________________
प्रत्याकलितविचारः
इदं चं प्रत्याकलितं व्यवहर्तसंबन्धाभावात् व्यवहार- तात्पर्यपरिशुद्धावुदयनाचार्यास्तु प्रमाणोपन्यासमेव दर्शिमात्रकर्तकत्वान्न व्यवहारपादचतुष्टयान्तर्भतमिति प्रत्याकलितमभिमन्यन्ते । तदाहुः – यद्यपि परीमिताक्षराकारस्य संमतम् । न त्वनुपादेयम् । एतदन्तरेण | क्षायां न वादिप्रतिवादिनौ स्तः । पुच्छोपक्रममात्रेण तृतीयक्रियापादानवतारात् । यथाह- उत्तराभिधाना- द्वितीयोपयोगात् । संभवेऽपि तयोर्विषयोपस्थापनमात्रपर्यनन्तरमर्थिप्रत्यर्थिनोः कस्य क्रिया का वा क्रियेति परामर्श- वसानात् स्थेयस्यैव परीक्षकत्वम् । तथापि पूर्वपक्षोत्तरलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनान- पक्षप्रत्याकलितनिष्कर्षभेदेन चतुष्पाद्व्यवहारपूर्वप्रवर्तभिधानाद्यवहर्तृसंबन्धाभावाञ्च न व्यवहारपादत्वमिति। नात् फलतो न कश्चिद्विशेषः । एककर्तृकत्वेऽपि तावत
अपराकस्तु--साध्य सिद्धिपदेन जयपराजयावधारण- | एव व्यापारकलापस्य विचारे विद्यमानत्वात् । तस्मादलक्षणं प्रत्याकलितं योगीश्वरवचने लक्षणया गृह्यत इति | प्यनिपुणो देशकस्तथापि देश्यं सावगममेव' इति । वदन् क्रियोपन्यासोत्तरकालीनविचारस्य सभ्यैः क्रिय वस्तुतस्तु न प्रमाणोपन्यासस्तेषां प्रत्याकलितत्वेनामाणस्य प्रत्याकलितरूपतामभिप्रेति । संप्रतिपत्त्युत्तरेण भिप्रेतः। किन्तु सभिककृतः प्रमाणोपष्टभ्भककृत्तर्कादिक्रियापादेनापि जयपराजयावधारणलक्षणप्रत्याकलितपाद परामर्श एव । यतो न शास्त्रीयकथायां व्यवहारवत् इति द्विपात्त्वमेवेति ब्रवाणो वाचस्पतिरपि तदेवानु- पूर्वपक्षोत्तरपक्षौ स्वाभिमतसहेतुकसाध्यनिर्देशमात्रपरी बध्नाति ।
| किन्तु पूर्वपक्षिणा कण्टकोद्धारोत्तरपक्षदूषणपुरःसरं स्वपक्षे कल्पतरुस्मृतिचन्द्रिकाकारौ मिताक्षराकारवदेवोत्तर- स्थिरीकृते सिद्धान्तवादिना तदुभयप्रतिक्षेपेण स्वपक्षलेखनानन्तरभावितानां हीनपरिज्ञानसंधिकरणक्रियादा- साधकप्रमाणकप्रमाणप्रथमप्रख्यापनं क्रियते। ततः स्थेयै• नानां क्रियापादप्राग्भाविनां प्रत्याकलितत्वमभिहितवन्तौ। स्तदुभयविवेकाख्यप्रत्याकलितेन निष्कर्ष एकतरपक्षव्यवहारोपयोगित्वात् बृहस्पत्यादिवचनानां प्रागस्मल्ल- निर्धारणरूपः क्रियते । तावता कथासमाप्तिर्वादे। जल्पखितानामनुरोधाच्च । व्यवहारपादत्वं परं तदनभ्युपगत- वितण्डयोस्तु सभिकादीनामुत्तरोऽपि व्यापारो विद्यत मभ्युपगतवन्तौ । क्रियापादप्रागभावित्वमेव तु तस्य | इत्यादि लक्षणमाकरे । अत्र तु साक्ष्यादिविलक्षणं मानयुक्तम् । 'ये तु तिष्ठन्ति करण' इत्यादिवचनात् । मुत्तरभेदेन नियतं प्रागुपन्यासानहमिति न पूर्वोत्तरपादाव्यवहारपादत्वमस्तु न वेत्यन्यदेतत् ।
न्तर्गतिस्तस्य । अत एवात्र प्रत्याकलितस्यात्रोत्तरे कस्य यत्तु साध्य सिद्धेर्व्यवहारफलत्वान्न व्यवहारपादत्वं क्रियेत्यादिविमर्शस्य स्थेयकृतस्य प्राच्यत्वं प्रमाणोपन्यायुक्तमिति । तन्न । व्यवहारभावनायाः फलापवर्गिण्याः फल- सात् । तत्र तु प्रतीच्यत्वमेव स्थेयकृतप्रमाणसाध्वसानिरूप्यत्वेन फलस्य तदंशत्वेन तत्पादत्वे बाधकाभावात्। धुताविवेकरूपता चेत्यस्तु विस्तरः । एवं प्रत्याकलितअत एव व्यंशा भावने ति मीमांसकानामुद्घोषः। माकलितम् ।।
व्यप्र.७८-७९