SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २३० व्यवहारकाण्डम् (२) वदतां विवदतां । ... . दैविक्या दुर्बलतया | द्यूते समाह्वये चैव विवादे समुपस्थिते । मानुष्याश्च क्रियाया बलवत्वेनैक देशप्रतिपादनेनैव सम साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥ स्तसाध्यसिद्धिमाह । अन्यथा साध्यान्तरांशेऽपि यदि दृष्टरूपक्रियान्तरं तदा न व्यापिता दृष्टक्रियायाः अथ तदंशे दिव्यादि क्रियते तदा दिव्यमेव स्यात् । (१) दत्वादत्ते, दत्तमिति प्रतिश्रुत्यानर्पिते । तथा आदत्ते पुनराच्छिद्य गृहीते । स्वामिना निर्णये सतीति एतत्स्वामिकमेतदिति निश्चये सति । दत्त्वादत्ते विवादे साक्षिणः प्रमाणं, न पुनर्दिव्यं न च लेखकमित्यर्थः । धनं मूल्यरूपमनिच्छति दातुमिति शेषः । व्यक. ३९ (२) मिता. टीका - दत्तादत्तेति । दत्तं च अदत्तं च दत्तादत्तं तस्मिन् दत्ताप्रदानिकाख्ये, स्वामिभृत्यनिर्णयाख्ये, विक्रयासंप्रदानाख्ये । द्यूतं च समाव्हयं च द्यूतसमाव्यम् । तदाख्ये च विवादपदे प्राप्ते साक्षिण एवं साधनं नान्यदित्यस्यार्थः । एतानि च विवादपदानि उत्तरत्र स्फुटीबो. २२२ भविष्यन्ति । (३) दत्तादत्तादिषु वृद्धानां लिखितकरणाप्रसिद्धेर्भुक्तेश्चासंभवात् साक्षिणश्चैतादृशि विषये सुलभत्वान्मानुषप्रमाणसंभवे च दिव्यासंभवात् 'न दिव्यं न च लेख्यकम् ' इत्युक्तम् | श्रेणिगणादीनां या स्थितिः परिकीर्तिता । + व्यचि. व्यकगतम् । व्यमः पदार्थः व्यकवत् । * पदव्याख्या सुबोवत् । *व्यप्र.८३ *व्य मा. ३११ (३) विशिष्टसाध्यविशेषणांशे विशेष्यांशे वा मानुषसंभवे विशिष्टार्थसाधकमपि न दिव्यं ग्राह्यमित्यर्थः । विशेषणांशसिद्धिस्तु विभावितैकदेशन्यायादल्पशपथेन वा कार्येत्यभिप्रायः । न च वाच्यं एकदेशेत्यविशेषवच नाद्विशेषणांशे विशेष्यांशे वा मानुषसंभवे दिव्यं निषिध्यत इति । स्मृच. ५१ (४) एकदेशव्याप्तापीति स्तुतिर्वा अर्थान्तरव्याप्तैकदेशविषयं वा एकदेशविभावनेऽपि सर्वे दद्यामिति पणविषयं वा । व्यचि.२७ (५) एवमेकोऽपि वादी साध्यानेकत्वे साध्यैकदेशमपि यदि प्रमाणेन साधयति तदैकदेशविभावितन्यायेनैकदेशान्तरस्यापि सिद्धेर्वक्ष्यमाणत्वान्न दिव्यावसर व्यप्र.८२-८३ इति । स्वल्पाऽपि मानुषी यत्र दैवीं तत्र न कल्पयेत् ॥ * लिखिते शिथिलीभूते साक्षिणां च पराहतौ । युक्त्यभावे च दिव्यं स्यात् कारणत्रयमस्ति चेत् ॥ वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ॥ । नन्वनेनैव वाक्पारुष्ये दिव्यमुक्तं ' प्रक्रान्त' इत्यादिना । सत्यमुक्तम् । तत्तु महापारुष्यविषयम् । इदं त्वल्पपारुष्यविषयमिति न किञ्चिद्विरुद्धम् । भूमाविति स्थावरोपलक्षणार्थम् । दत्ताऽदत्तेऽथ भृत्यानां स्वामिना निर्णये सति । विक्रियादानसंबन्धे क्रीत्वा धनमनिच्छति । Xस्मृच.५३ * व्यत. व्यमागतम् । X सवि., व्यम. स्मृचगतम् । (१) सवि. १०७. (२) व्यनि.; समु. २७. (३) अप. २।२२; व्यक. ३९; स्मृच. ५३ ध्ये (षे); व्यचि. ३३; व्यनि. न परिकल्प (तु परिवर्ज) बृहस्पतिः; सवि. १०९ स्मरणम् ; व्यसौ. ३८; व्यम. ११; प्रका. ३४; समु. २६. (४) शुनी. ४।७५४ऽथ ( षु) ना (नां); मिता. २।२२ क्रिया (क्रया); अप.२।२२ थ भृत्यानां (तथाssदत्ते) क्रि (क्री) । मनि (मय); व्यक. ३९ दत्ता (दत्त्वा) ना (नां) क्रीत्वा ( कृत्वा) शेषं अपवत् ; स्मृच. ५३; पमा.८८८थ (पु) ना (नां) मनि (मय); व्यचि. ३३ऽथ भृत्यानां (तथादत्ते); ब्यनि. उत्त., बृहस्पति:; नृप्र. ७ऽथ (च) धनमनि (साधनमृ); व्यत. २१९ ना निर्णये (नां निर्गमे ) क्रिया (क्रया) स्मृतिः; सवि. ११० (=)ऽथ (च) ना (नां) क्रिया (क्रया) मनि (मय); व्यसौ. २८ . नां (दत्त्वादत्ते तथाद से ) ना (नां); व्यप्र.८३ क्रि (क्री); व्यम. १० क्रिया (क्रया) शेषं व्यसौवत्; विता. १११ निच्छ ( दित्स) शेषं पमावत; राकौ . ३९४ ना ( नां) मनि (मय); प्रका. ३४; समु. २७ पूर्वार्ध व्यसौवत्, क्रि (क्री). दत्ता... (१) शुनी. ४।७५५-७५६ द्यू... व (विवाहोत्सवद्यूतेषु) प्रोक्तं (तत्र); मिता. २।२२; अप. २।२२; व्यक. ३९; स्मृच ५४; पमा.८८; व्यचि. ३३ ३४; व्यनि. बृहस्पति:; नृप्र. ७ ख्यक (खन); व्यत. २१९ स्मृतिः सवि. ११० धनं (धकं): व्यसौ. ३८ नृप्रवत् ; व्यप्र. ८३ व्यम. ११; विता. १११-११२१ राकौ. ३९४ नृप्रवत्; प्रका. ३४; समु. २७. (२) मिता. २।२२ णि (णी); अप. २।२२ णि (णी) स्यास्तु (स्यां तु); स्मृच. ५३; पमा. ८८; व्यचि ३४ कीर्ति (कल्पि);
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy