________________
क्रिया
२३५
(३) वादी प्रत्यर्थी, तस्यैव तत्र साध्यवादित्वात् ।। प्रमाणानां दैवमानुषभेदौ । तयोर्विषयव्यवस्था ।
स्मृच.५२ 'कार्य तु साध्यमित्युक्तं साधनं तु क्रियोच्यते । निर्णयसाधनानि
द्विविधा सा पुनर्जेया मानुषी दैविकी तथा ।। प्रमाणैर्हेतुचरितैः शपथेन नृपाज्ञया ।
साधनं प्रमाणम् ।
स्मृच.५४ वादिसंप्रतिपत्त्या वा निर्णयोऽष्टविधः स्मृतः ॥ रहःकृतं प्रकाशं च कार्य द्विविधमुच्यते ।
(१) प्रमाणैरित्यत्र लिखितसाक्षिभुक्तीनां प्रत्येकं प्रकाशं साक्षिभिर्भाव्यं दैविकेन रहःकृतम् ।। विवक्षा । तर्कानुमाने हेतुरित्येकैव विधा। व्यचि.९३ . भाव्यं शोधनीयम् ।
व्यक.३९ (२) प्रमाणत्रयं, सत्तापष्टब्धमनुमानं चरितादि- यन्नामलेख्यं तल्लेख्यं तल्यं लेख्यं क्वचिद्भवेत । चतुष्टयमित्यष्टविधहेतुकत्वान्निर्णयस्याप्यष्टविधत्वम् । अग्रहीते धने तत्र कार्यो दैवेन निर्णयः॥ यद्यपि भुक्तिरप्यनुमानमेव तथापि प्रत्याकलितकालीनं न मयैतत्कृतं लेख्यं क्रूटमेतेन कारितम् । सभ्यानामनुमानमिहानुमानपदेन विवक्षितम् । व्यप्र.८७ अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः॥ 'लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । (१) कुर्यादिति शेषः। अप.२१२२ अनुमानं विदुर्हेतुस्तकेश्चति मनीषिणः ।।
(२) मूललेख्येन नामगोत्रैस्तुल्यं लेख्यान्तरं विपदेशस्थितिः पूर्वकृता चरित्रं समुदाहृतम् । रीतार्थ यदा भवति तदा तदप्रमाणीकृत्य दिव्येन निर्णयः अर्थानुरूपाः शपथाः स्मृताः सत्यध्रटादयः। कर्तव्य इत्यर्थः ।
व्यक.४०-४१ तेषामभावे राजाज्ञा निर्णयं तु विदुर्बुधाः ॥ (३) यदा वादी मयैतल्लेख्यं न कृतमिति वदति प्रति(१) तर्कानुमाने हेतुरिति मन्यन्ते इत्यर्थः। व्यक.९९ वादी च न तं क्षिपति तदा दिव्येन निर्णयः ?। चन्द्र.१३० (२) एवं च दृष्टप्रमाणेनासिद्धौ अदृष्टप्रमाणमाश्रय- (४) लेख्यदोषोद्भावनेन लेख्ये निर्णयाक्षमे तदाणीयम् । नान्यथेति तात्पर्यार्थः ।
रूढसाक्षिषु सुतरां दण्डापूपिकन्यायेन दोषोद्भावनात् प्रमाणानां स्वरूपतो निषेधवशाद्वा असंभवे निर्णयो मानुषासंभवे दिव्येन निर्णयः कार्य इत्यर्थः । व्यप्र.८५ राजाज्ञया भवतीत्यर्थः।
*स्मृच.५२,५४ प्रथमे यत्र भिद्यन्ते साक्षिणश्च तथा परे। (३) सत्यधटादय इति दैवक्रियामात्रोपलक्षणमतो- परेभ्यश्च तथा चान्ये तं वादं शपथैर्नयेत् ।। ऽष्टविधत्वम् । इदं शपथपदं गौणं प्राचीनविभागानु
(१) शुनी.४।६५१ यं तु (र्य हि) पू.; स्मृच.५४ तु (हि) रोधादित्यवधेयम् ।
व्यचि.९३
विधा (भेदा); सवि.१११; व्यप्र.८२ यं तु (र्य हि); प्रका. * सवि. स्मृचगतम् ।
३५ स्मृचवत् ; समु.२७ व्यप्रवत्, (१) व्यक.९९; स्मृसा.११८; व्याच.९२; नृप्र.१८; (२) अप.२।२२; व्यक.३९ कार्य द्विविध (द्विविधं दिव्य) व्यसौ.९० वा (च) 5ष्ट (द्वि); व्यप्र.८६, समु.२६ णैः । विके (वके); पमा.८९ कार्य द्विविध (द्विविधं कार्य); व्यनि. (ण) कात्यायनः. (२) शुनी.४।७५९-७६०; व्यक.९९; पमावत् नृप्र.७ पमावत् चन्द्र.१२८ पमावत; व्यसौ.३८; स्मृच.११,५२:९५ उत्त.; स्मृसा.११८; व्यचि.९२ हेतुः प्रका.३४ पमावत् समु.२७ पमावत्. (३) पमा.९०. (हेतुं); नृप्र.१८, सवि.१०७ कात्यायनः; व्यसौ.९० त्रि (४) अभा.६३ (%) मेते (मन्ये); अप.२।२२ यः (द्वि); व्यप्र.८६-८७; प्रका.४,३३; समु.२६. | (यम् ); व्यक.४०; स्मृच.५३ मेते (मन्ये) यः (यम् ); पमा.
(३) व्यक.९९, स्मृच.११:५० सत्य (सत्या) द्वितीया- ९० लेख्यं (पत्र) त्रम (वंश); नृप्र.८ (अथवाऽन्यकृतं पत्रं ह्यत्र धम् : ५४ तेषा (एषा) तृतीयार्धम् : ९६ द्वितीयार्धम् ; स्मृसा. दिव्येन निर्णयः); सवि.१०९ अभावत्; चन्द्र.१३० पत्र ११८ कृता ( चरितात् ) तेषा (एषा); नृप्र.१८; व्यचि.९२- (लेख्य); व्यसौ.३९; व्यप्र.८५; ब्यम.११:प्रका.३४ स्मृच९३, सवि.१०६ द्वितीयार्धम् ; व्यसौ.९०, व्यप्र.८७ वत्. (५) शुनी.४।७५२-७५३; व्यक.४०; चन्द्र.१२९ मे कृता (कृता) जाज्ञा (जाशां); प्रका.४,३२:३४ द्वितीयाधम्; (मा) परे ...न्ये (अपरेभ्यस्तथाऽन्येऽपि); व्यसौ. ३८ मे (मा) समु.२६.
भि (वि) परे ...न्ये (अवरेभ्यस्तथाऽन्येऽपि); व्यप्र.८४,