SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ संधिः बृहस्पतिः पूर्वोत्तरे संनिविष्टे विचारे संप्रवर्तिते । ' प्रशमं ये मिथो यान्ति दाप्यास्ते द्विगुणं दमम् ॥ मिथो वान्ति नृपं वञ्चयित्वेति शेषः । स्मृच.४९ आंवेद्य तु गृहीतार्थे प्रशमं यान्ति ये मिथः । अभियोगानुरूपेण तेषां दण्डं प्रकल्पयेत् । अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः । पूर्वोत्तरेऽभिलिखिते प्रक्रान्ते कार्यनिर्णये । द्वयोः संतप्तयोः संधिः स्यादयः खण्डयोरिव ॥ सक्षिसभ्यविकल्पस्तु भवेत्तत्रो भयोरपि । दोलायमानौ यो संधि प्रकुर्यात्मं विचक्षणौ । (१) एकस्य वादिनः एकान्तपराजयादर्वाक् । यी संधिप्रकुर्यातौ विचक्षणावित्यर्थः । X स्मृच.४९ (२) उत्तापकारणमाह- -साक्षिसभ्येति । व्यत. २१६ (२) साक्षिविकल्पः उभयत्र समाः साचिणः । – * पमा, व्यप्र. स्मृचवत् । X सवि स्मृचवत् । (१) अप. २।१६ मं ये (मय्य); व्यक. ३५ संनिविष्टे (विनष्टे तु) स्ते द्वि (स्तद्वि); स्मृच. ४९; पमा. ८४ र्वोत्तरे (र्वरूपे); पचि. ३५ संनिविष्टे (निविष्टे तु) पसी २४ व्यसन ७७; विता. ७९-८०; प्रका. ९२३ समु. २४ (२) व्यनि. (३) अप. २।१९ चरेऽमि ( सरायें ); व्यक. ३५ ऽमि (वि) संतप्त (उत्तर); स्मृच. ४९६ पमा. ८५; व्यनिऽभि (तु) कात्यायनः; स्मृचि. ४२ खण्ड (पिण्ड ); व्यत. २१६ संतप्त ( उत्तप्त) खण्ड (पिण्ड); सवि. १०४ ऽभिलिखिते प्रक्रान्ते (तु लिखिते प्रक्कृते) खण्ड (पिण्ड); व्यसौ. ३४ खण्ड (पिण्ड) प्र. ७७ संतप्त (उत्तर) प्रका. २१६ समु १४ 5 (1) (४) व्यक. १६ प्रकुपी (कुर्सीया) स्मृच. ४१ दोलायमाना (डोलायमाने); पमा. ८५ नौ यौ (नयोः) धिं (धि: णौ णैः); व्यनि. स्तु (श्व) तत्रो (यत्रो ) (दोलायमाने कार्ये च तत्र संधिः प्रशस्यते) कात्यायनः स्मृचि.४२ तत्रो (पत्र) प्रकुर्यातां (कुर्यातां तौ); व्यत. २१६ स्मृचिवत्; सवि. १०४ दो (डो); चन्द्र. १२४ स्मृचिवत्; व्यसौ. ३४ प्रकुर्यातां (कुर्यात ती); व्यप्र. ७७ व्यसीवदः विवा.८० रात्रो (यत्रो) ); प्रका. ३१ स्मृचवत्; समु. २४ स्तु (श्च) शेषं स्मृचवत्. घ्य. का. २७ सभ्यविकल्पः– अद्वेषरागाणां सभ्यानां स्वाभाविकः परस्परपरामर्षविरोधः । चन्द्र. १२४ (४) साक्षिसभ्यविकल्प इति । उभयोरप्यर्थिप्रत्य थिनोः किमेते वक्ष्यन्तीति साक्षिसभ्यविषयको विकल्पो भवेत् । तत्र कार्यनिर्णये दोलायमानौ संदेहदोलारूढौ अर्थप्रत्यर्थिन संधिं कुर्यातां, तो विचक्षणौ चतुरौ पराजयजनिताऽप्रतिष्ठादितिरोधानादित्यर्थ इति कल्पतरुः । रत्नाकरस्तु साक्षिणां सभ्यानां च विकल्पः परस्परविरोध इत्याह । +व्यप्र.७७ प्रेमाणसमता यत्र भेदः शास्त्रचरित्रयोः । तत्र राजाज्ञया संधिरुभयोरपि शस्यते ॥ (१) चरित्रं आचारा अप. २।१९ (२) उभयोरप्यर्थिप्रत्यर्थिनो पक्षे सभ्यानां प्रमाणसाम्यं यत्र प्रतिभाति । यत्र च भेदः शास्त्रचरित्रयोः । शास्त्र शास्त्रान्तरेण चरित्रे व्यवहारे चरित्रान्तरेण, विप्रतिपत्तिस्तत्र राजाज्ञया संधिः प्रशस्यते इत्यर्थः । Xव्यक. ३६ 5 (३) धर्मशास्त्रविरोधे व्यवहारस्यार्थशास्त्रत्वेन दुर्बलत्वात् तत्र राजाज्ञया संधिः कार्यत्वेन प्रशस्यते । धर्मार्थोपग्रहादिहेतुत्वात् । निग्रहानुग्रहाढ्यव्यवस्थानिवर्तकत्वाच | धर्मार्थोपग्रहः कीर्तिर्भवेत्साम्येन भूभृतः । न क्लिश्यन्ते साक्षिसभ्या वैरं च विनिवर्तते ।। निग्रहानुग्रहं दण्डं धर्म्यं प्राप्य यशोऽयशः । व्यप्र.७७-७८ + अपहारकल्पतरु पुस्तके अशल्यः कानांशी गति इति व्यवहारप्रकाश एवोद्धृतः । X चन्द्र. व्यकवत् । * वाक्यार्थों व्यकवत् । (१) अप. २।१९ व्यक. ३६३ स्मृच.४९३ पमा.८५६ पनि कात्यायनः स्मृचि.४१ स्वते (समते) समता (संमतो); चन्द्र. १३४ चरित्र (विचार); व्यप्र. ७७; विता. ८०; प्रका. ३१; समु. २४. (२) व्यक. २६३ स्मृचि. ४२३ सौ. २४६.७७ (२) व्यक. २६ व्यसौ. व्यप्र.७७ सवि. १०४ व्यसौ. ३४१ (मैं) राज्ञां (नृणां ) ; स्मृचि. ४२; धर्म्यं ( धनं) हात (हो)
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy