________________
२१८
व्यवहारकाण्डम्
सुखोपायसाधनभूता मानुषी क्रियैवैषा साक्षिलिखितपूर्वा काला भुक्तिर्बलवती।
व्यक.७१ तावन्नित्योपयोगिनी । या पुनःविकी क्रिया साऽतिमह- (३) भुक्तिस्तु बहुना कालेनाप्यविच्छिन्ना प्रमाणम् । स्वेव प्रयोजनेषु महतैव प्रारम्भेण परिक्षीणोपक्षयमहा- ततोऽपि पत्रं नित्यत्वात्प्रमाणम्। नाभा.२।६६ दण्डस्वरूपा भवतीत्येतदर्थ साक्षिलिखितावेवात्र श्लोके 'त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । गृहीताविति ।
अभा.३ पूर्व पूर्व गुरु ज्ञेयं भुक्तिस्तेभ्यो गरीयसी * ॥ (२) यत् 'लिखितमिति न तत्संख्यानियमार्थ, तथात्वे तदेतत्रिविधं ज्ञेयं प्रमाणाय न साधितम् । 'लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्' संदेहमागतमपि धनी धनमवाप्नुयात् ।। इति स्ववचनेन विरोधापत्तिः स्यात् । अतो बहुविषयत्व
मानुषदेविकभेदौ मितरयोरिति वक्तुं 'द्वौ विधी परिकीर्तितौ' इत्युक्त- 'क्रिया तु द्विविधा प्रोक्ता मानुषी दैविकी तथा। मित्यवगन्तव्यम् ।
_ +स्मृच.५५ मानुषी लेख्यसाक्षिभ्यां घटादिर्दैविकी स्मृता ।। (३) संदिन्धश्चासौ अर्थश्च संदिग्धार्थः तस्य विशु- (१) मिथ्या कुर्वतः प्रतिवादिनः साधनार्थ क्रिया द्विनिर्णयस्तदर्थम् ।
नाभा.११३ द्विप्रकारा दृष्टा मानुषी दैविकी च । तत्र मानुषी प्रमाणबलाबलविचारः
लेख्यसाक्षिरूपा । दैविकी-'धटोग्निरुदकं चैव विषं 'लिखितं बलवन्नित्यं जीवत्स्वपि हि साक्षिषु । कोषश्च पञ्चमः' इत्येवमादिका।
अभा.२४ साक्षिभ्यो लिखितं श्रेयो लिखितान्न तु साक्षिणः।। (२) लेख्यसाक्षिभ्यां भुक्त्या च प्रोक्ता मानुषीत्यर्थः। लिखितं बलवन्नित्यं जीवन्तश्चैव साक्षिणः। भुक्तेरपि मनुष्यसंबन्धित्वात् । +स्मृच.५० कालातिहरणाद् भुक्तिरिति शास्त्रविनिश्चयः ॥
दैवमानुषप्रमाणयोर्विषयभेदेन व्यवस्था (१) अत्र बलाबलप्रमाणं निरूपणेनोक्तम् । यदेत- "दिवा कृते कार्यविधौ ग्रामेषु नगरेषु वा। ल्लिखितं नाम तत्प्रयत्नरक्षितं सन्मृतेष्वपि धनिकर्णिक- संभवे साक्षिणां चैव दिव्या न भवति क्रिया। साक्षिषु पुत्रपौत्रप्रपौत्रसंततिसंबध्यमानद्रव्यस्य उभयपक्ष- (१) यानि दिवा कृतानि कार्याणि भवन्ति तेषु संभावितसंव्यवहारस्य प्रतिष्ठाप्रविष्टं द्रव्यप्रमाणसंदेहवि- श्रोतारो द्रष्टारश्च संभवन्ति । लिखितमपि संभवति । च्छेदकारकं भवति । साक्षिणस्तु जीवन्त एव प्रमाण- तेनैतेषु प्रदेशेषु मानुष्येव क्रिया प्रमाणं न दैविकी । मिति, जीवतां चैतदपेक्षया ‘लिखितं बलवन्नित्यमित्यु तथा संभवे साक्षिणामिति-यच्च संसाक्षिकमेव प्रयोजनं क्तम् । यदा पुनः कालातिहरणं भवति, तदा चतुर्थपञ्चम- वृत्तं तत्र साक्षिसंभव एव विद्यमाने दिव्या क्रिया न पुरुषोपरिष्टादपि अपरिमितकालादपि संततभुक्त्यैव धनी
x शेष अभागतम् । * व्याख्यासंग्रहः भुक्तिप्रकरणे द्रष्टव्यः। धनमवाप्नुयात् इति शास्त्रस्य निश्चयः । एतत्प्रमाणबला + सविः स्मृचवत् । बलमुक्तम् ।
अभा.४७ (१) नासं.२।६७ स्तेभ्यो (वैषां); नास्मृ.४।७६; अभा. (२) एभ्यः स्वल्पकालभुक्तिसाक्षिलिखितेभ्यो बहु- ४७; व्यक.७१ स्ते (रे); स्मृसा.१०५ व्यकवत् : १११ स्तेभ्यो
(स्तासां); व्यचि.७१ व्यकवत्.(२) नास्मृ.४।७४; अभा.४७. + सवि. स्मृचवत्।
(३) नास्मृ.२।२८ तु (ऽपि); अभा.२४ तु (ऽपि) ख्य ..(१) अभा.६६ जीवत्स्वपि हि साक्षिषु (जीवन्तश्चैव (ख); स्मृच.५०; सवि.१०५; प्रका.३२; समु.२५. साक्षिणः); व्यमा.३१४ : ३४० पू. स्मृसा.११२; विव्य (४) नास्मृ.२।२९; अभा.२४; व्यक.३८; स्मृच.५१ १०.(२)नासं.२०६६ श्चै (स्त्वे) स्त्रवि (स्त्रेषु); नास्मृ.४७५ वा (च) दिव्या (दैवी); व्यनि. नारदबृहस्पती; सवि.१०६ वन्त (वित); अभा.४७; व्यक.७१ नासंवत् ; स्मृसा.१०५ () स्मृचवत्, चन्द्र.१२७ दिवा...धौ (दिवा कृतेषु कायेंषु) स्त्रवि स्नेप); व्यचि.७१ श्चे (स्त्वे) तिह (भिह) स्त्रविनिश्च वा (च) संभव साक्षिणां (संभवत्साक्षिणी) दिव्या न (न दिव्या); स्रषु निर्ण); स्मृचि.४९ नासंवत् व्यसौ.६७ नासंवत् व्यसौ.३७ वा (च) नारदबृहस्पती; प्रका.३२ स्मृचवत्समु. प्रका.३५ तिह दिह) स्त्रवि (स्त्रेषु); समु.४४. | २५ स्मृचवह.