SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ क्रिया २१७ 'ततोऽर्थी लेखयेत्' इत्यनेन गतार्थताऽस्य नापैति ।। निर्णयसाधनानि मिताक्षराव्याख्याने तु द्वयोरपि भाववादितयार्थित्वसाम्ये 'लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम। 'ततोऽर्थी लेखयेत्' इत्येतद्वचनाविषयत्वात्कस्यात्र धनस्वीकरणे येन धनी धनमवाप्नुयात् ॥ क्रियेत्यपेक्षायामेतद्वचनारम्भो घटते । तथा च मिता- पत्रं, साक्षिणो, भुक्तिरित्येतत् त्रिविधं प्रमाणं धनस्य क्षरायामुक्तम्- 'एतस्य च सर्वव्यवहारविलक्षणत्वाने देनो- स्वीकरणे, येन प्रमाणेन धनवान् धनं भुङ्क्ते । अन्यथा पन्यास' इति । +व्यप्र.१३३ न कश्चिद् धनी धनमुपाते । 'धनमूलाः क्रियाः सर्वां' (६) पूर्ववादिनः प्रतिज्ञावादिनः । पूर्वपक्षः प्रतिज्ञा। इत्यारभ्योक्तैरुपायैरार्जितं धनं धनी प्रमाणैः सुस्थितैर्भुङ्क्ते। अधरीभूते कारणोत्तरोपन्यासेन प्रत्यर्थिस्वीकारेणासाध्ये। अपरिपालने प्रमाणानां सर्वमेतदुपायेन धनोपार्जितवचनसाक्षिग्रहणं प्रमाणान्तरस्याप्युपलक्षणार्थम् । व्यम.९ मनर्थकं स्यात् । स्वस्वामिभावस्याऽव्यवस्थानात् । (७) एकस्मिन्नहादौ द्वयोर्दानपत्रसाक्ष्यादिसत्वे निर्ण नाभा.२।६५ यमाह -साक्षिष्विति । विज्ञानेश्वरव्याख्यानं 'आधौ नोकरिष्यद्यदि स्रष्टा लिखितं चक्षुरुत्तमम् । प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति सिद्धेयर्थमित्या- तत्रेयमस्य लोकस्य नाभविष्यच्छभा गतिः ।। भाति । विता.१०२ तत्र तावल्लिखितप्रशंसा-नाकरिष्यदिति । अभा.४७ नारदः देशकालफलद्रव्यप्रमाणावधिनिश्चये । प्रमाणोपन्याससमयः सर्वसंदेहविच्छेदि लिखितं चक्षुरुत्तमम् ।। पूर्वपादे हि लिखितं यथाक्षरमशेषतः । गृहीत्वाऽपि स्थले द्रव्यं योऽपहवितुमिच्छति । अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ।। स्थापितःसाक्षिभिर्मार्गे सदुःसाध्योऽपि साध्यते।। (१) यदर्थिना पूर्वभाषायां लिखितं तत्तेन तृतीय अभा.४७ पादेन क्रियया खरीकरणीयमित्यर्थः। अभा.२४ लिखितं साक्षिणश्चैव द्वौ विधी परिकीर्तितौ। (२) पूर्ववादो भाषा । अभिलिखितं पूर्वपक्षाभिभा- संदिग्धार्थविशुद्धयर्थ द्वयोर्विवदमानयोः ।। वकतया लिखितं उत्तरमिति यावत् । तृतीयपादः (१) अत्र वादिप्रतिवादिनोः परस्परं विवदमानयोप्रत्याकलिताख्यः । तस्मिन् सति क्रिया प्रमाणम् । एवं रेकतरस्याऽपि दोषेण योऽर्थः संदिग्धो भूतः तस्य संदिचायमर्थः । भाषोत्तरप्रत्याकलिताख्यपादत्रये सति ग्धार्थस्य विशुध्यर्थ स्फुटीकरणाथै लिखितं साक्षिणश्चैव क्रियया प्रतिपादयेत् स्वकार्यमर्थी प्रमाणेन साधयेदिति। द्वावेव विधी मुनिनाऽत्र प्रकीर्तितौ । न तु सत्याधिक स्मृच.५४ गुणमपि तृतीयं दिव्यम् । तथा तोयगतिसंततनित्य(३) (स्मृतिचन्द्रिकाव्याख्यानमुदत्योक्तम् ) प्रत्या- प्रवृत्तस्याष्टादशपदोपलक्षितलोकसंव्यवहारस्य या शीघ्रकलितस्य तृतीयव्यवहारपादत्वमभ्युपगच्छता स्मृति- (१) नासं.२०६५ स्मृतम् (विदुः) मवाप्नुयात् चन्द्रिकाकारेणैवमिदं वचो व्याख्यातम् । मिताक्षराकार. (मुपाश्नुते); नास्मृ.४।६९, अभा,४७, मेधा.८।१४८ पृ.; मते तु तृतीयपादक्रिययेति संमुख एवार्थः। व्यप्र.८२ स्मृच.५५ पू. स्मृसा.१११ मवाप्नुयात् (मुपाश्नुते); स्मृचि. ___४२ पू., याज्ञवल्क्यः ; सवि.१११ प. + वाक्यार्थव्युत्पादनं मितावत् । (२) नास्मृ.४।७०; अभा.४७ तत्रेयमस्य (लतो बन्धस्य). "x सवि. स्मृचवत्। (३) नास्मृ.४७१; अभा.४७ ये (यः): ६२. (४) नास्मृ. (१) नास्मृ.२।२७; शुनी.४६५१ उत्त.; अभा.२४; ४७२; अभा.४७ स्थले (शगे). (५) नासं.११३ परिकीर्ति स्मृच.५४ पूर्वपादे...तं (पूर्ववादेऽभिलिखिते); पमा.८७ हि (संप्रवति); नास्मृ.१।३; अभा.३; विश्व.२।७० (लिखितं (वि) बृहस्पतिः; सवि.११० यया (यायाः) शेषं स्मृचवत् ; साक्षिणश्चैव प्रमाणे व्यक्तिकारके) पू. स्मृच.५५ श्चैव (श्चात्र) व्यप्र.८२ (-) हि लिखितं (ऽपि लिखिते); प्रका.३४ स्मृच- प. सवि.१११ स्मृचवत् , पू.; प्रका.३५ स्मृचवत्, पू.; बत् ; समु.२७ स्मृचवत् . समु.२५ स्मृचवत्, पू. भ्य, का. २८
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy