________________
२२२
व्यवहारकाण्डम् नियमार्थत्वेऽपि युक्तिभिः पार्थिववचनाद् वा निर्णय
प्रमाणोपन्यासावधिः संभवात् ।
+स्मृच.५४ 'निर्णिक्तव्यवहारेषु प्रमाणमफलं भवेत् । (३) अव्यवस्थितैः प्रमाणैः प्रमाणकथितोऽर्थो यतो लिखितं साक्षिणो वाऽपि पूर्वमावेदितं न चेत् ॥ विनश्यति । अतः कालस्यानन्तत्वात् न किं प्रमाणमिति (१) इह सर्वव्यवहारेष्वपि वादिना विद्यमानप्रमाणोप्रत्याकलनकुशलैः प्रत्याकलयितव्यानीत्यर्थः। पमा.९२ पन्यासो नियमेन तृतीयपादे कर्तव्यः । यदि पुनस्तेन
(४) एतच्च प्रत्याकलितं सभ्यैरवश्यमादर्तव्यमित्याह स न कृतः, तत उभयपक्षप्रतिभूग्रहणपूर्वक अ()निर्माणनारदः- प्रमाणानीति । अस्यार्थः स्मृतिचन्द्रिका- क्तव्यवहारेण समुपन्यस्तमपि विफलं भवेत् व्यर्थमिकारेणैवमुक्तः । अव्यवस्थितैः प्रमाणैः, प्रमाणानि प्रमा- त्यर्थः । पूर्वमावेदितं न चेदित्यस्य तु विकल्पवाक्यणकर्तारः प्रमाणशब्देन लक्ष्यन्ते । ते सीदन्ति विनश्यन्ति स्यार्थः—'यावदद्यापि राजकुलधर्माधिकरणे व्यवहारो निर्णय नाप्नवन्ति । अतः प्रत्याकलनकौशलेन प्रमाण ः न प्रविशति, तावद्यदि तेन वादिना दुष्टर्णिकोपालम्भासभ्यैर्यत्नतस्तानि प्रमाणानि परिपाल्यानि यथा व्यवस्था- वसरे साधदासीनलोकानां पुरतः पूर्वमेवैवमावेदितं न दुःस्थितानि न भवन्ति तथा विवेचनीयानीत्यर्थ इति । भवेत्-अनेन दुष्टर्णिकेन मम द्रव्यं दातव्यमस्ति, तच्च वयं तु अव्यवस्थितैर्मूलशैथिल्यादिना दुःस्थितैः, प्रमाणैः साक्षिप्रमाणसहितं, तथाऽपि न प्रयच्छति, अतोऽयं मया . प्रमाणानुग्राहकैस्तः , प्रमाणानि साक्ष्यादीनि, सीदन्ति राजकुले समर्पणीय इत्यादिपूर्वजल्पावसरे यदि साक्षिनिर्णयाक्षमाणि भवन्ति । हि यतः। अतः प्रमाण ः प्रमाणं क्वचिदपि नावेदितं न कीर्तितं भवेत् । ततो प्रमाणानि यत्नतः परिपाल्यानि सत्तर्कपरिशुध्यनुग्रहेण निर्णिक्तव्यवहारे तत्पश्चादुपन्यस्तमपि न प्रमाणं तत्वनिर्णयफलानि कार्याणीति व्याचक्ष्महे । अनयोश्च भवति'। यदि पनरेवं तत्पूर्वमावेदितो यद्यपि दैवयोगाद्वा व्याख्यानयोस्तारतम्यं तत्वविद्भिर्विवेचनीयम् । व्यप्र.७८ करणराजसभाक्षोभादा मतिविभ्रमाद्वा वादिना तृतीय
लेख्यसाक्षिणारभावे प्रमाणम्पादे तन्नोपन्यस्तं, तथाऽपि प्रतिभपर्यन्तनिर्णिक्तव्यवहाप्रेमादाद्धनिनो यत्र न स्याल्लेख्यं न साक्षिणः। रेऽपि यावदद्यापि करणं तत्रैव तिष्ठति, तावत्तेन तत्प्रअर्थ चापन्हुते वादी तत्रोक्तस्त्रिविधो विधिः ॥
तु) लेश (लेख) रेनं (@णं) कात्यायनः स्मृसा.११२ चोदनावादी गृहीतधनः। विधिः धनसाधनोपायः ।
प्रतिकालं (देशनाप्रतिधातः) सा (शो); व्यचि.७६; स्मृचि.
व स्मृच.५१ ५० चोद (देश) रेनं (रेतत् ); नृप्र.८'लं च (लेषु) युक्तिचोदनाप्रतिकालं च युक्तिलेशस्तथैव च।
लेश (भुक्तिलेख) रेनं सा (ऋणं शो); व्यसौ.७० कालं (घातं) तृतीयः शपथः प्रोक्तस्तैरेनं साधयेत्क्रमात् * ॥ रेनं सा (क्रणं शो); व्यप्र.१६९ प्रतिकालं (प्राप्तकालः); + सवि. स्मृचवत् ।
प्रका.३३ स्मृचंवत् ; समु.२५ स्मृचवत् . * व्याख्यासंग्रहः युक्तिप्रकरणे द्रष्टव्यः ।
(१) नासं.११५३ क्त (क्ते) रेषु (रे तु); नास्मृ.१६६२ (१) नासं.२०२११, नास्मृ.४२३५, शुनी.४७२० अभा.१६ मिता.२१८० नासंवत् ; व्यमा.३३५णिक्त (गीते) न स्या... णः(त्रिविधं साधनं न चेत् ); अभा.७२; ब्यक. रेषु (रे तु) र्वमा (वं ना); अप.२०२२ पूर्वार्ध व्यमावत् : ७५, स्मृच.५१ न स्या ... णः (न लेख्यं न च साक्षिणः) २८० भवेत् (परम् ) पूर्व ...त् (न चेत्पूर्वं निवेदितम् ); व्यक. तत्रो (तस्यो); स्मृसा.१२२ धनि (बलि) शेषं स्मृचवत् : ३८ नासंवत् ; व्यचि.३१ अपवत्, कात्यायनः : ६१ रेषु व्यचि.७६; स्मृचि.५०; व्यसौ.७० र्थ (थें); व्यप्र.१६९; (राणां); व्यनि. र्णिक्त (गीते) रेषु (रे तु) कात्यायनः; चन्द्र. विता.१५१ यत्र (यस्य) र्थ चा (थ वा); प्रका.३३ स्मृचवत् ; १२६ निर्णिक्तव्यवहारेषु (निवृत्तव्यवहाराणां) न चेत् (न च); समु.२५ स्मृचवत् .
व्यसौ.३६ मितावत् ; वीमि.२।१९ (=) व्यतवत् ; व्यप्र.८० (२) नासं.२।२१२ रेनं सा (मणं शो); नास्मृ.४।२३६, नासंवत् ; व्यउ.५१ नासंवत् ; व्यम.१९ नासंवत् ; विता. शुनी.४७२१; अभा.७२ लेशः (लेखः) रेनं (रिम); व्यक. १८२ नासंवत् ; सेतु.१२६ व्यतवत् , कात्यायनः; प्रका. ७५ नासंवत् ; स्मृच.५२ रेनं (णं); पमा.९१ लं च (लं. ५९ नासंवत् ; समु.३८ व्यतवत्.