SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ क्रिया २२१ अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम्। तत्स्वकीयं कारणं क्रियया खरीकरणीयमित्यर्थः । एतअभियोक्ता दिशेद्देश्यं प्रत्यवस्कन्दितो न चेत॥ त्तेनाऽभियुक्तेन ज्ञेयमिति । अभा.२५ : अभियुक्तः प्रतिवादी यद्यभियोगस्यापह्नवं मिथ्या (२) यथा भाषावादी मिथ्योत्तरे सति स्वपक्षं साधकरोति तदाऽभियोक्ता वादी देश्यं दिशेदिति । क्रिया- यति, तथा कारणवादी स्वपक्षं साधयेदित्यर्थः । मानयेदित्यर्थः । यदि स एव वादी प्रतिवादिना प्रत्य व्यक.३७ स्कन्दनोत्तरेण नाभियुक्तो भवति । तत्र च प्रत्यवस्क- सत्पक्षोऽपि प्रमाणोपन्यासेन विना न सिध्यति दनोत्तरे प्रतिवाद्येव नयेद्देश्यमिति। . अभा.२४ प्रमाणानि प्रमाणस्थैः परिकल्प्यानि यत्नतः । 'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । सीदन्ति हि प्रमेयाणि प्रमाणैरव्यवस्थितैः ॥ प्रान्यायविधिसिद्धौतु जयपत्रं क्रिया भवेत् *॥ (१) अतः प्रमाणभेदो भवति । अत्र यत्किमपि (१) मिथ्या मिथ्योत्तरे सति पूर्ववादे भाषार्थे क्रिया प्रमेयं वस्तु प्रकर्षेण मेयं प्रमेयं तत्त्वतो ज्ञेयमित्यर्थः । गनुषी ग्राह्या। व्यमा.३०७ तत्सर्व प्रमाणैः परिच्छिन्नं स्फुटीभवति यथा- गणितं (२) पूर्ववादे क्रिया आर्थिनः क्रियोपन्यास इत्यर्थः। संख्यया, तुलितं तुलया, मेयं मापनेन । तर्कादयः (१) व्यप्र.६४ प्रमेयाः प्रत्यक्षादिभिः प्रमाणैः, तथा अत्रापि द्वात्रिंशकारणप्रतिपत्त्याच पूर्वपक्षे विरोधिते। च्छतभेदोपलक्षितो अष्टादशपदव्यवहारः प्रमेयभूतः अभियुक्तेन वै भाव्यं विज्ञेयं, पूर्वपक्षवत् ॥ लिखितसाक्षिभुक्तिदिव्यप्रमाणैः परिच्छिन्नः स्फुटीभवति । . (१) अत्र कारणप्रतिपत्तिरिति संस्कारेण सह संप्रति- अतो मतानि प्रमाणानि प्रमाणस्थैः पुरुषैः साधुनृपतिपत्तिः । प्रत्यवस्कन्दनोत्तरमित्यर्थः । सर्वत्र कारणोत्तरे सभ्यादिभिर्यत्नतः परिकल्प्यानि । किमुक्तं भवति । रूढिप्रतिवादी संप्रतिपत्तिं कृत्वा कारणं ब्रवीति । अतस्तेन प्रतिष्ठितान्यपि तानि पूर्वदग्धलोकानां हेतुवादशतैर्दषिकारणप्रत्युत्तरेण पूर्वपक्षे विरोधिते भाषाऽर्थे निरर्थकी- तानि न दातव्यानि, यतः प्रमाणैः व्यवस्थापरिभ्रष्टैः कृते, अभियुक्तेन प्रतिवादिना भाव्यं भावनीयम् । सद्भिर्यानि प्रमेयाणि निसंदिग्धीकर्तुमभिप्रेतानि, तानि तत्स्वकीयं कारणमुपन्यस्त खरीकरणीयमित्यर्थः । एत- सीदन्ति सिद्धिं न प्राप्नुवन्ति इति । अतः प्रमाणरक्षणे त्तेन विज्ञेयं पूर्वपक्षवत् । पूर्वपक्षं वादित्वं प्रति प्राप्तेन . यत्न उपन्यस्त इति । अभा.४६-४७ (२) अव्यवस्थितैः प्रमाणैः प्रमाणकर्तारो यतो * व्यवहारमातृकायां व्यवहारचिन्तामणौ चात्र व्याख्यानं विनश्यन्ति । अतः कस्यात्र किं प्रमाणं लेख्यमिति विस्तृतमस्ति, अशुद्धिसंदेहान्न संगृहीतम् । प्रत्याकलनकुशलैः प्रत्याकलयितव्यमित्यर्थः । अत्र कैश्चि(१) नास्मृ.२१३१, अभा.२४. त्पण्डितम्मन्यैर्न स्थावरेषु लिखितादिकथनं प्रमाण निय(२) शुनी.४।६५६पू. मिता.२।१७;व्यमा.३०६; पमा. माय किन्तु प्रायिकत्वप्रदर्शनार्थम् । अन्यथा कथञ्चि७७ पू. स्मरणम्। व्यचि.२७-२८ दिनि (दिनः) क्रिया भवेत् लख्यादिनाशे निर्णयाभावः स्यादित्युक्तं, तदयुक्तम् । (विनिर्दिशेतू) व्यासः; व्यनि.; स्मृचि.४० दिनि (दिभिः) कात्यायन: नृप्र.६ पू.; व्यत.२१६ (-) दिनि (दिनः) न्याय (१) नासं.२।६४ कल्प्या (पाल्या) मेयाणि (माणानि); (न्याये); सवि.९५ पू. स्मरणम्। व्यप्र.६४ पू. स्मरणम्:१३३, नास्मृ.४।६८; अभा.४६; व्यक.४१ स्थैः (शैः) परिकल्प्या व्यउ.४१ उत्तरार्धे (प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशे- (पालनीया) मेयाणि (माणानि) नारदकात्यायनौ; स्मृच.५४ क्रियाम); व्यम.८ पू.; विता.६८ पू., स्मृतिः; समु.२६; स्थैः (जैः) शेषं नासंवत् ; पमा.९२ स्थैः (शैः) कल्प्या विव्य.८. (भाव्या); व्यचि.३४ परिकल्प्या (पालनीया) प्रमाणे ... तैः (३) नास्मृ.२।३१, अभा.२५; व्यक.३७ कार ...च (पुरुषस्यापराधत:); नृप्र.८ कल्प्या (भाव्या); सवि.११० (कारणं प्रतिपत्तौ तु); व्यसौ.३५ (कारणप्रतिपत्तौ तु भाव्यं स्मृचवत् ; व्यसौ.३९ पूर्वार्धं व्यचिवत् ; व्यप्र.७८ स्मृचवत् ; तत्पूर्वपक्षवत्) एतावदेव लभ्यते.... प्रका.३४ स्मृचवत्; समु.२७ स्मृचवर.. .. ..
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy