SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ वादहानिः २०१ वदेत् । स यथा पराजितो दण्डाहश्च स्यात्।एवं योऽपि प्रत्य- प्रसह्य स विनेयः स्यात्स चास्यार्थो न सिध्यति॥ र्थिसंदिग्धं न्यायेन निश्चयमकृत्वैव हठात् स्वतन्त्रः साध- (१) राजसाधारणसंदिग्धेऽर्थे यो राशेऽनावेद्यैव येत् , सोऽपि पराजितो दण्ड्यश्चेत्यभिप्रायः । विश्व.२।१६ प्रवर्तते, स विनयप्राप्तो भवति । तदर्थसिद्धिरपि नास्त्ये(२) किञ्च संदिग्धमर्थमधमणेनानङ्गीकृतमेव यः वेति । अभा.१३ स्वतन्त्रः साधननिरपेक्षः साधयत्यासेधादिना स हीनो (२) अनिवेद्य अनाख्याय राज्ञः संदिग्धेऽर्थे प्रवर्तते दण्ड यश्च भवति । यश्च स्वयं संप्रतिपन्नं साधनेन वा अनिणींते, धारयति न धारयतीति । यः प्रवर्तते साधयितुं साधितं याच्यमानो निष्यतेत् पलायेत, यश्चाभियुक्तो स्वयमेवारभते । बलादाक्रम्य स दण्ड्यः स्यात् । सोऽप्यर्थः राज्ञा चाहूतः सदसि न किञ्चिद्वदति सोऽपि हीनो संदिग्धो न लभ्यते हीयते इत्यर्थः। नाभा.१४० दण्ड्यश्च स्मृत इति संबध्यते। नोभियुक्तोऽभियुञ्जीत तमनीत्वार्थमन्यतः । 'अभियोगे च साक्ष्ये वा दुष्ठः स परिकीर्तितः। न चाभियुक्तमन्येन न विद्धं वेद्धमहेति ॥ इति प्रस्तुतत्वाद्धीनपरिज्ञानमात्रमेव मा भूदिति दण्डय- वादिना प्रतिवादी योऽभियुक्तः स तं वाद्यभियोगग्रहणम् । दण्डयश्चापि 'शास्योऽप्यर्थान्न हीयते' इत्यर्था- मन्तेऽनीत्वा परिसमाप्तिमनीत्वा तमेव वादिनं न प्रत्यभिदहीनत्वदर्शनादत्र तन्मा भूदिति हीनग्रहणम्। शमिता. युञ्जीत । द्वयोवादिनोरेककालमनिर्णयगमकत्वात् । तं (३) साधकबाधकप्रमाणयोरपरीक्षणाग्राह्याग्राह्यत्वेन च स्वकीयाभियोगं निर्वाह्य यदि सत्यमेव किमपि तस्य संदिग्धमर्थ स्वतन्त्रः परीक्षकादि निरपेक्षो यो हठेन साध- स्वकीयमभियोगकारणमप्यस्ति , ततः स एव प्रतिवादी येत्परमङ्गीकारयेत् । यश्च शास्त्रदृष्टोपायेन साधितमप्यर्थ- तस्य वादिनस्तत्क्षणमेवाभियोगं दत्वा स्वयं वादी भवति । मप्रदाय निष्पतेत् पलायेत । यश्च व्यवहारार्थ राज्ञा आहूतः यश्चान्येनाभियुक्तः प्रारब्धव्यवहारस्तिष्ठति, तमपि स्वपक्षसाधकं परपक्षबाधकं वा न वदेत् । स हीनः स नाभियुञ्जीत । यतो न विद्ध वेद्बुमर्हति । येन व्याधेन पराजितश्च राज्ञा च दण्डयः । साधितं च साधकाय मृगः प्रथमं विद्धः , तं यदि द्वितीयोऽपि विध्यति तस्य देयम् । हीनस्य दण्डो यत्र वचनं तत्रैवेति ज्ञापयितुं वृथाश्रमः । प्रथमस्यैव तत्राधिकारो न द्वितीयस्येति । दण्डयश्चेति पृथग्वचनम् । अप, अभा.१५ (४) निष्यतेत् देयमदत्वा निष्पत्य तिष्ठेत् पलायेत यमर्थमभियुञ्जीत न तं विप्रकृतिं नयेत् । +स्मृच.४८ । नान्यत्पक्षान्तरं गच्छेद्गच्छन्पूर्वात्स हीयते ।। (५) स्वतन्त्रः विचारकदत्तजयपत्रादिनिरपेक्षः । (१) अत्र प्रथम भाषाकृता अस्य पार्श्वे मयोपलभ्यआदिचकारेण विचारस्थानानुपस्थायिनः समुच्चयः। सुवर्णगद्याणकदश, द्वितीयवेलायां विंशतिद्रम्माणकावद्वितीयचकारेण स्वाशक्तो प्रतिनिधिद्वारापि न वादये-(चाप्य); नास्मृ.११४६, अभा.१३, अप.२०१६ अना दिति समुच्चीयते । तृतीयचकारेण विवादास्पदं दापथि- (अनि); व्यक.३४ अना (अनि) चास्या (चाप्य); स्मृच.४८ तव्यः। एताश्च विकृतयोऽतिनिपुणेनाऽनन्यथासिद्धयोऽव- व्यकवत् ; व्यसौ.३३ (-) चास्या (चाप्य); व्यप्र.७५ तारिता भङ्गस्याऽनुमापिकाः । इतरथा तु भङ्गसंभाव- अपवत् ; विता.७६ व्यकवत् ; प्रका.३० व्यकवत् ; समु. नामात्रापादिकाः । एताभिरेव च निर्णयो लोके प्रत्यक्ष- २४ चास्या (चाप्य) ध्यति (ध्यते). विचार इत्युच्यते । सीमि (१) नासं.११४८ नीत्वार्थमन्यतः (तीवार्थमन्तरा) न विद्ध __ वेद्ध (विद्धं न व्यद्ध); नास्मृ.११५५ नीत्वा (ती.); नारदः अभा.१५ र्थमन्यतः (र्थसंमतः). विविधानि वादहानिकारणानि (२) नासं.१६४९; नास्मृ.११५६; अभा.१५ यम (तम); अनावेद्य तु यो राज्ञे संदिग्धेऽर्थे प्रवर्तते । व्यमा.२९२ यम (यञ्चा) नान्यत्प (न च प) बृहस्पतिः; * पमा., व्यप्र., विता. मितागतम् । + शेष मितागतम्। व्यक.२४ न्यत्प (न्यप) स ही (प्रही); व्यचि.१२ व्यमावत् , (१) नासं.१।४. अना (अनि) राशे (राशः) चास्या बृहस्पतिः; व्यसौ.३२, वीमि.२।६ व्यमावत् , बृहस्पतिः. म्य. का. २६
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy