SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ क्रिया २२७ (२) कारणात् बलवत्त्वात् । उत्तरत्वम् उत्तमत्वम्। ' निर्णयसाधनानि व्यचि.२२ | वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् । । (३) पूर्वपक्षबलवत्वहेतुकां पूर्ववादिनः क्रियां प्रति- तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम् । पादयता कात्यायनेनोत्तरस्यापि बलवत्त्वे उत्तरवादिनः प्रेमाणानि प्रमाणज्ञैः पालनीयानि तत्वतः । क्रियेत्युक्तं भवति । +व्यप्र.६० सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः + । प्रपद्य कारणं पूर्वमन्यद्गुरुतरं यदि। साक्षिणो लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः। प्रतिवाक्यगतं ब्रूयात्साध्यते तद्धि नेतरत् ।। लेशोद्देशस्तु युक्तिः स्यादिव्यानीह विषादयः ।। (१) कारणोत्तरे तु प्रतिवादिनः क्रियामाह कात्या- | (१) लेशोऽन्यथाऽनुपपन्नो धर्मस्थस्योद्देशः परामर्षः । यनः प्रपद्येति । धार्यमाणत्वस्य कारणं ऋणग्रहणम् । तेन परामृष्यमाणोऽन्यथाऽनुपपन्नो धर्म इत्यर्थः । तदभ्युपगम्य तदा 'धार्यमाणत्वनिमित्तमुत्तरगतं यदि *व्यचि.३३ गुरुतरकारणं परिशोधनादिकं ब्रूयात् , तदा प्रतिवादिनः । (२) युक्तिस्वरूपमाह कात्यायनः-लिङ्गोद्देशस्तु क्रिया। व्यमा.३०७ युक्तिः स्यात् इति । लिङ्गस्य अग्निदत्वाद्यव्यभिचारिण (२) प्रथममेकं कारणमभिधाय ततोऽपरं गुरुतरं उल्काहस्तत्वादेः, उद्देशो निश्चयः, तेन चाग्निदत्वाद्ययदि कारणं वक्ति तदा तत्र प्रमाणमनुसरणीयं न नुमानम् । यद्यपि भुक्तिरपि निरन्तरत्वनिराक्रोशत्वादिपूर्वोक्ते । . व्यक.३० प्रागुक्तविशेषणोपहिता अनुमानविधयाऽर्थापत्तिविधया (३) पूर्वप्रतिज्ञावादिनोक्तं प्रपद्यं अङ्गीकृत्य अन्यद् वा साधिकेति, तत्रापि लक्षणमिदमतिप्रसक्तमेव, वक्ष्यगुरुतरं अङ्गीकृतप्रतिज्ञार्थोपमर्दनक्षमं कारणं प्रत्यर्पणा- माणचोदनाप्रतिकालेऽपि । तथापि स्मर्तृप्रसिद्धिबलाद्गोदिकं प्रतिवाक्यगतमुत्तरवाक्यस्थं यदि प्रत्यर्थी ब्रूयात् वृषवत्तद्भिन्नलिङ्गोद्देश एव युक्तिरूपत्वेन लक्ष्यः । तदा तदेव किल तेन साध्यते । अर्थिनाऽनङ्गीकृतत्वात् xव्यप्र.१६७ नेतरत् प्रत्यर्थिनाऽङ्गीकृतं प्रतिज्ञातार्थजातमर्थिना साध्यत । प्रमाणानां प्राबल्यदौर्बल्यम् । दैवमानुषप्रमाणभेदौ । इत्यर्थः । प्रपद्येत्युपलक्षणार्थम् । तेन प्रतिज्ञावादिनोक्तं । "ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा। •मिथ्येत्युक्त्वा कारणाभिधानेऽपि कारणमेव साध्यते । 'मिथ्याकारणयोर्वापि ग्राह्य कारणमुत्तरम्' इति हारीत + व्याख्यासंग्रहः नारदे (पृ.२२१) द्रष्टव्यः । * चन्द्र. व्यचिवत्। - व्यप्र.८२ व्यचिवत् । स्मरणात् स्मृच.५२-५३ ।। (१) व्यमा.३३४; व्यक.३७ साध्यं (शोध्य); व्यनि.; (४) अस्यार्थः-यदि गुरुतरं कारणं ब्रूयात्तदैवोत्तर - स्मृचि.४२ (तत्साध्यसाधनं नाम यत्साध्यं साध्यतेऽखिलम्) वादिना साध्यते, तद्धि नेतरत् गुरुतरकारणं विना तुल्य- बृहस्पतिः: व्यसौ. ३६, व्यप्र.७९; समु.२७. बलहीनबलकारणयोः पूर्ववादिनोक्तं साध्यते इत्यर्थः । (२) व्यक.४१ नारदकात्यायनौ; व्यसौ.३९ हि प्रमाचिरन्तन निबन्धेऽपि लिखितम्-'गुराव भिहिते हेतौ प्रति- णानि (हि प्रमेयाणि) नारदकात्यायनौ. वादिक्रिया भवेत् । दुर्बले वादिनः प्रोक्ता तुल्ये पूर्व- (३) व्यक.३८ लशोद्दे (लेख्यादे); पमा.९१ लेशो क्रियैव च' इति ॥ (लिङ्गो); ब्यचि.३३ साक्षि ...तं (लिखितं साक्षिणो) विदुः (स्मृतम् ) स्तु...स्यात् (श्च युक्तिश्च); व्यनि. (=) शोहे (शाले) + पदार्थः व्यचिवत्। * वीमि. व्यमावत् । क्तिः स्यात् (क्तेःसा) नीह (न्याशी); नृप्र.८ लेशो (लिङ्गो) विषा x व्यचि.२५ व्यकगतम् । व्यचि.२८ स्मृसागतम् । (तुला); चन्द्र.१२५ पूर्वार्ध व्यचिवत् ; व्यसौ.३७ विदुः ' (१) व्यमा.३०७ क्यगतं (क्ये गति); अप.२१७; व्यक. । (स्मृतम्); व्यप्र.८२ साक्षि ...तं (लिखितं साक्षिणो) : १६७ ३०; स्मृच.५२; स्मृसा.९४ वाक्यगतं (पद्य स तं); व्यचि. (लिङ्गोद्देशस्तु युक्तिः स्यात्); विता.७५ त्रिविधं (मानुषं) पू.; २५ ,२८ व्यसौ.२६ ते तद्धि नेतरत् (मेतद्विनैव तत् ); प्रका.३२ लेशो (लिङ्गो) नीह (यग्नि); समु.२६. वीमि.२१७ वाक्य (वाद्य) तद्धि (तद्वि); प्रका.३३; समु.२६. (४) व्यक.३८ णे (णं) यु...वा (भुक्तिलेख्यादयोऽपि च);
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy