विभिन्नैरेव यत्कार्य वक्तव्यं तत् ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् । पृथक् पृथक् ॥ भिन्नकाले तु यत्कार्य ज्ञातं वा यत्र
(१) ब्राह्मणो नात्र (१) श्रोत्रियः । अस्य वृत्तान्त- साक्षिभिः। एकैकं वादयेत्तत्र विधिरेष प्रकीर्तितः' इति ॥ स्यासौ ब्राह्मणः साक्षीत्यब्राह्मणेनोक्ते राज्ञा साक्षित्वेन
+स्मृच.९० नावरोध्यो न निर्बन्धेन ग्राह्यः। अनिबद्धश्चेत् स (४) तदपि वसिष्ठोक्तसमवेतसाक्ष्यविषयम्। हरदत्तस्तु चेल्लेखनिबद्धो न भवति । लेख्यारूढस्तु भवत्येव साक्षी। नासमवेतापृष्टाः प्रब्रूयुरिति पाठं धृत्वाऽसमवेता नात्र कश्चिद हेतुरस्ति वचनमेव प्रमाणम् । ...तदिह अपृष्टाश्च न ब्रूयुरिति व्याचख्यो । पूर्वपाठस्तु मिताक्षराश्रोत्रियः क्वचिदपि साक्षी न भवतीति नारदस्य पक्षः । कारधृतेः सम्यगिति ।
व्यप्र.१२६ इहाब्राह्मणवचनादित्युक्तत्वाद् ब्राह्मणेनोक्तः श्रोत्रियोऽपि
साक्षिभिरनुक्तौ दोषः भवत्येव साक्षी।
गौमि. अवचने च दोषिणः स्युः । (२) अब्राह्मणः क्षत्रियादिः। अब्राह्मणग्रहणादेव (१) ते चैवम्भूता यदि जानन्त एव न ब्रूयुस्तदा सिद्धे ब्राह्मणग्रहणं श्रोत्रियपरिग्रहार्थम् । इतरो ग्राह्य दोषिणो दुष्टाः स्युः । इह राज्ञा दण्ड्याः , परत्र च एवेति । तुशब्दाद् अन्येऽपि लिङ्गिनो न ग्राह्याः नारकिणः।
गौमि. विशेषेण ब्राह्मणा इति।
+मभा.
(२) प्रश्नकालेऽप्यवचने चकारीदन्यथा वचने च साक्षिमिः कदा वक्तव्यम्
दोषिणो दण्डभाजः स्युः । तथा च मनु:- 'सभा वा नौसमवेतापृष्टाः प्रबेयुः।
न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुव(१) असमवेता असमुदिता राज्ञा प्राइविवाकेन न्वापि नरो भवति किल्बिषीं' इति ॥ तस्मात्तथ्यमेव
वक्तव्यमित्यभिप्रायः।
*मभा. * शेषपदाथों गौमिवत् ।
सत्यासत्योक्तिफलम् ४ मभा. गौमिवत् । + शेषवाक्यार्थः गौमिवत् । स्वर्गः सत्यवचने विपर्यये नरकः । (१) गौध.१३१४; व्यक.४४; मभा.; गौमि. १३३ न केवलं तथ्यवचने दण्डाभावमानं विपर्यये दण्डव्यसौ.४२.
भाक्त्वमेव । किं तर्हि १ स्वर्ग इति । सत्यवचननिमि(२) गौध.१३१५, व्यक.५८; मभा. गौमि.१३।४. त्तात् धर्मात्स्वर्गश्च भवति, विपर्यये अनृतवचननिमि (३) गौध.१३।६ मिता.२।७३ ताप (ताः पृ);
+व्यचि. स्मृचगतम् । व्यमा.३२९ नासमवेता (नामसमेताः पृथक); व्यक.५६ नास
* स्मृच. मभागतम् । (अस) ताप (ताः ); मभा. ताप (ता अपृ); गौमि. मितावत् ; समु.३६ मितावत्. १३।५, स्मृच.९० मितावत् ; व्यचि.४६,५३ मितावत् ; (१) गौध.१३१७ मभा.; गौमि.१३।६ अवचने न्यप्र.१२६ मितावत् ; व्यउ.४९ नासम (सम) शेषं मिता- +(अन्यथावचने); व्यचि.५६. वत् ; विता.१६८ नास (तेऽस) शेष मितावत् ; प्रका.५९ (२) गौध.१३।८; मभा.; गौमि.१३।७..