________________
२३६
व्यवहारकाण्डम् (१) भिद्यन्ते विप्रतिपद्यन्ते। . व्यक.४० अप्रत्यक्षं तयोःव गृह्णीयात्साधनं नृपः॥ (२) साक्षिभेदे च दिव्यैरेव निर्णयः। चन्द्र.१२९ | अन्यथा दूषयन् दण्ड्यः साध्यार्थादेव हीयते । स्मृत्यन्तरम्
विमृश्य साधनं सम्यक् कुर्यात्कार्यविनिर्णयम्॥ प्रमाणोपन्यासः केन कर्तव्यः
कूटसाधनकारी तु दण्ड्यः कार्यानुरूपतः । गुरावभिहिते हेतौ प्रतिवादिक्रिया भवेत् । द्विगुणं कूटसाक्षी तु साक्ष्यलोपी तथैव च ॥ दुर्बले वादिनः प्रोक्ता तुल्ये पूर्व क्रियैव च ॥
मानुषं साधनं न स्यात्तत्र दिव्यं प्रदापयेत ॥ अनिर्दिष्टकर्तृकवचनम्
स्थावरेषु विवादेषु युगश्रेणिगणेषु च ॥ दैवमानुषप्रमाणविषयव्यवस्था
मानसोल्लास: अशेषमानुषाभावे दिव्येनैव विनिर्णयः । अर्थिप्रत्यर्थिवाक्यानि लेखयित्वा विचारयेत् । संभवे साक्षिणां प्राज्ञो दैविकी तु विवर्जयेत् ॥ देशकालानुसारेण हेतुभिश्च पृथग्विधैः ॥ . शुक्रनीतिः
'लिखितात् साक्षितो भुक्तेः प्रमाणत्रितयादतः । निर्णयसाधनानि । दैवमानुषभेदौ । तयोविषयव्यवस्था । विचारयेन्महीपालः स्मृतिशास्त्रानुसारतः ।। चतुष्पाद् व्यवहारः स्यात्प्रतिपत्त्युत्तरं विना ।
एतैः प्रमाणहीनस्य दिव्यं देयं महीभुजा। . क्रमागतान विवादास्तु पश्येद्वा कार्यगौरवात् ॥
तच्च देयं वयोऽवस्थादेशकालानुसारतः ॥ तत्त्वच्छलानुसारित्वात् भूतं भव्यं द्विधा स्मृतम्।
प्रमाणं मानुषं यत्र दुर्लभत्वेन वर्तते । तत्त्वं सत्वार्थाभिधायि कूटाद्यभिहितं छलम् ॥
तदा दिव्यं प्रदेयं स्यान्न देयं मानुषे सति ॥ तत्साधनं तु द्विविधं मानुषं दैविकं तथा।
शङ्कितानां नरेन्द्रेण कथितानां च तस्करैः । त्रिधा स्याल्लिखितं भुक्तिःसाक्षिणश्चेति मानुषम् ॥
शुद्धिमन्विच्छतां तस्य दिव्यं देयं विना शिरः॥ दैवं धटादि तद्भव्यं भूताऽलाभे नियोजयेत् ।
प्रेमाणैर्निश्चिते वाऽपि दिव्यैर्वाऽपि विचारिते। यक्तानुमानतो नित्यं सामादिभिरुपक्रमेत् ॥
युक्त्या दण्डं नृपः कुर्याद् यथादोषानुसारतः ॥ अर्थी प्रत्यर्थिप्रत्यक्षं साधनानि प्रदर्शयेत् ।।
"विषेक्षु (?) दन्तिभुजगशस्त्रानलजलादिभिः ।
पापानां प्राणहरणं वधदण्डः प्रकीर्तितः ॥ (१) स्मृसा.९५, व्यचि.२२ च (हि); व्यत.२०८
(१) शुनी.४।६६४-६६५.(२)शुनी.४१७४९. (३) शुनी. (= ) तुल्ये...च (क्रिया तुल्येऽपि वादिनः); चन्द्र.११७;
४।७५३. (४) मासो.२०१२।१२८१. (५) मासो.२० व्यप्र.५९ तुल्ये (तुल्यैः); व्यउ.३९; सेतु.१०८ व्यतवत्.
२११२८२. (६) मालो.२०।२।१२८३. (७) मासो.२०१२। (२) सवि.१०६.(३)शुनी.४६५२.(४)शुनी.४।६५७. १२८४. (८) मासो. २०२।१२८५. (९) मासो.२०१२। (५) शुनी.४६५९-६६०. (६) शुनी.४।६६२. १२८६. (१०) मासो.२०१२।१२८७.