________________
क्रिया
२३१
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः।। पुञ्जप्रक्षेपणस्थानमवस्करादिकं गृह्यते । एतेषु पूर्वोक्तेषु
(१) लेख्यादीनामपि क्वचिन्नियमो दृश्यते, यथा | भुक्तिरेव क्रिया प्रमाणं, न दिव्यं, नापि साक्षिणः पूगेति । +मिता.२।२२ | प्रमाणमिति ।।
xसुबो.२।२२ (२) दिव्यनिषेधो लेख्यस्य गुरुत्वकथनार्थः। (३) द्वारमार्गक्रिया द्वारेण जलनिःसरणादिक्रिया
सवि.११० । द्वारक्रिया । मार्गेण गवादि निःसरणादिक्रिया मार्ग(३) पूगादीनां संविदि तु बहुकर्तुकायां लिखित क्रिया। भोगो भोग्यं छत्रादि । जलवाहो जलनिर्गममार्गः । विना न निर्वाहः । सर्वेषां व्यवहर्तत्वान्नोदासीनसाक्षि- .........एषु भुक्तिणुर्वी।
व्यचि.३४ संभवः । मानुषसत्वे च दिव्यानवकाशः । इत्यभिसं- (४) द्वारमार्गादिष्वपि गमनागमनादिरूपभोगस्यैव धायाभिहितं , 'न दिव्यं न च साक्षिण' इत्युक्तम् । परं भावाल्लेख्यस्य चाप्रसिद्धर्मानुषाभाव एव च
व्यप्र.८३ दिव्यावकाशान्न दिव्यमित्यादि, भुक्तिरेव तु गुर्वीति द्वारमार्गक्रियाभोगे जलवाहादिके तथा। चोक्तम् । एवं सर्ववचनानि विवेचनीयानि । भुक्तिरेव हि गुर्वी स्यान्न लेख्यं न च साक्षिणः ।।
व्यप्र.८३-८४ (१) क्वचिदनुमानं.प्रबलम् । अनुमानं नाम भुक्तिः, प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके। याज्ञवल्क्येनानुमानस्थाने भुक्तिशब्दप्रयोगात् ।
बलोद्भवेषु कार्येषु साक्षिणो दिव्यमेव वा ।। 'प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम्' (१) मानुषाभावे एव दिव्येन निर्णय इति औत्सइति । भुक्तिप्राबल्यविषयमाह कात्यायन:- द्वारेति। र्गिकम् । अस्य चापवादो दृश्यते-प्रक्रान्ते इति । पमा.८८-८९
_*मिता.२२२२ (२) मिता.टीका-अस्यार्थः द्वारक्रिया मार्गक्रिया (२) अयं च विकल्पः गूढसाह सिकेतरविषयः । तत्र चेति । क्रियाशब्दस्य प्रत्येकमभिसंबन्धः। द्वारकरणं मार्ग- मानुषासंभवेन विकल्पासंभवात् । +स्मृच.५१ करणं चेति । तत्र च आभोगे च । आभोगः परिणाहः। पेतनं क्रियते यत्र अङ्गच्छेदो वधोऽपि वा। तेन परिणाहवदङ्गणादिकं लक्ष्यते । जलवाहादिषु च। दिव्यं चेद्देशयेद्वादी सम्यग् दृष्टैः प्रदापयेत् ॥ जलवाहो जलमार्गः आदिशब्दाद्गुहादिषु प्रमार्जितरजः- गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।
युक्तिलेशेङ्गिताकारवाक्चक्षुश्चेष्टितैर्नृणाम् ।। __ + व्यनि. मितावत् ।। व्यनि. बृहस्पतिः, नृप्र.७; व्यत.२२१ मितावत्, स्मृतिः: Xबाल. सुबोवत् । *सवि. मितावत् । +अवतरणं मितावत् । सवि.१०९ व्यासः; व्यसौ.३८ तस्यास्तु साधनं (साधन- (१) मिता.२।२२ द्भवे (इते) वा (च); अप.२२२२ न्ते माभवेत् ); व्यप्र.८३ मितावत् ; व्यम.१०; विता.१११; (न्त) बलोद्भवे (बालोद्भूते) वा (च); व्यक.३९ लोद्भवे राको.३९४; प्रका.३४; समु.२७.
(लाद्भुक्ते); स्मृच.५१; पमा.९१ वादे (वाद) द्भवे (द्भूते); (१) शुनी.४१७५६-७५७ गे (ग्य) दिके (दिषु) लेख्यं व्यचि.३४ प्रक्रा (एका) द्भवे (खते); नृप्र.८ बलोद्भवेषु (अत्र (दिव्यं); मिता.२।२२ गे (ग) के (प) तथा (क्रिया) हि (तु) भूतेषु) दिव्यमेव वा (भुक्तिरेव च); व्यत.२१९ वादे (वापि) लेख्यं (दिव्यं); अप.२।२२ गे (ग); व्यक.३९ गे (ग) लेख्यं वा (च) स्मृतिः; सवि.१०७ व्यसौ.३८ द्भवे (द्भते); व्यम. (दिव्यं); स्मृच.५३ अपवत् ; पमा.८९; व्यचि.३४ गे (ग) ११ व्यसौवत् , बृहस्पतिः; विता.१११ वा (च) बृहस्पतिः, हि (तु); ब्यनि. गे (ग) बृहस्पतिः; नृप्र.७ गे (ग); व्यत. राको.३९.४वा (च); प्रका.३३ नारदः; समु.२५. २२४ मितावत् ; सवि.११० व्यचिवत् ; व्यसौ.३८ व्यचि- (२) व्यक.४० अङ्ग (तदु); व्यसौ.३८. वत् ; व्यप्र.८३ मितावत् ; व्यम.११; विता.१११ मितावत् ; । (३) मिता.२।२२ पू.; व्यक.४०; स्मृच.५१ लेशे राको.३९४ मितावत् ; सेतु.९० भोगे (योगो) के तथा (षु (चिन्हे ); व्यनि. स्मृचवत् , नारदः; व्यसौ.३८; व्यप्र. क्रियाः) हि (तु) स्मृतिः; प्रका.३४ अपवत् ; समु.२७ व्यचि- ८४; विता.११० (-) पू.; प्रका.३३ स्मृचवत् , नारदः, वत् ; विच.१३८ सेतुवत्, स्मृतिः.
समु.२५ स्मृचवत् .