________________
०२३२
व्यवहारकाण्डम्
(१) इति तदपि मानुषासंभवकृतनियमार्थम् । । प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ।
+मिता.२।२२ दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः ।।। (२) गूढसाहसिकानां तु मुखवेष्टनादिवशादलक्ष्य- (१) प्राणान्तिकविवादो महापातकाभिशापस्तत्र मूर्तीनामित्यर्थः । युक्तिचिह्लादेरप्यभावे तेषां दिव्यं, न सत्स्वपि साक्षिषु दिव्येन निर्णयः कार्यः। +व्यमा.३१६ पुनः साक्ष्याद्यभावमात्र इति दर्शयितुं पुनर्वचनारम्भः। (२) यथा वादिनः प्रतिवादिनो वा यत्र प्राणान्तिको
स्मृच.५१ दण्डस्तत्र सत्स्वपि साक्षिषु दिव्यमेव । अप.२।२२ अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् । येत्र स्यात्सोपधं लेख्यं तद्राज्ञे श्रावितं यदि। दैवसाध्ये पौरुषेयी लेख्यं वा न प्रयोजयेत् ॥ दिव्येन शोधयेत्तत्तु राजा धर्मासनस्थितः ।। . उत्तमेषु च सर्वेषु साहसेषु विचारयेत् । सोपधं छलकृतम् ।
व्यप्र.८५ सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥
पितामहः तथा उत्तमसाहसिकानां प्रकटानामपि दिव्येनैव प्रमाणानां विषयव्यवस्था । दैवमानुषतारतम्यम् । परीक्षणमित्याह—उत्तमेष्विति। स्मृच.५१ स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् । समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् ॥ साक्षिभिलिखितेनाथ भुक्त्या चैतान् प्रसाधयेत्।। समत्वं साक्षिणां यत्रेति वादिप्रतिवादिनोरन्य
+ व्यचि. व्यमावत्। तरस्य, गृहीतैः पृष्टैः साक्षिभिरनुक्तेऽर्थे परस्परविप्रति (१) शुनी.४/७४६-७४७ देषु (दे तु) षु साक्षिषु (ऽपि पत्तौ, समत्वे साक्षिणां गुणतः संख्यातश्च, विशेषा- साधने) साक्षिणः (साधनम् ); व्यमा.३१६ लम्ब (पद्य); भावे संदेहस्य तदवस्थत्वाद्दिव्येन तत्र तत्र निर्णयः अप.२।२२; व्यक.४० ; स्मृच.५३ देषु (दे च) णः (णम्); कार्य इति मन्तव्यं, साक्षिग्रहणकाले वादिप्रतिवादिनोः पमा.९०; व्यचि.३४ स्मृचवत् , पू.; व्यनि. बृहस्पतिः, साम्ये पूर्ववादिनः साक्षिग्रहणस्योक्तत्वात् । *व्यमा.३१६ ।
नृप्र.८; दित.५८१, सवि.१०८ देषु (दे च); चन्द्र.१२९;
व्यसौ.३८,५६, व्यप्र.८४-८५; व्यम.११ प्राणा ... देषु + व्यनि., विता. मितावत् ।
(महापापाभिशापेषु) बृहस्पतिः; विता.११२ कवि (के वि) * व्यचि., व्यप्र. व्यमागतम् ।।
विद्य ...क्षिषु (दिव्यं स्यान्नैव साक्षिणः)पू. प्रका.३४ प्राणा ... (१) मिता.२१९१ पृ.; व्यक.४० लेख्यं वा न (न लेख्यं वा); देषु (प्रमाणान्तिकवादे च) णः (णम् ); समु.२६ देषु (दे च); स्मृच.६५ पू.,२१६ पू.; पमा.३०० ख्यसा (ख्याऽसा) पू.; विव्य.११ पू. व्यनि. (दैवी वा पौरुषेयीं वा न लेख्यं वा प्रयोजयेत्) उत्त.; (२) शुनी.४१७४७-७४८ यत्र ...ख्यं (सोपधं साधनं दित.५७९ पू.. स्मृतिः; सवि.११८ पू., स्मरणम् ; व्यसौ.३८; यत्र) दि ...त्तु (शोधयेत्तत्तु दिव्येन); अप.२।२२ शे (श:); व्यप्र.८४ व्यकवत् : २९३ पू. , व्यउ.४४ (-); व्यम.१३ ।
व्यक.४१, स्मृच.५३ तत्तु (तत्र); पमा.९० तद्राझे (यद्राज) प.; विता.१३१ (-) क्षिके (क्षिक) वीं (वी); प्रका.४३ पू.;
तत्तु (तत्र); नृप्र.८ ज्ञे (ज्ञः) तत्तु (तत्र) धर्मा (दिव्या); समु.२५ षेयी (षेयं) शेषं व्यकवत्.
व्यसौ.३९; व्यप्र.८५ दिव्ये...तु (शोधयेतत्तु दिव्येन); (२) व्यक.४० च (तु); स्मृच.५१, पमा.९० सद्भावं प्रका.३४ स्मृचवत् ; समु.४५ स्मृचवत . (सर्व तु); नृप्र.८ सद्भा ...न (सर्वां तु दिव्यसृष्टिं च); चन्द्र. (३) शुनी.४७५५ उत्त. ; मिता.२।९६ पू. व्यमा.३०८ १३०; व्यसौ.३८-३९ पमावत् ; प्रका.३३ नारदः; समु. वर्ज (धार) थ (थे) तान् (व) कात्यायनः; अप.२।२२ चैतान् २६. (३) व्यमा,३१६ त्रापि (त्र वि); अप,२।२२; (वैनं); व्यक.३९, स्मृच.५३; स्मृसा.११५ (स्थावरेषु तु व्यक.४० स्मृच.५३; पमा.९० व्यचि.२९, ३४ व्यमावत्; दिव्यानि वर्जयन्ति मनीषिणः । साक्षिभिलिखितेनापि भुक्त्या व्यनि. व्यमावत् , बृहस्पतिः; नृप्र.८; व्यत.२१६ व्यमा- वा साधयेदिदम् ॥); व्यचि.३३ नाथ (वाथ) चै (वा); बत् ; दित.५८१ तत्रापि (तमपि); व्यसौ.३८, व्यप्र.८४; व्यनि. पू.; स्मृचि.३८-३९ उत्तरार्धे (साक्ष्यभुक्तिप्रमाणानि 'विता.११२; सेतु.१२५ व्यमावत् ; प्रका.३४; समु.२६ साध्यसिद्धिविधीयते । ) याजवल्क्यः ; नृप्र.१२ पू., दित. 'न्यमावत् ; विव्य.११ दिव्यैस्तत्रापि (तत्र दिव्यैस्तु).. ५७९ पू.; सवि.१०९ तान् (नं) : १६९ पू., १७० पू.,