SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् लिङ्गादवगतेऽपि न पराजयनिमित्तकार्यप्रसङ्गः। *मिता. प्रकृतार्थाद्धानिर्वा । तयोर्मनिभिरनभिधानात् । अदुष्ट (३) वाक्चक्षुर्न पूजयति न मुखमवलोकयन् ब्रूते स्यापि कथञ्चिदेवंविधचिह्नान्वयसंभवाददुष्टाभिधायकइत्यर्थः । ओष्ठौ निर्भजति कम्पयति । सुव्यक्तमपरम् । वचनानां च तद्रक्षणादाववधानविधानार्थत्वेनावैयतदेवमादिभिर्लिङ्गैर्वा दिनो हीनपक्षत्वमनुमीयते। र्थ्यात् ॥ एवं च दुष्टचिन्हविहीनाः साक्षिलक्षणलक्षि xव्यमा.३१२ ताश्च साक्षिणो यद्युपस्थितास्तदा तैर्निर्णेतव्यम् । अथ (४) सृक्किणी, गलयोरन्तर्भागौ परितः सर्वतो लेढि, विपरीतास्तदा प्रमाणान्तरेणेत्यनुसंधेयम् । स्मृच.४९,८५ जिह्वया स्पृशति । परिशुष्यतास्येनोच्चार्यमाणं वाक्यं (६) मिता.टीका-मनोवाक्कायकर्मभिरित्युद्दिश्य देशापरिशुष्यत् । परिशुष्यत्स्खलद्वाक्यमस्य स तथोक्तः। न्तरं यातीत्यादिना व्युत्क्रमेण कर्मकायवाङ्मनसां विकृति विरुद्ध पूर्वापरविरुद्धम् । वाक्चक्षुषोः पूजा प्रसन्नता। प्रदर्शयतो योगीश्वरस्यायमभिप्रायः । उद्देशक्रमेणोत्तरस्य निर्भुजति वक्रीकरोति । स्वाभाविको धर्मः स्वभावः। बाह्यत्वेन अत्यन्तस्थूलत्वेन स्थूलतमप्रक्रमेण विकारतस्मात्स्वभावाद्विकृति_परीत्यम् । तत्र मनःकर्मणो विकृति- दर्शन मिति एते वक्ष्यमाणास्त्रयो न केवलं दुष्टा अपि तु रज्ञानसंशयविपर्ययाः। वाकर्मणस्तु गद्गदत्वादिकम् । अर्थादपि हीना दण्डयाश्च इति । सुबो. कायकर्मणः कम्पादि । य एवंविधः सोऽभियोगे व्यव- (७) वादिलेखनीयं प्रमाणं प्रागभिहितमिदानीं तदहारे साक्षित्वे च दुष्टो वितथवादी प्रकीर्तितः। अन्य लेखनीयं प्राड्विवाकसभ्याद्यवधारणीयं प्रत्याकलितापरंत्सुगमम् । तत्र मनुः –'बायैर्विभावयेलिङ्गै वमन्त- नामकमनुमानाख्यं प्रमाण दर्शयति-देशादित्यादिभिः। र्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ . मनोवाक्कायकर्मभिर्यः स्वभावाद्भङ्गादिसंभावनातिरिआकारेणेङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्र- तनिमित्तमन्तरेण विकृति विकारं याति प्राप्नोति स अभिविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ योगे वादे साक्ष्ये साक्षिकृत्ये दुष्टः परिकीर्तितः । शास्त्रे यदि दुष्टलक्षणानां दुष्टतायां प्रामाण्यं तदा तैरेव तेन तत्कृतोऽभियोगः साक्ष्यं च न सिद्धयतीति तात्पर्यम् । वादिनः प्रतिवादिनो वा पराजयेऽवधारिते दैवमानुष- चकारापिकारतवाशब्दैर्बहुभिः 'ब्रहीत्युक्तश्च न याद' प्रमाणमन्तरेणैव व्यवहारसमाप्तिः स्यादिति दिव्यादि- इत्यादि मनूक्तानां समुच्चयः। वीमि. प्रमाणवैयर्थ्य स्यात् । दुष्टलक्षणाभावे तदर्थवदिति यद्यु- (८) मिता.टीका-एवं च दुष्टः संभावितदोष एव च्यते, तर्हि लिखितादिप्रमाणानामसाक्षिकत्वेन विधानं इत्येवं व्याख्येयमिति बोध्यम् । ' बाल. नोपपद्यते । उक्तं हि 'क्रियापादस्तृतीयः स्यात्' इति । विविधानि वादहानिकारणानि तस्मान्नैतानि दुष्टतायां प्रमाणानि किन्तु वादिप्रतिवादि- 'संदिग्धार्थ स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । नोर्मध्ये कः प्रमाणं करोत्विति जिज्ञासायाम् । यत्रैतानि न चाहूतो वदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः ।। न सन्ति स प्रमाणाह इत्यवधारणोपयोगितया एषामुप- (१) यदा पुनर्द्वयोर्व्यवहारविप्रतिपत्तौ स्वबलावष्टन्यासः । ननूत्तरविशेषे सति वादिविशेष प्रति प्रमाणो- म्भेनैवान्तरेणापि राजावेदनं साधयितुं सामर्थ्य स्यात्, पन्यासे वचनतोऽवधृते पूर्वोक्तजिज्ञासाया अनवसर तदापि किमवश्यं राज्ञ एव निवेदनीयम् । सत्यम् । एवं एव । सत्यमेवमृणादानादौ । चौर्याद्यभिशापादौ तु दिव्ये युक्तम् । यतः-संदिग्धेति । प्राप्ते भवति जिज्ञासा । दिव्यं हि मिथ्योत्तरवादिनोऽपि यथैव यो राज्ञाहतो निष्यतेत् प्रणश्येत् । यो वा संभवति न लेख्यसाक्ष्यादिकम् । तस्मात्तर्कवदेषां राजान्तिकं गतः संभावितप्रतिभानवानपि न किञ्चिद् प्रमाणानुग्राहकत्वं न प्रमाणत्वम् । युक्तं चैतत् । दोषमन्तरेणापि भयादिना तेषामुपपत्तेः। (१)यास्मृ.२।१६; शुनी.४।६१८ चा (वा) उत्तः; विश्व. अप.' । २।१६; मिता.; अप.; व्यक.३४ स स्मृ (संस्मृ); स्मृच. (५) एवं दुष्टान्तःकरणतया ज्ञातस्यापि न दण्डो न ! ४८; पमा.८४ थें (थ); सवि.४९०; व्यसौ.३३; वीमि. *चन्द्र'., व्यप्र., विता. मितागतम् । व्यत. न्यमावद्भावार्थः। व्यप्र.७२; विता.७६:१०४ (=); प्रका.३०; समु.२४,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy