________________
क्रिया
२१३
अभियोक्ताऽर्थी देश्यं धनप्रयोगदेशवर्तिसाक्षिणं निर्दि- साक्षिणश्चेति कीर्तितं महर्षिभिः। तत्र लिखितं द्विविध शेत् । प्रायेण साक्षिभिरेव स्त्रीमूर्खादिसाधारणनिर्णया- शासनं चीरकं चेति । शासनमुक्तलक्षणम् । चीरकं तु प्राक्साक्ष्युपन्यासः । अन्यद्वा करणं पत्रादि कथयेत् । वक्ष्यमाणलक्षणम् । भुक्तिरुपभोगः। साक्षिणो वक्ष्यमाण
+ममु. स्वरूपप्रकाराः। ननु लिखितस्य साक्षिणां च शब्दा. (३) अन्यत् मम धनेनेदं क्रीतं द्रव्यादि । xमच. भिव्यक्तिद्वारेण शब्देऽन्तवाद्युक्तं प्रामाण्यम् । भुक्तेस्तु (४) दिशति कथयति यथादृष्टमर्थमिति, देशः साक्षी। कथं प्रामाण्यम् ? उच्यते-भुक्तिरपि कैश्चिद्विशेषणै
व्यप्र.६९ युक्ता स्वत्वहेतुभूतक्रयादिकमव्यभिचारादनुमापयन्त्यनुमानुषदैवप्रमाणविषयव्यवस्था
पपद्यमाना वा कल्पयन्तीत्यनुमानेऽर्थापत्तौ चान्तर्भवयत्र न स्यात् कृतं पत्रं करणं च न विद्यते।। तीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यन चोपलम्भः पूर्वोक्तस्तत्र दैवी क्रिया मता ॥ तमस्याप्यभावे दिव्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं याज्ञवल्क्यः
जातिदेशकालद्रव्याद्यपेक्षया प्रमाणमुच्यते । मानुषानिर्णयसाधनानि, मानुषदैविकभेदौ तयोर्व्यवस्था च भाव एव दिव्यस्य प्रामाण्यमस्मादेव वचनादवगम्यते । प्रेमाणं लिखितं भक्तिः साक्षिणश्चेति कीर्तितम। दिव्यस्य स्वरूपप्रामाण्ययोः आगमगम्यत्वात् । मिता, एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥
(३) एषामन्यतमाभावे इति युक्त्यभावस्याप्युप(१) न चावश्यं तत्त्वाभिनिवेशिनामपि परमार्थाव- लक्षणार्थम् ।
स्मृच.९५ गत्युपायाभाव एव । यस्मात् 'प्रमाणं' इत्यादि । यदा (४) मिता.टीका-शासनमुक्तलक्षणमिति । हि दृष्टैरेव लिखितादिभिस्तत्वावगतिः, तदा सर्व सुस्थ- 'दत्वा भूमि निबन्धं वा कृत्वा लेख्यं तु कारयेत्' मेव । अथ तु तानि व्यस्तानि समस्तानि वा न सन्ति, इत्यत्रोक्तरूपमित्यर्थः भुक्तिरपि कैश्चिद्विशेषणैरित्यादिना। विद्यमानान्यपि वा न परितोषक्षमाणि । तदा वक्ष्यमाण- विशेषणानि अनुमानरचनावेलायां स्फुटीभविष्यन्ति । दिव्यानामन्यतमेन तत्त्वावगमादविरोधः। विश्व.२।२२ अयमभिप्रायः अनुमानेऽर्थापत्तौ वाऽन्तर्भवतीति प्रमा
. (२) 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् णमिति । इदं क्षेत्रादिकमस्य क्रयादिप्रातं भवितुमर्हति । इत्युक्तं, किं तत्साधनमित्यपेक्षिते आह --प्रमाण मिति । आसेधरहितत्वे सति चिरकालोपभोगयोग्यत्वात् । 'संप्रतिप्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् । तच्च द्विविधं पन्नवत्' इत्यनुमानम् । असौ देवदत एतत्क्षेत्रादिविषमानुषं दैविकं चेति । तत्र मानुषं त्रिविधं, लिखितं भुक्तिः यकक्रयादिमान् । आसेधरहितचिरकालोपभोक्तृत्वात् ।
यथा संप्रतिपन्नः क्षेत्रादाविति वा । आसेधरहितचिरकाल___+ मच., भाच. ममुगतम् ।Xशप ममुगतम् । भोगान्यथानुपपत्त्या क्रयादिकं परिकल्प्यत इत्यर्थी
(१) मस्मृ.८५१ इत्यत्र प्रक्षिप्तश्लोकोऽयम्, न स्या (तत्स्या) पत्तिः । एवमनुमानार्थापत्तिभ्या सिध्दे क्रयादिके 'स्वामी पत्रं (यत्र) मता (भवेत् ); स्मृसा.११४ कर (कार). रिक्थक्रयसंविभागपरिग्रहाधिगमेष्वि' त्यादिभिर्वचनोपेतै
(२) यास्मृ.२।२२; अपु.२५३।५०-५१; विश्व.२।२२, नियतकारकत्वहेतुभिः स्वत्वं सिध्दं भवति । दिव्यस्य मिता; अप.; व्यक.३८, स्मृच.५०,९५, पमा.८९ स्वरुपप्रामाण्ययोरिति । अयमर्थः । दृष्टे सत्यदृष्टाश्रयणपू. : १५०, स्मृसा.९५ (लिखितं साक्षिणो भुक्तिः
स्यान्याय्यत्वात् । दिव्यस्वरुपस्य तत्प्रामाण्यस्य च शास्त्रैप्रमाणं त्रिविधं स्मृतम् ) इति पूर्वार्धम् ; व्यचि.२८; व्यनि.
कसमधिगम्यत्वेनालौकिकत्वेनादृष्टत्वाद्यावदृष्टप्रमाणसंस्मृचि.४२, नृप्र.७ पू. : ८; व्यत.२११; सवि.१०५;
भावना तावददृष्टप्रमाणस्यावसराभावादेषामन्यतमाभाव व्यसौ.३७; वीमि.२।२२ : २।६७ पू. : २।९५ उत्त.; व्यप्र.
इत्यत्र दृष्टप्रमाणस्याभावनिर्णये सति एवं दिव्यं प्रमाणी८२, १५२:१६९ उत्त.; व्यउ.४२ कीर्तितम् (तत्त्रयम्); व्यम.१० : ६० उत्त.; विता.११०; राकौ.३९३; सेतु.
कर्तव्यमिति तात्पर्यार्थः। ११०: १२४ उत्त.; प्रका.३२, समु.२५.
* अप., विता. मितागतम् ।
सुबो.