SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ वादहानिः २०७ ने मयाऽभिहितं कार्यमभियुज्य परं वदेत् । । व्याजेनैव तु यत्रासौ दीर्घकालमभीप्सति । विब्रुवंश्च भवेदेवं हीनं तमपि निर्दिशेत् ॥ सापदेशं तु तद्विद्याद्वादहानिकरं स्मृतम् ।। (१) अयमर्थः-विगताभियोगार्थः कार्य साध्यं प्रति- _ वादहानिदोषदुष्टानां दण्डः ज्ञाय न मयैतत्प्रतिज्ञातमिति पूर्वापरविरुद्धं ब्रवीति यस्तं अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश । हीनं निर्दिशेदिति । अप.२।१६ । नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ।। (२) परमभियुज्य नाहमभियुनज्मीत्येवं विरुद्धं यो आहूतप्रपलायी च पणान् ग्राह्यस्तु विंशतिम् ।। वदेत् सोऽप्यन्यवादितया हीन इत्याह स एव-नेति । हीनवादिनो दण्डेन पुनर्वादाधिकारमाह-अन्य*स्मृच.४६ वादीति । पमा.८३ लेखयित्वा तु यो वाक्यं न्यूनं वाऽप्यधिकं पुनः। "त्रिराहूतमनायान्तमाहूतविपलायिनम् । वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति ॥ पञ्चरात्रमतिक्रान्तं विनयेत्तं महीपतिः ॥ (१) अभियोगः पूर्ववादः। अप.२।१६ तृतीयपञ्चमयोर्दण्डप्राप्तौ विशेषमाह स एव–त्रिरा(२) लेखयित्वा पत्र इति शेषः । भूम्यादावावापो- हूतमिति । स्मृच.४७ द्धारस्य तेनैवोक्तत्वात् । अभियोगः पूर्वपक्षः तं कर्तुं श्रावितव्यवहाराणामेकं यत्र प्रभेदयेत् । नाहतीत्यर्थः । एतच्चानहत्वमुत्तरे निवृत्ते सति वदतो वादिनं लोभयेच्चैव हीनं तमपि निर्दिशेत् ॥ द्रष्टव्यम् । अनिवृत्ते तूत्तरे हीनतैव, नानहत्वम् । आ श्रावितव्यवहाराणां सभ्यादीनां मध्ये एकमपि यः उत्तरनिवृत्तेः पूर्वपक्षशोधनस्य भोहादौ अगत्याऽभ्यनु- प्रभेदयेत् अन्यद्वारानुरोधाद्युत्पादनेनेत्यर्थः। व्यप्र.७३ ज्ञानात् । स्मृच.४७ दोषानुरूपः स ग्राह्यः पुनर्वादो न विद्यते ॥ संभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः। एतेष्वपि हीनेषु दोषानुरूपो दण्डो ग्राह्यः । तथा च तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते॥ हीनाधिकारे कात्यायनः-दोषेति । प्रकृतार्थसिध्यर्थआह्वानादनुपस्थानात् सद्य एव प्रहीयते ॥ मिति शेषः । अयं च प्रतिषेधो मन्युकृतविवाद एव । बृहीत्युक्तोऽपि न ब्रूयात्सद्यो बन्धनमर्हति । *स्मृच.४८ द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् ॥ * व्यप्र. स्मृचगतम् । पराजयो हीनता। स्मृच.४७ ऽपि (हि); व्यप्र.७३ सद्यो बन्धन (सद्यस्तद्धन); प्रका.३०; * व्यप्र.स्मृचवत् । समु.२३. (१) अप.२।१६ शं तु (शं च); स्मृच.४७; (१) अप.२०१६; व्यक.३५, स्मृच.४६, पमा.८१ चन्द्र.१२२ करं (पद); व्यसौ.३३, व्यप्र.७३ मभीप्सति युज्य (युक्त) नारदः, सवि.१०२ न मया (समया); व्यसौ. (मतिक्रमेत् ); प्रका.३० भीप्सति (भीप्सिते); समु.२३. ३३ युज्य (युक्त); व्यप्र.७२; प्रका. ३०; समु.२३. (२) स्मृच.४७; पमा.८३ द्वौ (दे); सवि.१०३; व्यप्र.७३ (२) अप.२।१६; व्यक.३५ वाप्य (अप्य); स्मृच.४७ पमावत् विता.५५; प्रका.३० पणान् (क्रियान्); समु.२३. न्यून वाप्य (हीनं वाऽभ्य); पमा.८१ न्यूनं वाप्य (ऊनं (३) स्मृच.४७ प्रप (विप); पमा.८३, सवि.१०३ वाभ्य) नारदः; व्यचि.३५ वाप्य (अभ्य); सवि.१०२; प्रप (व्यप) च (तु); व्यप्र.७३ ग्राह्य (दाप्य); विता.५५ व्यसौ.३३ यो वा (यद्वा); व्यप्र.७२; न्यून वाप्य (ऊनं तिम् (तिः) शेष व्यप्रवत् ; प्रका.३० स्मृचवत् ; समु.२३ वाऽभ्य) येत (यते); प्रका.३० स्मृचवत्; समु.२३ स्मृचवत्. । स्मृचवत्. (४) स्मृच.४७; पमा.८३ यान्त (यात) विप (३) स्मृच.४७; पमा.८२ नारदः; सवि.१०२ (प्रप); व्यप्र.७३ पमावत् ; प्रका.३०; समु.२३. ग्यप्र.७३; विता.५४ तां क्रि (सक्रि) नारदः; प्रका. । (५) स्मृच.४७; सवि.१०३; ब्यप्र.७३; प्रका.३०; ३० समु.२३. (४) स्मृच.४७; पमा.८२ नारदः; समु.२३. (६) स्मृच.४८; पमा.८३ पः (पं) स ग्रा सवि.१०२, व्यप्र.७३ प्रहीयते (स हीयते); प्रका.३० (संग्रा); व्यप्र.७५ (-) पः (पं); समु.२३ पः (पं) विद्यते समु.२३. (५) स्मृच.४७ पमा.८२ नारदः, सवि.१०२ (युज्यते).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy