________________
क्रिया
२१९
भवति ।
अभा.२४-२५ । स्त्रीणां शीलाभियोगेषु स्तेयसाहसयोरपि । (२) इति नारदवचनेऽपि दिवाकृतादिसंकीर्तनं मानुष- एष एव विधिदृष्टः सर्वार्थापह्नवेषु च ॥ प्रमाणसंभवे दिव्यनिषेधार्थमित्यवगन्तव्यम् । स्मृच.५१ (१) यदा स्त्रीणां शीलचारित्र्यखण्डनाऽभियोगो
अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे। भवति, तथा स्तेयसाहसाभियोगो भवति, तथा ये केचिन्यासस्यापन्हवे चैव दिव्या संभवति क्रिया ॥ दास्तेषामपह्नवेषु मिथ्यासु एवंविधेषु महाभियोगेषु
(१) अरण्ये वनमध्ये पत्तने वा निर्जनप्रदेशे रात्रौ च एष महादिव्यविधिदृष्टः शपथादिरिति। *अभा.७३ मानुपासंभवे एकान्ते गृहमध्ये वा। तथा साहसे व्यवहारे, । (२) सर्वार्थापह्नवेष्विति ऋणनिक्षेपापन्हवमपि स्तेय तथा न्यासापह्नवे, एतेषु प्रदेशेषु अर्थेषु च मानुषीक्रिया- समानविधिं दर्शयति ।
व्यमा.३१२ भावे दिव्या संभवति क्रियेति ।
अभा.२५ वादिनोर्मध्ये कतरस्य प्रमाणोपन्यासः (२) अरण्यादिकीर्तनं साक्ष्यभावप्रदर्शनार्थम् । द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु ।
व्यमा.३१६ पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ।। यदा साक्षी न विद्यत विवादे वदतां नृणाम् । (१)अयं श्लोकोऽनुक्तविषयविभागत्वात्स्पष्टान्धक एवं तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः ॥ भाति । तदस्य विषयविभागः अस्वामिविक्रये ऋणादाने
(१) या पुनर्नारदीयदिव्यशपथयो)देनोक्तिः 'यदा च व्यवहारोपदेशार्थः अस्य च स्फुटीकरणार्थः । यदा साक्षीति' सा गुरुषु दिव्यशब्दः प्रायिक इति दर्शयितुं कश्चित् समागत्य किञ्चिदेवं वदति यथा योऽयं वृषभः न पुनस्तयोरर्थभेदकथनाय, लोके तयोः पर्यायशब्दत्वात्। त्वत्पार्श्वे तिष्ठति स मदीयं तृतीयं वर्तते । मत्सकाशाच्चौ. 'साक्षी न विद्यतेति लिखितादिक्रियाभावोपलक्षणार्थम्। रैर्तृतस्य अनेन सह सप्त गोरूपाणि गतानि । तानि यदि याज्ञवल्क्येनाशेषमानुपाभावे दिव्यस्मरणात् ।
तव पार्श्व लभ्यानि । तथा च रक्तवर्णपुण्डूकचमरपुच्छ.
+स्मृच.५०-५१ शुक्लपादाद्यभिज्ञानस्पष्टीकृतं चतुर्भिः साक्षिभिरात्मीयमि(२) साक्षिणां नाशे देशान्तरगमने च दिव्यमा- ममहं संभावयामीति । तत् श्रुत्वा द्वितीयेनाभिहितम् । इह याति ।
चन्द्र.१२९ प्रजापतेः सृष्टिं कुर्वतः अनेकानि द्विपदचतुष्पदानि समा
नाभिज्ञानानि भवन्ति । यदि सदृशाभिज्ञानमात्रेण * मिता., विता. अभागतम् । + सवि. स्मृचवत् ।।
लभ्यते, ततः स्वकीयपत्नी या उद्वलित्वा गता तस्या (१) नास्मृ.४।२४१; शुनी.४।७५० पू.; अभा.२५ संस्थापह्नवे (सापन्हवने); मिता.२।२२ अभावत; व्यमा.३१६ .
यान्यभिज्ञानानि भ्रकर्णनासिकाक्षिदन्तजिह्वाहस्तपादादिसत्यापन्हवे (सापहरणे); अप.२।२२ अभावत; व्यक.३९ :
कानि तानि परस्त्रियोऽपि दृष्ट्वा कस्मात् स्वगृहं न प्रवेशअभावत् , बृहस्पतिः; स्मृसा.११४ अभावत्; व्यत.२२८ * नाभा. अभावत् । व्यमावत्; चन्द्र.१२८ साहसे (या क्रिया) शेष अभावत् (१) नासं.२।२१७ गेषु (गे च) च (यः); नास्मृ.४।२४२; व्यसौ.३८ निर्ज (विज) शेष अभावत्, व्यप्र.८४ अभावत् शुनी.४।७५०; अभा.७३; व्यमा.३१२ गेषु (गे च) षु च व्यम.११ व्यसौवत्, व्यासः; विता.११०-१११ अभावत् (ध्वपि); व्यक.४० गेषु (गे च) बृहस्पतिः; व्यनि.गेषु (गे च) राको.३९४ अभावत्; प्रका.३२, समु.२७ अभावत. कात्यायनः; व्यसो.३८ व्यकवत्; व्यप्र.८४ व्यकवत्; समु.
(२) नास्मृ.४।२४७; अभा.७४, ब्यमा.३१६ तदा २५:५० व्यनिवत्: विव्य.१० व्यमावत्, कात्यायनः. (तत्र) श्च (वा); अप.२।९५ विधैः (पृथक्); व्यक.३९ बृह- (२) नासं.२।१४२, नास्मृ.४।१६३;अभा.६६ मिता. स्पतिः स्मृच.५१ वादे (वादं); व्यनि.क्षे (क्ष्ये) कात्यायनः;
२०१७,२१८०; व्यमा.३०७ त्सु च (त्स्वपि) पक्षो (वादो): सवि.१०६ (-) यदा साक्षी (साक्षी यत्र); चन्द्र.१२९ यदा :३०९ पक्षो (वादो) उत्तः; अप.२०१७; व्यक.३७ स्मृच. ... विद्यत (यदा न विद्यते साक्षी); व्यसौ.३८; व्यप्र.८४; ८२; पमा.११६, स्मृसा.९४; व्यचि.२९ पक्षो (वादो); प्रका.३२ स्मृचवत् समु.२५ स्मृचवत्; विव्य.१० यदा चन्द्र.१२५; व्यसौ.३५, व्यप्र.१३३; विता.१०२; प्रका, (यत्र) तदा (तत्र) श्च ()... .
५३; समु.३२, विव्य.९,