________________
क्रिया
गौतमः
आधयं कार्यवशाद् यत्र पूर्वपक्षस्य भवेत् तत्र निर्णयसाधनानि
प्रतिवादिनोऽपि । विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था * ।
मनुः शपथेनैके सत्यकर्म+।
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । । आपस्तम्ब:
अभियोक्ता दिशेद्देश्यं करणं वाऽन्यदुदिशेत् ॥ 'संदेहे लिङ्गतो दैवेनेति विचित्य । (१) यदा राज्ञा प्राड्विवाकेन वा संसदि व्यवहारा
ते च निर्णयन्तः संदेहस्थलेषु लिङ्गतोऽनुमानेन, धिकरणे 'देहि उत्तमर्णाय धनमिति उक्तस्यापन्हवोड दैवेन तप्तमाषादिना, इतिशब्दः प्रकारे, यच्चान्यदेवं पलापोऽधेमर्णस्य भवति तदाऽभियोक्ता धनस्य प्रयोक्ता युक्तं वचनव्याघातादि तेन च विचित्यार्थस्थितिमन्विष्य, उत्तमों दिशेद्देशं साक्षिणं प्रमाणभूतं निर्दिशेत् । निर्णेतारः स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः। उ. अन्यद्वा करणं लेख्यादि । देशशब्देन लक्षणया धनसुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रयोगप्रदेशवर्तिनां साक्षिणामुपादानात् । करणशब्दः प्रतिपद्येत ।
सामान्यशब्दोऽपि गोबलीवर्दवत्साक्षिव्यतिरिक्तं लेख्या__ आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिभिः शपथान्तैः सुवि- दिकरणमाचष्टे । ततश्च पाठान्तरं कारणं वा समुद्दिशेचितं यथा भवति तथा विचित्य निरूप्य । राजा दिति । अस्याप्ययमेवार्थः । अथवा अयमन्यः पाठः दण्डाय प्रतिपद्येत उपक्रमेत ।
उ. अभियुक्तो दिशेदेशमिति । अयं वाऽर्थः। यत्राधमों वसिष्ठः
देहीत्युक्तः प्रतिजानीते, सत्यमेव धनं प्रतिदत्तं, यदसालिखितं साक्षिणो भक्तिःप्रमाणं त्रिविधं स्मृतम। वभियोक्ता आसीत्स एवाभियुक्तः संवत्तः । स चाभि धनस्वीकरणं पूर्व धनी धनमवाप्नुयात् ॥ युक्तः संदिशेद्देशं कस्मिन्देशे त्वया मे प्रतिदत्तं कालं
च निर्दिशेद्देशग्रहणस्य प्रदर्शनार्थत्वात्करणं वा समुद्दितस्य च भावनास्तिस्रो भवन्ति लिखितं शेत् । अस्ति भा किं तव प्रतिपादने तत्समुद्दिशेत्येवं साक्षिणः समयक्रिया च ।
ब्रूयात् । अथवा दिशेद्देश्यं यत्तस्मिन्काले चाई साक्ष्यादि वादिनोर्मध्ये कतरस्य प्रमाणोपन्यासः
तस्यैव प्रदर्शनं करणं वेति । वाशब्दः चशब्दस्य द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः स्थाने । ..
xमेधा. प्रष्टव्याः । (२) 'उत्तमर्णस्य धनं देही ति सभायां प्राड्विवाके
नोक्तस्याधमर्णस्य 'नास्मै धारयामी'त्यपलापे सति * व्याख्यासंग्रहः स्थलादिनिर्देशश्च साक्षिप्रकरणे द्रष्टव्यः ।
* अत्रत्यगोविन्दराजीयग्रन्थः अशुद्धिवाहुल्यान्नोवृतः । + व्याख्यासंग्रहः स्थलादिनिर्देशश्च दिव्यप्रकरणे द्रष्टव्यः ।
x व्यक., मवि., नन्द. मेधागतम् । (१) आध.२।२९।६;. हिध.२।२०. (२) आध.
(१) विस्मृ.८।११; व्यमा.३०८ ध (धा) यत्र (यस्य). २।११।३; हिंध.२।९.
(२) मस्मृ.८१५२ ख. श्यं (शं); गोरा. श्यं (शं) (३) वस्मृ. १६।७.
ऽन्यदु (समु); व्यक.३७ कर (कार); व्यसौ.३५ श्यं (शं) (४) विस्मृ.६।२३. (५) विस्मृ.८।१०, व्यमा. कर (कार); व्यप्र.६९ व्यसौवत् ; समु.८२. ३०८ वादः (पक्षः); व्यसौ.२९ पूर्ववाद (पूर्वः पक्ष). १ रणादिदेश उत्त. २ धर्मेण भ. ३ युक्तो. ४ वृतः. ५ नाई,