________________
व्यवहारकाण्डम्
२२८
प्रमाणाभाव एव ।
दैविकी या क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥ दैविकी वेति न पूर्वोक्तैस्तुल्यविकल्पः । किन्तु पूर्वव्यनि. प्रमाणैर्हेतुना वाऽपि दिव्येनैव तु निश्चयम् । सर्वेष्वपि विवादेषु सदा कुर्यान्नराधिपः ॥ पूर्वाभावे परेणैव नान्यथैव कदाचन । प्रमाणैर्वादिनिर्दिष्टैर्भुक्त्या लिखित साक्षिभिः ॥ (१) हेतुना अनुमानेन दिव्येन वा पूर्वाभावे परेण निर्णयः कार्यः, न तु पूर्वसद्भावे परेणेति दर्शयति । एवं च वदता अनुमानपर्यन्ताभावे दिव्यमिति दर्शितम् ।
+ व्यमा. ३१४
(२) पूर्व नाम मानुषं प्रमाणम् । तस्याभावे दिव्यम् | अप. २।२२ कौर्य हि साध्यमित्युक्तं साधनं तु क्रियोच्यते । द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा । मानुषी लेख्यसाक्ष्यादिर्घटादिदैविकी मता ॥
प्रकारं दैवं स्यात् मानुषं त्रिविधं स्मृतम् ॥ पञ्चप्रकारमिति नावधारणार्थम् । तण्डुलतप्तमाषादिविधान्तरस्यापि दैविकस्य स्मृत्यन्तरे दर्शनात् । त्रिविधमिति नियमार्थमेव, स्मृत्यन्तराविसंवादात् । अत एवात्र त्रिविधं स्मृतमित्युक्तम् । स्मृच.५४-५५
+ स्मृच., व्यचि., सवि. व्यमागतम् ।
* सवि. स्मृचवत् ।
स्मृच.५२; पमा.९१ शा (ख्या); व्यचि. ३३३ व्यनि; नृप्र. ८ युक्तिलेशा (भुक्तिलेख्या) याज्ञवल्क्यः; सवि. १०७ की वा (की च); व्यसौ.३७ पमावत्; व्यम. ११ बृहस्पतिः; प्रका. ३३; समु.२६.
(१) व्यमा ३१४ ष्वपि (ध्वेव ); अप. २।२२; स्मृच. ५२ व्यमावत्; व्यचि. ३३ ष्वपि (ष्वेव) श्चयम् (र्णयम्); सवि. १०७ यम् (यः) ष्वपि (ष्वर्थ); प्रका. ३३; समु. २६. (२) व्यमा ३१४; अप. २।२२ परेणैव (तु यत्नेन ) दा (थं) पू.; स्मृच. ५२ पूर्वा... णैव (सर्वाभावे तु यत्नेन) पू. व्यचि. ३३ परेणैव (तु यत्नेन) पू.; प्रका. ३३ स्मृचवत्, पू.; समु.२६ स्मृचवत्, पू.; विव्य. १० क्त्या लि (क्तिर्लि).
(३) अप. २८ घंटादि (धादि).
(४) स्मृच. ५४; सवि. १११; प्रका. ३५; समु.२५.
प्रमाणोपन्यासावधि:
'क्रियां बलवतीं त्यक्त्वा दुर्बलां योऽवलम्बते । जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् ॥ (१) कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाज्जयावधारणात्प्राक् क्रियान्तरपरिग्रहो मिता. २१८०
दर्शितः ।
(२) मुक्त्वेति बुद्धिपूर्वकत्यागावगतिः । न च बलवत्तरक्रियां परित्यज्य दुर्बलया प्रत्यवस्थानं युज्यते प्रेक्षापूर्व-. कारिण इति । Xव्यमा. ३०९ तस्य स्वबलेनैव पराजितत्वात् । यत्र तूपन्यस्तमेव बलवत् प्रमाणं परं च साक्षिरूपं, दूरदेशस्थत्वेन च संप्रति तदधीननिरुपणासामर्थ्येन दुर्बलसाक्षिभिर्निर्णयो जातस्तदनन्तरं च देयत्वेन बलवत्साक्षिसमागमे तैरेव निर्णयः कार्यः । बलवत्प्रमाणस्य तेन पूर्वमुपन्यस्तत्वात् न तेन बलवती मुक्ता ।
व्यमा. ३३६
(३) यत्र क्रियाद्वयमुपन्यस्यानयोरेकां स्वेच्छया गृहात्युक्तो बलवतीं त्यक्त्वा दुर्बलामेव परिगृण्हाति तत्र न बलवत्फलता । क्रियामिति कात्यायनवचनात् । त्यक्त्वा पुनरित्यनयोः स्वरसात् । एतदपि सप्ताहानन्तरं, सप्ता-: हाभ्यन्तरे त्यक्त्वाऽपि क्रियोपयुज्यत एव 'जयेऽवधुते' इति वचनात् । जयावधारणस्य सप्ताहाद्यन्यतरसमयत्वात् । तत्वनिर्णये झटिति संवरणस्यादोषत्वात्, तत्वनिर्णयस्योद्देश्यत्वाच्च । यत्र तु विस्मृतां दुर्बलक्रियानिर्वाहानन्तरं सप्ताहाभ्यन्तरे बलवतीमुपन्यस्यति तत्र साऽपि सफलैव । 'उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः । द्विगुणा वाऽन्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ इति वचX व्यचि, वीमि. व्यमावत् ।
(१) मिता. २।८० त्य (मु); व्यमा २८१ तीं त्य (तमु): ३०९ त्य (मु) : ३३६ तीं त्य (तीमु); व्यक. ३७-३८ बल (मूल) त्य (मु); व्यचि. ३१:६१ योऽवलम्बते ( यः समाश्रयेत्); व्यत. २३० लां (लात् ) स (न); चन्द्र. १२६ योs - वलम्बते (यः समाश्रयेत् ) तां ना... म् ( नाप्नोति तां क्रियाम्); व्यसौ. ३६ तीं त्य (तीमु); बीमि.२।१९,२।८० व्यचिवत् ; व्यप्र.८ ० त्य (मु) लां (लं); व्यउ. ५१ त्य (मु) स जयेऽवधृते (तत एव धृतः); विता. १८१ त्य (मु)ऽवधृते (वर्ध्यते); सेतु. १२६ लां (लं); प्रका.५९ तीं त्य (तीमु); समु. ३८ त्य (मु); विव्य. ९ उत्त. : १५.