SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २०८ व्यवहारकाण्डम् विविधानि वादहानिकारणानि भेदयेञ्चैव नान्येन हीयेतैवं समाचरन् । उभयोलिखिते वाक्ये प्रारब्धे कार्यनिर्णये। पराजयश्च द्विविधः परोक्तः स्वोक्त एव च। अनुक्तं तत्र यो ब्रूयात् तस्मादर्थात्स हीयते ॥ परोक्तः स्यादशविधः स्वोक्त एकविधः स्मृतः ॥ साक्षिणो यस्तु निर्दिश्य कामतो न विवादयेत् । विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता । स वादी हीयते तस्मात् त्रिंशद्रात्रात्परेण तु ।। दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् ॥ ___वादहानावपि वादोद्धारविवेकः अँनिर्देशश्च देशस्य निर्देशो देशकालयोः । पेलायनानुत्तरत्वादन्यपक्षाश्रयेण च । साक्षिणामुपजापश्च विद्वेषो वचनस्य च। . हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥ अयुक्तदेशोपनयः साक्षिप्रश्ननिराक्रिया । (१) पलायनादाववधिभूतकालातिक्रमेणागमनादि- सत्योत्तरे स्वोक्तेनैव भङ्गः । परोक्तदशविधभङ्गमाहकर्तुरर्थहान्यभावात् वादो ग्राह्य इत्यर्थः। स्मच.४९ । विवादान्तरेति । व्यमा.२८४ (२) स्ववाक्यजितस्येति प्रकृतार्थहानिनिमित्तोप __हारीतः लक्षणम् । व्यप्र.७६ __ वादहानिकारणानि यो हीनवाक्येन जितस्तस्योद्धारं विदुर्बुधाः ।। सौपदेशं हरेत्कालमब्रुवंश्चापि संसदि । स्ववाक्यहीनो यस्तु स्यात्तस्योद्धारो न विद्यते ॥ उक्त्वा वचो विब्रुवंश्च हीयमानस्य लक्षणम् ।। उद्धारः पुनर्व्यवहारः । अत्रापि स्ववाक्यहीन इति कालिकापुराणम् प्रकृतार्थहानिनिमित्तोपलक्षणम् । व्यप्र.७६ दुष्टत्वलिङ्गानि विविधानि वादहानिकारणानि वाचं न वदति त्रस्तः कम्पः स्वेदोऽथवा न तु । नै परेण समुद्दिष्टानुपेयात्साक्षिणो रहः । विकारो वाऽन्यथा गात्रे गतिर्वास्यान्न चान्यथा । __* व्याख्यासंग्रहः स्थलादिनिर्देशश्च उत्तरप्रकरणे (पृ.१७३) स जयी यद्यकोपः स्यात् न चेत्प्राक्तन एव हि ॥ द्रष्टव्यः । न त्विति कम्पस्वेदादिभिः संबध्यते। न चेति विकारो (१) अप.२०१६, स्मृच.४८; विता.७७ स्तु (त्तु) वेत्यनेन संबध्यते । प्राक्तन एव पूर्ववाद्येव । स जयी कामतो (काले यो) ण तु (ऽहनि); प्रका.३१; समु.२४. स्यादित्यन्वयः । इति दुष्टलक्षणम् । व्यक.३३ (२) स्मृच.४९स्मृसा.१२३ खवाक्यजितस्य तु ( स्वचर्यावसितस्य च ); चन्द्र.१२० स्मृसावत् , उत्त., (१) व्यमा.२८४; विव्य.३ च (वा) स्यात् (च). नारदः, व्यप्र.७६ च (वा) तु (च); प्रका.३१ उत्त., (२) व्यमा.२८४; विव्य.३ पूर्वोत्त (पूर्वाप). बृहस्पतिः; समु.२४. (३) स्मृच.४९, सवि.१०४ (=) (३) व्यमा.२८५, विव्य.३ ,नयः (चयः). यो हीन (हीनोऽन्य) जित (बुध) हीनो (भिन्नो); व्यप्र.७६ (४)स्मृच.४७ वि (ऽपि); व्यप्र.७३; प्रका.३० उक्त्वा वाक्येन (चिह्वेन); प्रका.३१ बृहस्पतिः; समु.२४. (उक्तो); समु.२३ रेत् (रन्). (४) ब्यक.३४ चैव ना (नैव चा) नारदकात्यायनौ स्मृसा. (५) व्यक.३३ गति (मति); चन्द्र.१२१ वदति त्रस्तः १२२; व्यचि.३२; व्यसौ.३३ तैवं (देव) नारदकात्यायनी. (वक्ति यस्तत्र)रो वा (रो ना); व्यसौ.३१-३२ न तु (पुनः).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy