SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ १९८ ब्यवहारकाण्डम् रात्मकत्वान्नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगा- निमित्तप्राणव्यापादनादिषु । प्रत्यभियोगसंभवे स्वाभिनुपमर्दनस्वरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं योगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयेत् । नन्वत्रापि प्रत्यर्थिनमधिकृत्योक्तम् । अथ आर्थिनं प्रत्याह-अभि- पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रति. युक्तमिति । अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनि- ज्ञान्तरत्वे युगपद्यवहारासंभवः समानः । सत्यम् । नात्र स्तीर्णाभियोगमन्योऽर्थी नाभियोजयेत् । किं च उक्त- युगपद्यवहाराय प्रत्यभियोगोपदेशः, अपि तु न्यनदण्ड मावेदनसमये यदुक्तं तद्विप्रकृति विरुद्धभावं न नयेन्न प्राप्तये अधिकदण्डनिवृत्तये वा। तथा हि । अनेनाई प्रापयेत् । एतदुक्तं भवति—यद्वस्तु येन रूपेणावेदन- ताडितः शप्तो वेत्यभियोगे पूर्वमहमनेन ताडितः शप्तो वेति समये निवेदितं तद्वस्तु तथैव भाषाकालेऽपि लेखनीयं प्रत्यभियोगे दण्डाल्पत्वम् । यथाह नारदः...-'पर्वमाक्षार नान्यथेति । ननु—'प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदित- येद्यस्तु नियतं स्यात्स दोषभाक् । पश्चाद्यः सोऽप्यसत्कारी पार्थिना। इत्यत्रैवेदमुक्तं किमर्थ पुनरुच्यते 'नोक्तं पूर्वे तु विनयो गुरुः' इति ॥ यदा पुनर्रयोर्यगपत्ताडनादिविप्रकृति नयेत्' इति। उच्यते- 'यथावेदितमर्थिना' प्रवृत्तिस्तत्राधिकदण्डनिबृत्तिः- 'पारुष्ये साहसे इत्यनेनावेदनसमये यद्वस्तु निवेदितं तदेव भाषासमये वाऽपि युगपत्संप्रवृत्तयोः । विशेषश्चन्न लभ्येत विनयः ऽपि तथैव लेखनीयं एकस्मिन्नपि पदे न वस्त्वन्तर- स्यात्समस्तयोः' इति ॥ एवं युगपद्यवहारप्रवृत्यसंमित्युक्तम् । यथानेन रूपकशतं वृद्धया गृहीतमित्यावेदन- भवेऽपि कलहादौ प्रत्यभियोगोऽर्थवान' ऋणादिष समये प्रतिपाद्य प्रत्यार्थिसंनिधौ भाषासमये वस्त्रशतं तु निरर्थक एव। xमिता. वृद्धया गृहीतमिति न वक्तव्यम् । तथा सति (३) तस्माद्वादिनोऽभियोगनिस्तारार्थमेवोत्तरं स्थान पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्डथः तु साध्यान्तरनिर्णायकत्वेन, अत एव उत्तीर्यतेऽभि. स्यादिति 'नोक्तं विप्रकृति नयेत्' इत्यनेनैकवस्तुत्वेऽपि योगोऽनेनेत्युत्तरम् । व्यमा.२९९ पदान्तरगमनं निषिध्यते । यथा रूपकशतं वृद्धया गृही. (४) सामान्यतश्चतुर्धा व्यवहारः, तस्येदानी क्रमत्याऽयं न प्रयच्छतीत्यावेदनकालेऽभिधाय भाषाकाले माह-अभियोगमिति । +अप. रूपकशतं बलादपहृतवानिति वदतीति । तत्र वस्त्वन्तर- । (५) मिता.टीका-पदान्तरागमनेऽपीति । अस्मिन्प्रगमनं निषिद्ध मिह तु पदान्तरगमनं निषिध्यत इति न करणे पदशब्दो विषयवाची ज्ञेयः। मन्युकृत इति । वाम्पा. पौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन 'पूर्वपादं रुष्ये दण्डपारुष्ये इत्यादिके व्यवहारे इत्यर्थः। सबो. परित्यज्य योऽन्यमालम्बते पुनः । पदसंक्रमणाज्ज्ञेयो (६) चकारात् स्तेये दण्डपारुष्ये च प्रत्यभियोग हीनवादी स वै नरः ॥ इति हीनवादी दण्डयो कुर्यात् । । +वीमि. भवति न प्रकृतादर्थाद्धीयते । अतः प्रत्यर्थिनो- (७) अभियोगमिति । युगपद्यवहारस्य प्रतिज्ञाभेदेनाऽर्थिनश्च प्रमादपरिहारार्थमेवायमभियोगमनिस्तीर्येत्या- संभवात् प्रत्यभियोगानर्थक्यात् इत्ययं प्रत्यर्थिन प्रत्यद्यपदेशो न प्रकृतार्थसिद्धयसिद्धिविषयः । अत पदेशोऽन्यवादित्वेन हीनतापरिहारार्थः । एव वक्ष्यति- 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' निस भनेन व्यवहारानयेलप' अभियुक्तमिति । अयमपि युगपद्यवहारासंभवनिबइति । एतच्चार्थव्यवहारे द्रष्टव्यम् । मन्यकृते तु व्यवहारे न्धनोऽर्थिनं प्रत्युपदेशः। ने पकतादपि व्यवहारातीयत एव । यथाह नोक्तमिति । यद्वस्तु यत्प्रकारेणावेदनसमये निवेदितं नारदः- सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । पर- तत् तथैव भाषायां लेखनीयं नान्यथेत्ययमप्यर्थिन एवान्य पोत दीयते, तिमि वादित्वनिबन्धनहीनतापरिहारार्थ एवोपदेशः। व्यप्र.९६ योगमनिस्तीर्य नैनं प्रत्यभियोजयेत्' इत्यस्यापवादमाह xस्मृच., पमा., दीक., व्यनि. मितावत् संक्षेपतो वाक्यार्थः। -कुर्यादिति । व्यत., सवि., विता. मितागतम् । कलहे वाग्दण्डपारुष्यात्मके । साहसेषु विषशस्त्रादि- +मितावत् संक्षेपतो वाक्यार्थः। * शेषं सर्व मितावत् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy