________________
वादहानिः
१९९
दुष्टत्वलिङ्गानि
(१) नन्वनेकप्रकाराः पुंसां प्रवृत्तयः । तत्र यदि 'देशाद्देशान्तरं याति सृक्किणी परिलेढि च।। कश्चिद् व्यवहारानुगुणवाक्प्रवृत्त्यकुशलतया सत्येऽप्यथें ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥ मिथ्यावादीव लक्ष्यते । अन्यस्तु कश्चित् कपटव्यवहारपरिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते। चतुरो मिथ्याभूतेऽप्यर्थे सत्यवादीव लक्ष्यते । ततश्च वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भजत्यपि ॥ व्यवहारनिरूपणप्रयासवैयर्थ्यमेव । सत्यमेव, यदि स्वभावाद्विकृतिं गच्छेन्मनोवाकायकर्मभिः। विवेकावधृतिप्रकारो न स्यात् । स्यात्तु खलूपायः-देशाअभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ।। द्देशान्तरमित्यादिः ।
(१) यास्मृ.२११३, अपु.२५३।४२-४३ ख (ख) मति यद्यपि व्यवहारमार्गनिपुणतया कुतश्चिद्वा सहायाद्यवष्टं(मेव); विश्व.२।१३ कि (क); मिता.; व्यमा.३१३ कि भात् साधुताभासं प्रत्ययमुत्पादयति, तथापि यस्यैवमादीनि (क) स्वि (भि); अप.; व्यक.३३ सूक्किणी परिलेढि च (परि- । लिङ्गानि स दुष्टः परिकीर्तितः। परिकीर्तितवचनं दौष्टयनिलेढि च सृक्किणीम् ); स्मृच.४९,८५, पमा.५६ चास्य श्चयख्यापनार्थम् । स्फुटावगतचातुर्यश्चैवमादिभिर्लिङ्गै(तस्य); स्मृसा.१२१ क्विणी (कणी) (ललाटं स्विद्यते यस्य रध्यवसेयः। अन्यस्य त्वप्रतिभयाऽपि धूर्तजनसंत्रासिमुखं च परिशुष्यति); व्यनि.; स्मृचि.४२ व्यमावत् ; नृप्र.
तस्य वा भवत्येव । अतश्चैवं विविच्यैतानि लिङ्गानि व्यव७; व्यत.२१८ क्कि (क); सवि.१४७ चास्य (यस्य); मच.
स्थापनीयानीत्यनवद्यम् । सृक्कणी ओष्ठसन्धी । वाक्चक्षुः ८।२६ कि (क्कि) च (वा); चन्द्र.१२१ (=) उत्तरार्ध स्मृसा
पूजयति नो इति च्छेदः । वाचश्चक्षुषो वा पूजां न करोवत् ; व्यसौ.३१ चास्य (तस्य); वीमिः व्यप्र.७० कि (वि); व्यम.१० व्यप्रवत् ; विता.१०४ चास्य (वास्य); सेतु.११२;
तीत्यर्थः । वाक्पूजा स्वोक्तिनिश्चयावष्टम्भः । चक्षुपश्च प्रका.३१ व्यतवत् ; समु.२४ व्यप्रवत्.
दर्शनावष्टम्भः। ओष्ठनि जनमनेकधौष्ठविकारः। जिह्वया (२) यास्मृ.२११४; विश्व.२०१४; मिता. थी (थो); वा परिलेहनम् । स्पष्टमन्यत् । विश्व.२।१३-१५ व्यमा.३१३ मितावत् ; अप.; व्यक.३३ मितावत् ; स्मृच. (२) मनोवाकायकर्मभिर्यः स्वभावादेव न भयादि४९ थोष्ठौ (थौष्ठो): ८५ मितावत; पमा.१८ मितावत् ; स्मृसा. निमित्ताद्विकृति विकारं याति गच्छति असावभियोगे १२१ क्यो (क्यं पू.; व्यनि. मितावत् ; स्मृचि.४२ थौ (थो); | साक्ष्ये वा दुष्टः परिकीर्तितः । तां विकृति विभज्य दर्श व्यत.२१८; मच.८।२६ मितावत् ; चन्द्र १२१ (स्खलद्वाक्यं यति । देशाद्देशान्तरं याति न कचिदवतिष्ठते । सृक्किणी विसंबद्ध विरुद्ध बहु भाषते) पू.; व्यसौ.३१ मितावत् ; वीमि. ओष्ठपर्यन्तौ । परिलेढि जिह्वाग्रेण स्पर्शयति घट्टयतीति मितावत्; व्यप्र.७० मितावत् ; व्यम.१० मितावत् ; विता.
कर्मणो विकृतिः । अस्य ललाटं स्विद्यते स्वेदविन्द्व१०४; सेतु.११२ मितावत् ; प्रका.३१ मितावत् ; समु.२४.
डितं भवति । मुखं च वैवयं विवर्णत्वं पाण्डुत्वं कृष्णत्वं (३) यास्मृ.२०१५; अपु.२५३१४३-४४ च ...स (ऽथ
वा एति गच्छतीति कायस्य विकृतिः। परिशुष्यत् स्खलवा साक्ष्ये वाग्दुष्टः); विश्व.२।१५ वा दुष्टः स (च स दुष्टः); मिता.; व्यमा.३१३ वा दु (च दु); अप. च साक्ष्ये वा
द्वाक्यः परिशुष्यत् सगद्गदं स्खलबत्यस्तं वाक्यं यस्य स (sथ वा साक्ष्ये); व्यक.३३ दुष्टः स (स दुष्टः); स्मृच.४९
तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु भाषत इति वाचो काय (कार्य) च साक्ष्ये वा (ऽथ साक्ष्ये च): ८५ वा (च); | विकृतिः । परोक्तां वाचं प्रतिवचनदानेन न प्रपूजयति, पमा.५६ गे च (गेऽथ); सुबो.२।१५ (-) पमावत् , उत्त. चक्षुर्वा प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेस्मृसा.१२१ च साक्ष्ये वा (तथा साक्ष्ये); ब्यनि. पमावत् : लिङ्गम् । तथा ओष्ठौ निर्भजति वक्रयतीत्यपि कायस्य स्मृचि.४२ पमावत् ; नृप्र.७ पू.; व्यत.२१८ विश्ववत् ;
विकृतिः । एतच्च दोषसंभावनामात्रमुच्यते, न दोषसवि.१४७ पमावत्, उत्त.; मच.८।२६ मनोवाक् (वाङ्मनः)
निश्चयाय । स्वाभाविकनैमित्तिकविकारयोविवेकस्य दुर्जेय शेष स्मृसावत् ; चन्द्र.१२१ रमृसावत् , उत्त.; व्यसौ.३१
त्वात् । अथ कश्चिन्निपुणमतिर्विवेकं प्रतिपद्येत तथापि न गच्छेन (याति) श्ये वा (क्ष्ये च); वीमि. विश्ववत् ; व्यप्र.७०
पराजयनिमित्तं कार्य भवति । न हि मरिष्यतो लिङ्गदर्शपमावत् ; व्यम.१० व्यमावत् ; विता.१०४ पमावत् । सेतु.
| नेन मृतकार्य कुर्वन्ति । एवमस्य पराजयो भविष्यतीति ११२ स्मृचवत् । प्रका.३१ वा (च); समु.२४ क्ष्ये वा(क्षे च). नन मृतकाय कुवन्ति । एवमस्य पराजया भावष्यताति