SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ क्रिया २३३ (१) यत्तु पितामहवचनं 'स्थावरेषु विवादेषु राजाज्ञाप्रमाणस्य निरवकाशत्वमिति वाच्यम् । 'उत्तरः दिव्यानि परिवर्जयेत्' इति तदपि लिखितसामन्तादि- पूर्वबाधकः' इति तद्याख्यानावसरे पूर्वमेव प्रपञ्चितसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम् । ननु त्वात् । अत एव विज्ञानेश्वरमतमेव सम्यक् । सवि.१०९ विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश प्रदुष्टेष्वनुमानेषु दिव्यैः कार्य विशोधयेत् ॥ एव । सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाश्युप- महापापाभिशापेषु निक्षेपहरणे तथा। न्यासे अर्थिना कृतेऽपि प्रत्यर्थी यदि च दण्डाभ्युप- दिव्यैः कार्य परीक्षेत राजा सत्स्वपि साक्षिषु ।। गमावष्टम्भेन दिव्यमवलम्बते, तदा दिव्यमपि भवति । तत्र हि साक्षिणामनृताभिधानत्वं विधास्यतिसाक्षिणामाशयदोषसंभवाद् दिव्यस्य निर्दोषत्वेन वस्तु- 'वर्णिनां हि वधो यत्र' इत्यादिना। अप.२।२२ तत्वविषयत्वात्तल्लक्षणत्वाच्च धर्मस्य । यथाह नारदः- यस्मिन् यस्मिन् विवादे तु साक्षिणां नास्ति 'तत्र सत्ये स्थितो धो व्यवहारस्तु साक्षिणि । दैवसाध्ये संभवः। पौरुषेयीं न लेख्यं वा प्रयोजयेत्' इति । स्थावरेषु तु विवा- साहसेषु च सर्वेषु तत्र दिव्यानि दापयेत् ॥ देषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि (१) साहसपदं प्राणान्तिकदण्डाहपरम्। व्यमा.३१६ सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्प- (२) साक्षिग्रहणं मानुषप्रमाणोपलक्षणार्थम् । स्मृच.९५ निराकरणाथै 'स्थावरेषु विवादेष्वि'त्यादिपितामहवचनं लेख्यं यत्र न विद्यत न मुक्तिनं च साक्षिणः । नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्ताद्यभावे न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः ।। स्थावरविवादेष्वनिर्णयप्रसङ्गात् । मिता.२।९६ निश्चेतु यं न शक्याः स्युवोदाः सदिग्धरूपिणः । (२) अत्र मानुषासद्भावे हेतुना निर्णयः । तदसंभवे तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर्यतः+॥ राजाज्ञयेति मन्तव्यम् । स्मृच.५३ प्रजापतिः (३) मिता.टीका-स्थावरपदस्य सार्थकत्वमाह-स्थाव- 'लिखितादिक्रिया न स्याच्छपथं दिव्यमेव वा। रेषु तु विवादेषु प्रत्यर्थिनेति । अयमभिप्रायः। स्थावरेषु सर्वेषु च विवादेषु योजयेदिव्यमेव वा ।। मानुषदिव्यप्रमाणयोर्न विकल्प इति विकल्पनिवारणार्थः हारीतः . स्थावरशब्द इति । सुबो.२।९६ ___ वादिप्रतिवादिनोर्मध्ये केन प्रमाणोपन्यासः कर्तव्यः (४) संदिग्धं हि सर्वत्र दिव्येन निर्णीयते, न च प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेक्रियाम् । स्थावरेषु आत्मीयेषु लिखितसाक्षिभुक्तयः सर्वथा न मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सां भवेत् ॥ सन्तीति संभवति । तेन तत्र संदेहाभावाद्दिव्याभावः । * व्यचि. व्यमावत् । + ब्याख्यासंग्रहः स्थलादिनिर्दे. यत्र तु कालवशात् लिखनं विनष्टं, साक्षिणश्च नष्टाः, शश्च दर्शनविधौ (पृ. १०५) द्रष्टव्यः । भोगश्च यथोद्दिष्टकालादूनः, तत्र संदेहस्य विद्यमान (१) समु.२६. (२) अप.२।२२ पापा (शापा); स्मृच. त्वात् , संभवति दिव्यावसर इति न किञ्चिदनुपपन्नम् । ५३; सवि.१०८ पापाभिशापे (शापाभिशप्त); प्रका.३४ समु.२६. (३) व्यमा.३१६ यस्मिन् वि (एव वि); स्मृच. +स्मृसा.११५ ९५ च सर्वेषु (विशेषण); व्यचि.३४; प्रका.६२ स्मृचवत् । (५) एतत् (चन्द्रिकामतं )च धर्मस्थानविहीनेषु समु.५० स्मृचवत् ; विव्य.११ उत्त. विवादेषु राजाज्ञारूपप्रमाण निरूपणासंभवाद्धेयम् । न च (४) व्यनि.(%D) पू. समु.२५. (५) मिता.२१७, २१८०; व्यमा.३०८ न्याय (न्याये) क्तौ तु (क्तौ च) निर्दि - * दित., विता., व्यम. मितागतम् । शेत् (साधयेत्) मिथ्यो...तु (मिथ्योत्तरे पूर्ववादी); अप.२।८ + व्यचि. स्मृसावत् । व्यप्र. मितावत् स्मृसावच्च । न्याय (न्याये); स्मृच.५३ स्मृसा.९५, व्यचि.२२, व्यनि. ४४४. पू., चन्द्र.१२८; व्यसौ.३७, व्यप्र.८३ चै (वै): अपवत् , बृहस्पतिः, नृप्र.७, सवि.९५, चन्द्र.११८ अप२९३ पू. व्यउ.५३; ब्यम.११; विता.२०३ पू., राको. वत् ; ब्यम.९, विता.७३, राको.३९१ प्रका.३४ कात्यान ४०९ पू.; प्रका.३४ पू. समु.२६ अपवत्. . यनः, समु.२६ न्याय (न्याये) क्तौ तु (क्तौ च).. म्य. का. ३०
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy