________________
२२६
व्यवहारकाण्डम् (३) अनुमानं भुक्तिः, उल्काहस्तत्वादि युक्तिश्च । । 'चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु। .
___ स्मृच.५३ | प्रदुष्टेषु समानेषु दिव्यैः कार्य विशोधयेत् ॥ (४) लिखितसाक्ष्यादिलेशे सत्येव दिव्यं देयं नान्यथा (१) चिरन्तनोपांशुकृते चिरन्तनकृते रहस्यकृते च, निरालम्बनवादप्रसङ्गादिति धारेश्वरोद्योतनकृष्णादयो समानेषु सदृशेषु । _
व्यक.४० मन्यन्ते । एतच्च विश्वरूपकुमारविज्ञानेश्वरादयो न सहन्ते। (२) चिरन्तनकृते उपांशुकृते रह सि कृते इत्यनेन अप्रकाशविवादेषु दिव्याभावप्रसङ्गात् । व्यनि. लेख्याद्यसंभवमेवोपलक्षयति । अत एवाग्रे चिरनष्टेषु 'ऋणादिकेषु कार्येषु कल्पयेन्मानुषी क्रियाम् । प्रदुष्टेषु समानेषु इत्यनेनासाक्षिवन्निमित्तान्युपलक्षितवान्। नृपद्रोहे साहसे च कल्पयेदैविकी क्रियाम् ॥
व्यप्र.८४ मणिमुक्ताप्रवालानां कूटकृन्न्यासहारकः।
- कात्यायन: हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा॥ वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः कर्तव्यः महापापाभिशापेषु निक्षेपहरणे तथा । शोधिते लिखिते सम्यगिति निर्दोष उत्तरे । दिव्यैः कार्य परीक्षेत राजा सत्स्वपि साक्षिषु ॥ प्रत्यर्थिनोऽर्थिनो वाऽपि क्रियाकरणमिष्यते ॥
(१) निक्षेपहरणं वधार्हमहापातकादन्यत् । यथा (१) अर्थिनः प्रत्यर्थिनो वा यस्य साध्यमस्ति असौ मनु:- रत्नानां चैव सर्वेषां हरणे वधमर्हति'। तत्साध्यसिद्धये सदुत्तरानन्तरमेव प्रमाणलेखनं कुर्यादिव्यमा.३१६ त्यर्थः।
. स्मृच.५० (२) महापापाभियोगे . समीचीनसाक्षिसत्वेऽप्यति- (२) एतदेव चन्द्रिकाकारादयः प्रत्याकलनमित्याहुः। निष्कर्षार्थ दिव्येन निर्णयः। सर्वथाऽशक्यवैपरीत्यसाक्षि
सवि.१०५ संभवेऽपि तल्लङ्घनमनुचितमिति तदनुसारेण संकोचो (३) क्रियाकरणं क्रियोपन्यासः। व्यप्र.६८ बोद्धव्य इति रत्नाकरः।
चन्द्र.१२९ न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोईयोः। (३) अत्र सत्स्वपि साक्षिषु इत्यनेनैतादृशि विषये न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ।।. साक्षिण एव तावन्न संभवन्ति । संभवन्तोऽपि वा कथ- कारणात्पूर्वपक्षोऽपि झुत्तरत्वं प्रपद्यते । ञ्चित्कूटतया प्रायः प्रदुष्टा इति विवक्षितं, न तु यथा- अतः क्रिया सदा प्रोक्ता पूर्वपक्षप्रसाधिनी ।। व्यप्र.८४ . (१) क्रिया प्रत्याकलना।
अप.२०१७ (१) अप.२०२२ उत्त.; व्यक.३९ दिकेषु (दिषु च);
x वाक्यार्थः स्मृचवत् । *व्याख्यासंग्रहः स्थलादिव्यसौ.३८ नृप ... च (साहसे चैव नृपद्रोहे).
निर्देशश्च उत्तरप्रकरणे (पृ.१७९) द्रष्टव्यः । ... (२) व्यक.४० प्रवाला (नालका) क्ष्यः (क्ष्याः); पमा.८९
(१) शुनी.४७५१ समाने (प्रमाणे) येत् (नम् ) उत्त. म्यास (पाश) न्याङ्ग (न्त्याङ्ग); व्यनि. सदा (सह); नृप्र.८ टकृन्न्यास (टं कृत्वाऽप) (हिंसको वञ्चकश्चैव परीक्ष्यः शपथैस्त
व्यक.४०; पमा.९० षु स (ध्वनु); नृप्र.८ पमावत् ; व्यसौ.
३८, व्यप्र.८४ कृते (कृत). • था); व्यसौ.३८ प्रवाला (नाशका) कृन्न्यास (कृन्मांस); व्यप्र.
(२) शुनी.४।६४९ शोधि....ते (लिखिते शोधिते) गिति ८४; व्यम.११ प्रवाला (नाणका) क्ष्यः (क्ष्याः); विता.१११
(क् सति) प्रत्य....नो (अर्थिप्रत्यर्थिनोः); स्मृच.५० कर (कार); (मणिमुक्तानाणकानि कूटकृत्या सहासकः) क्ष्यः (क्ष्याः); प्रका. ३३ सदा (तथा); समु.२६ श्यमवत् .
सवि.१०५ स्मृचवत् , बृहस्पतिः; व्यप्र.६८ शुनीवत् ; प्रका. (३) शुनी.४।७५१-७५२ शापे (शप्ते) तथा (षु च);
३२ स्मृचवत् ; समु.२५ स्मृचवत् . व्यमा.३१६, व्यक.४०, पमा.८९ क्षेप (क्षेपे);
(३) शुनी.४१६५८ पू., अप.२०१७ धिनी (धनी); ब्यक. - व्यनि. शापे (योगे) क्षेत (क्ष्येत); नृप्र.८; व्यसौ.३८; चन्द्र.
३६ पु...प्र (उत्तरं प्रति); पमा.८७ यु (उ) सदा (तदा) धि १२९ शापे (योगे); व्यप्र.८४; विता.१११; प्रका.३३
(घ); व्यचि.२२ यु (उ); व्यनि. ह्यु (उ) पक्ष (कर्म); नृप्र.७ शापे (योगे) कार्य (कार्यैः); विव्य.११ शापे (योगे) तथा
व्यचिवत् ; व्यसौ. ३५ यु (उ) प्रोक्ता (देया); व्यप्र.६० व्यचिवत् ; समु.२५ अपवत् .
श्रुतम् ।