________________
क्रिया
२२३
माणमुपन्यस्तं सभ्यैः परीक्ष्य प्रमाणीकरणीयमेव । न 'दोक्तेः।
व्यउ.५१ पुनस्तत्र छलमवतारणीयम् । तथा हि पूर्वमेव सूक्तं (७) इति तत् जयावधारणोत्तरं निषेधार्थे, न प्राग कृतमिदम् 'तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः । इति विज्ञानेश्वरादयः। तन्न । 'कृतं वाप्यकृतं भवेदिति' भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ॥ इत्यादिभिर्व- प्रागुक्तमन्वादिविरोधात् । न्यायापेतं यदन्येन राज्ञाचनैः । अयं च प्रमाणावकाशः पूर्वावेदितविस्मृतस्यै- ऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनाये निवेशवोक्तः।
अभा.१६-१७ येत्' ॥ इति कात्यायनेन निर्णिक्तेऽपि न्यायप्रवृत्तेः 'न (२) निर्णिक्तेति वदता (नारदेन ) जयावधारणो- चैकत्र क्रियाद्वयमिति निषेधाच्च । न तु न्यायतो त्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मादु. निर्णिक्ते इत्यर्थः । तत्वं तु सकारणे मिथ्योत्तरे वादिना तेऽपि साक्षिभिः साक्ष्ये अपरितुष्यता क्रियान्तरमङ्गीकर्त- ग्रहणे साक्षिभिः साधिते प्रत्यर्थी यदि प्रतिदानं प्रतिव्यमिति स्थितम्। पूर्वनिर्दिष्टानामसंभवे त्वनिर्दिष्टा अपि ग्रहं वा द्विगुणैः साक्षिभिः साधयति तत्परमिदम् । तदुतथाविधा एव साक्षिणो ग्राह्या न दिव्यम् । 'संभवे क्तम् । 'पूर्वपक्षेऽधरीभते भवन्त्युत्तरवादिनः' इति । न साक्षिणां प्राज्ञो वर्जयेदैविकी क्रियाम्' इति स्मरणात् । च पूर्वनिगदितत्वम् । तत्र पूर्वापरकालोक्तेः, अत्र च तेषामसंभवे दिव्यं प्रमाणं कर्तव्यम् । अतः परमपरितुष्य तदभावात् पूर्वनिर्दिष्टासंभवे त्वनिर्दिष्टा अपि साक्षिण एव ताऽप्यर्थिना न प्रमाणान्तरमन्वेषणीयम्। मिता.२१८० न दिव्यम् । 'संभवे साक्षिणां प्राज्ञो दैविकी वर्जयेक्रियाम् (३) सति लिखिते बलवत्सु साक्षिषु तान् विहाय इति नारदोक्तः ।
विता.१८२ स्वयमेव दुर्बलसाक्ष्युपन्यासेन पराजितस्य बलवत्तरप्रमा- यथा पक्केषु धान्येषु निष्फलाः प्रावृषो गुणाः । गोपन्यासो न न्याय्यो विफलोऽसाविति निर्णीतवचन- निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा । स्यार्थः । तदेवाह कात्यायनोऽपि-'क्रियां बलवतीमुक्त्वा यत्पुनः प्रमाणं न पूर्वावेदितं न वाऽपि क्रियाकाले दुर्बलां योऽवलम्बते । स जयेऽवधते सभ्यैः पुनस्तां सूपन्यस्तं, तद्विद्यमानमपि निर्णिक्तव्यवहाराणां यथा नाप्नुयात् क्रियाम् ॥ तस्य स्वबलेनैव पराजितत्वात् । अत्यन्ताभावेनाप्रमाणं तदाऽयं सोदाहरणश्लोकोऽभिहितो
व्यमा.३३५-३३६ महर्षिणा । यथा पक्केष्विति । यथा पक्केषु धान्येषु वृष्टेर्गुणाः . . (४) निर्णितेऽवसिते व्यवहारे प्रमाण लिखितं पुनः प्रकरणप्रारम्भादिका निष्फलाः एवं निर्णिक्तव्यवनिष्फलं भवेत् साक्षिणो वा । पूर्व व्यवहारदर्शनात् हाराणामपि वादिप्रतिवादिसभ्यानां पुनर्वादप्रारम्भविचाप्रमाणमस्तीति यदि नावेदितम् । आवेदितं चेत् पत्र- रादिका गुणा निष्फलाः, अतिक्रान्तावसरत्वादिति । साक्ष्यभावादवसितेऽपि पुनर्दर्शिते न पराजितो भवति ।
अभा.१७ नाभा.श५३ .
बृहस्पतिः (५) निर्णिक्ते शोधिते । अन्यतरजयपराजयान्यतरा वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः कर्तव्यः वधारणं प्रापित इति यावत् । पूर्वमेव दुर्बलप्रबलसकल- ये तु तिष्ठन्ति करणे तेषां सभ्यैर्विभावना। प्रमाणोपन्यासे कृते तु सर्वप्रमाणानुसारेण 'छलं निरस्य (१) नासं.११५४; नास्मृ.१।६३; अभा.१७; मिता. इत्यभिधानात् पश्चादुद्भावितं कृत्रिमत्वादिशङ्काकलङ्कि २८०; व्यमा.३३५ णिक्त (वृत्त) तथा (परम् ); व्यक.३८ तमित्यनुपादेयमेवेत्यर्थः ।
व्यप्र.८० णित (वृत्त) तथा (भवेत् ); व्यचि.३१ र्णिक्त (गीत) कात्या(६) इति नारदोक्तिस्तु परीक्षितसाक्षिवाक्यविषयेति
यनः; व्यनि. व्यचिवत् ; व्यत.२३० व्यचिव, कात्यायनः; विवेकः। अत एवार्थिनः साक्षिरूपक्रियावलम्बने क्रिया
व्यसौ.३६ व्यकवत् ; वीमि.२।१९ णिक्त (गीत) राणां
यता न्तरावलम्बनं न दोषः । साक्षिरूपक्रियानिर्णयाभावात् ।
(राभ्यां) तथा (भवेत् ); व्यप्र.८० यथा...न्येषु (पक्केषु धान्येषु 'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति नार।
यथा); व्यउ.५१; सेतु.१२६ व्यचिवत्, कात्यायनः; प्रका.
५९; समु.३८ र्णिक्त (गीत) तथा (भवेत् ). * अप. मितागतम्।
(२) शुनी.४।६५४ (कल्पयित्वोत्तरं सभ्यैर्दातव्यैकस्य