________________
ইঃ
व्यवहारकीण्डम
(१) उत्तरानुसारेण सर्वत्रैव नियता क्रिया स्मर्यते । क्रियैव नास्तीत्यर्थः ।
व्यप्र.६८-६९ -प्राङ्न्यायेति ।
मिता.८० यच्च मिथ्योत्तरे पूर्ववादिनः क्रियादानं नोत्तरवादिन (२) एवं च मिथ्याकारणयोः मानुषी दैविकी वा इति प्रागुक्तं तत्र भाषावादिनो मानुषप्रमाणसंभवादुत्तरक्रिया। प्राङ्न्याये मानुष्येव । सत्ये न काचिदित्यनु- वादिनश्च तदसंभवान्मानुषसंभवे च दिव्यानवसरादिति संधेयम् ।
- स्मृच.५३ न्याया मूला
| न्यायो मूलमिति । यदि तत्रापि भाषावादिनो दिव्यभिन्न(३) कारणोक्तौ बलवत्कारणोक्तौ। व्यचि.२२ प्रमाणाभावस्तदा 'न कश्चिदभियोक्तारं दिव्येषु विनिव्यासः ।
योजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः॥ वादिप्रतिवादिनोर्मध्ये केन कदा प्रमाणोपन्यासः कर्तव्यः इति कात्यायनीयादुत्तरवादिन एव दिव्यं देयम्।पूर्वानाप्रोन्याये कारणोक्तौ च प्रत्यर्थी साधयेत क्रियाम। र्थिनो दिव्यनिषेधात् प्रत्यर्थिनोऽर्थात्तत्सिद्धौ पुनः परामिथ्योत्तरे पूर्ववादी प्रतिपत्तौ न सा भवेत् ॥ द्धन तद्विधानस्य 'सिद्धे सत्यारम्भो नियमाय' इति (१) मिथ्योत्तरस्याभावरूपत्वात् अभावस्य च भाव
न्यायेन निषेधदाढर्थार्थत्वात् । प्राङ्न्यायकारणोत्तरयोः निरूपणाधीन निरूपणत्वेन गौरवात् , भावे साक्ष्यादि- क्रियापदमुभयक्रियापरमपि मिथ्योत्तरे मानुषमात्रपरं कारणसंभवाच्च, पूर्ववादिन एव दृष्टादृष्टक्रियोचितेति
तानियोजितति कात्यायनीयानुरोधात् । न चैवमनुषङ्गानुपपत्तिः । तदर्थभावः। यत्र मिथ्योत्तरं एकत्रांशे सर्वथा समान एवांशान्तरे कतयोभयान्वयस्यानुषङ्गहेतुत्वं न यावदर्थकत्वस्य । विरुकारणं तत्र कारणोत्तरं ग्राह्यम् । चन्द्र.११८ द्धार्थकत्वे व्यवायवत्संनिधिबाधेनानुषङ्गस्य तुल्ययोगिता(२) प्रान्यायकारणोत्तरयोः प्राङ्न्याये कारणे च
निबन्धस्याभङ्गः । किञ्चिदानन्वयेऽपि तुल्ययोगितायाः साधितेऽर्थिसाध्यस्य ग्रहणस्य धारणासाधकत्वाद्यर्थ सत्त्वात्तदभङ्गात् । यदा तु प्रत्यर्थी संदिहानस्तदा तस्यासाधनं प्रत्यर्थिनाऽभ्युपगमाञ्चेति तत्रैव साध्यत्वाविर्भावा- धिकारनिश्चयाभावान्मानुषप्रमाणाभावेऽपि न दिव्यं त्तदपन्यासकारिण एवं प्रत्यार्थिनः प्रमाणोपन्यासस्त- किन्त्वर्थिनोऽधिकारनिश्चयादिति ध्येयम् । न च 'न साधनायोचितः । अर्थिसंबन्धविरहप्रत्यर्थिसंबन्धयोईयो कश्चित् ' इति कात्यायनवचनविरोधः । अधिकारानिश्चये रपि तेनैव निर्णयात् । मिथ्योत्तरे तु वादिनः प्रमाण- तत्प्रवृत्त्यसंभवात् ।
. *व्यप्र.८५-८६ दुर्भिक्षं यदि प्रतिज्ञातेऽर्थे, प्रमाणाभावादेव प्रत्यर्थ्यभि- 'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । मतोऽर्थिप्रतिज्ञातसाध्यहेत्वभावः सिध्यतीति तत्परिहाराय प्राङ्न्यायेऽपि तथैव स्यात् प्रतिपत्तौ न सा भवेत् ॥ भावाभावयोर्भावस्यैव साध्यत्वौचित्याच्चार्थिन एव क्रिया। प्रोन्याये जयपत्रेण प्राइविवाकादिभिस्तथा । संप्रतिपत्तौ तु न कस्यापि साध्यमस्तीति निरर्थकत्वात् सत्यं वादी समाप्नोति यद्यत्तेन निवेदितम् ॥ (१) शुनी.४१६५६ न्याये (न्याय) च (तु) साधये (निर्दिशे)
(१) प्राङ्न्यायोत्तरे पूर्ववादिन एव जयपत्रं, यायपू., व्यक.३६ च (तु) साधये (निर्दिशे) मिथ्यो... वादी
च माधये निर्षिो मियो वादी द्रष्टारः अन्येऽपि वा तद्वेदिनः प्रमाणम् । तदाह व्यास:(भिथ्योक्तौ पूर्ववादी तु); पमा.७७, ८० शुनीवत् प्रात्याय इति ।
व्यमा.३०९ पू., व्यचि.२७ न्याये (न्याय) च (तु); नृप्र.६ (२) प्राङ्न्यायोत्तरे मानुष्येव जयपत्रादिका क्रिया शुनीवत् , पू.; व्यत.२१०, सवि.९५ (प्राङ्न्यायप्रत्यवस्कन्दे
इत्याह व्यास:-प्राङ्न्याय इति । अप.२८ प्रत्यर्थी निर्दिशक्रियाम् ) पू., चन्द्र.११८ पूर्वार्ध शुनीवत् ,
* व्यवहारतत्वकारोक्तमेवात्र सविस्तरव्याख्यानरूपेणोपमिथ्यो...वादी (मिथ्योक्तौ पूर्ववादी तु); व्यसौ.३५ ये का न्यस्तमिति व्यवहारतत्वं नोदृतम् । (यक) च (तु) साधये (निर्दिशे) उत्तरार्ध चन्द्रवत् ; वीमि.२७ (१) व्यप्र.८१. (२) व्यमा.३०९; अप.२१८ व्यक. च (त) सा भवेत् (भावयेत्); ब्यप्र.६४ शुनीवत्, प.,मरणम् : ३७ त्रेण (त्रे च) त्यं (त्य) त्ते (ने); स्मृच.५२ त्ते (ने); ६८,८१,१३२ पूर्वार्ध शुनीवत्, उत्तरार्धं चन्द्रवत् ; व्यउ.४१ व्यचि.३० त्यं (त्ये); चन्द्र.१२५-१२६ धत्ते (येते); व्यसौ. शुनीवत्, प., स्मृतिः, व्यम.८ शुनीवत् , पू., विवा.६८,७० ३६; व्यम.८ पू.; प्रका.३३; समु.२६ तथा (सह); विव्य. शुनीवत् , पू., स्मृतिः; सेतु.१०९; विव्य.९ पू., स्मृतिः. ९ था (दा). .