SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ क्रिया नेन सप्ताहाभ्यन्तरे रोगादिवद्विपरीताभिधानस्यापि पूर्व- 'क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु । साक्षिकूटलिङ्गत्वाभिधानात् । तदुक्तं रत्नाकरे- लेख्ये सति च वादेषु न स्यादिव्यं न साक्षिणः।। 'एतत्सप्ताहाभ्यन्तरे निवृत्तव्यवहाराणामिति तु सप्ताहा- इति गुणान्वितसाक्षिसत्वे। दित.५७५ नन्तरमिति न विरोधः' इति । चन्द्र.१२६ कोलेन हीयते लेख्यं दूषितं न्यायतस्तथा ।। (४) तां बलवतीम् । तेन प्रागेव प्रबलं प्रमाणमुद्भा- तद्दिव्यैः साक्षिभिर्वाऽपि हीयते लिखितं कचित् । व्यम् । दुर्बलप्रमाणालम्बनेन पराजितस्य पश्चात् प्रबल- लेख्य धर्मः सदा श्रेष्ठो ह्येतेनान्येन हीयते ।। प्रमाणोपन्यासावसरो नास्तीत्यर्थः । . व्यप्र.८० यद्येकदेशप्राप्ताऽपि क्रिया विद्येत मानुषी । प्रमाणप्राबल्यदौर्बल्ये दैवमानुषतारतम्यम् । प्रमाणानां सा ग्राह्या न तु पूर्णाऽपि दैविकी वदतां नृणाम्। विषयव्यवस्था । (१) यत्रापि प्रधानैकदेशसाधनं मानुषं संभवति सौरभूतं पदं मुक्त्वा असाराणि बहून्यपि। तत्रापि न दैवमाश्रयणीयम् । यथा रूपकशतमनया संसाधयेक्रिया या तु तां जह्यात्सारवर्जिताम् ॥ वृद्धया गृहीत्वाऽयं न प्रयच्छतीत्यभियोगापहवे ग्रहणसापेक्षद्वयं साधयेद्या तां जह्यात् दूरतः क्रियाम् ॥ । क्षिणः सन्ति । नो संख्यायां वृद्धि विशेषे वा: अनी दि संभवे साक्षिणां प्राज्ञो दैविकी वर्जयेक्रियाम।।व्येन भावयामीत्युक्ते तत्रैकदेश विभावितन्यायेनापि संभवे तु प्रयुञ्जानो दैविकी हीयते ततः ।। संख्यावृद्धि विशेष सिद्धेर्न दिव्यस्यावकाशः । उक्तं च साक्षिग्रहणं मानुषोपलक्षणार्थमिति मन्तव्यम् । कात्यायनेन-यद्यकेति। xमिता.२०२२ स्मृच.५१ * व्याख्यासंग्रहः स्थलादिनिर्देशश्च लेख्यप्रकरणे द्रष्टव्यः । यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् ।। | Xअप. भावार्थों मितावत् । व्यनि., सवि., विता. मितागतम् । मानुषीं तत्र गृह्णीयान्न तु दैवी क्रियां नृपः ॥ (१) व्यमा.३०६,३०८,३१५ सति च (च सति); यथा प्रथमवादी ब्रूते, ' सुवर्णसहस्रं मे धार अप.२।९२ प्रोक्ता (देया) सति च (च सति); व्यक.३९ यतेऽयमिति मानुषेण प्रमाणेन साधयामि' इति । व्यमावत् ; पमा.८८ न (तु) प्रोक्ता (प्राप्ता) सति च (च प्रति) उत्तरवादी तु ब्रूते- 'नाहं सुवर्णसहस्रं धारय इति दिव्येन न स्यादिव्यं न (न दिव्यं न च); दीक.३३ व्यमावत् ; व्यचि. विभावयामी'ति । *अप.२०२२ २७ : २९ बृहस्पतिः; व्यनि. व्यमावत् ; नृप्र.७ सति च ___ * व्यनि. अपगतम् । (षु सति); व्यत.२१६ सति च (च सति) न स्यादिव्यं न (१)व्यक.३७ असा (याऽसा); स्मृच.५१: व्यनि. पदं (न दिव्य न च); दित.५७५ व्यमावत् ; चन्द्र १२८ च (परं) असा (त्वसा) (संसाधयेत् क्रियायां तत्प्रजह्यात्समवर्जितम् ); | (तु) न स्यादिव्यं न (न दिव्यं न च); व्यसौ.३७ व्यमावत् ; व्यसौ.३६ मु (त्य) या तु (यां तु); व्यप्र.७९ असा (निःसा) व्यप्र.८३ व्यमावत् ; व्यम.१० व्यमावत् ; विता.१११ या या (यां यां); प्रका.३२ नारदः; समु.२५. सति च (च सति) उत्त.; सेतु. १२५ च (वि); समु.२५ (२) व्यक.३७ येद्या (यन्ती) तां जह्यात् (जह्यात्ता: व्यसौ. व्यमावत् ; विव्य.८ व्यमावत्: १० उत्त., नारदः. ३६, व्यप्र.८०. (३) मिता.२८० दैविकी वर्जयेत् (२) व्यमा.३४०. (वर्जयेदैविकी) पू.; स्मृच.५१; व्यनि.ततः (ध्रुवम्) व्यासः; (३) शुनी.४।७५८-७५९; मिता.२।२२ प्रा (व्या); व्यप्र.१३१ पू.; व्यउ.५१ पू.; विता.१८२ पृ., नारदः; व्यमा.३११ ऽपि दै (तु दै): ३१५; अप.२।२२ ग्राह्या प्रका.३२; समु.२५. (४) शुनी.४।७५७-७५८; मिता. (न्याय्या); व्यक.३८ अपवत् ; स्मृच.५१ मितावत् ; पमा. २।२२; व्यमा.३१५ - (च) क्रियां नृपः (कदाचन); अप. | ८८ अपवत् ; व्यचि.२७ मितावत् ; व्यनि.मितावत् ; स्मृचि. २।२२ ब्रूयात् (कुर्यात् ); व्यक.३८; स्मृच.५१; पमा.८७; ४१ र्णाऽपि (र्णा तु) नारदः; नृप्र.७; व्यत.२१७; सवि. व्यचि.२७ क्रियां नृपः (कदाचन); व्यनि., स्मृचि.४१ १०६ शप्रा (शं व्या);व्यसौ.३७ अपवत् ;व्यप्र.८२:१०१प्रा नारदः; नृप्र.७; सवि.१०७ (=); व्यसौ.३७; व्यप्र.८२, (व्या) न तु (तु न); व्यम.१० मितावत् ; विता.११० प्राप्ता व्यम.१०, विता.११० अन्यो ब्रयात्त (क्रियामन्यस्तु); (व्यग्रा) विकी (वी वि); राकौ.३९३; प्रका.३२ मितावत् ; राको.३९३ वितावत् ; प्रका.३३नारदः, समु.२५. । समु.२५ मितावत् ; विव्य.१० चेक (देक) पूर्णा (सर्वा).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy