________________
वादहानिः
(२) योऽर्थी सद्य एव पूर्वपक्षं न ब्रूयात् , तदा धर्म ।'
याज्ञवल्क्यः व्यतिक्रमतारतम्यापेक्षया वधाही दण्डनीयश्च स्यात् । अभियोगस्य प्रत्यभियोगेन न निराकरणम् । अस्यापवादश्च । आक्षिप्तः पुनः पक्षत्रये यदि न ब्रूयात्तदा धर्मविषये अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । पराजितोऽन्याय्यप्रवृत्तत्वेनाधार्मिकत्वात् । . *गोरा. अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥
(३) न चेद् ब्रूयात् ज्ञातन् साक्षिणः। ज्ञातृपदं प्रमाण- कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ॥ परम् । वध्यस्ताडनादिना । अभियुक्तेनाप्रमाणे वाच्ये (१) ननु च यदा तु ममानेनापराद्धमित्येवमुक्तः विशेषमाह-न चेदिति । त्रिपक्षादर्वाङ् न चेत्साक्षिणो स्वमभियोगमनिस्तीर्यैव तमेव प्रत्यभियुङ्क्ते, तदायं ब्रयात्तदा स धर्म प्रति धर्मानपेक्ष्य पराजितो भवत्यतो क्रमो नोपपद्यते । सत्यम् । तेनैव च-अभियोगमित्यादि। वध्यो दण्ड्यश्चेत्याज्जातम् । एतच्च प्रत्यार्थविषयम् । स्वाभियोगमनिस्तीर्याभियोक्तारं नाभियुजीत, अनवआर्थिना सद्य एव वाच्याः स्मृत्यन्तरात् । मवि. स्थाप्रसङ्गेन व्यवहारासमाप्तेः। अत एवं चान्याभियुक्तोऽ(४) प्रत्यर्थी वा न ब्रूयात् साक्षी वा न ब्रूयात् ।+मच. प्यनभियोज्यः । न च स्वयमुक्तार्थापलापः कर्तव्य इति ।
(५) अभियोक्तारं प्रति राज्ञः कर्तव्यमाह-अभियो- अस्यापवादः- कुर्यादिति । अनिस्तीर्य स्वाभियोगं क्ता न चेदिति । प्रत्यर्थिदत्तोत्तरोऽभियोक्ता तत उत्तरं साहसादौ प्रत्यभियुञ्जीत । अयमेव तत्र निर्णयप्रकार न चेद् ब्रयाद् वध्यो हिंस्यः । दण्डयो दण्डाहः । तद्- इत्यर्थः ।
- विश्व.२।९-१० गुणापेक्षया विकल्पः । तत्र कालावधिकत्तरार्धेनोक्तः। (२) एवं सर्वव्यवहारोपयोगिनी व्यवहारमातृकाम धर्मशब्दौ व्यवहारवचनौ।
नन्द. भिधायाधुना क्वचिद्यवहारविशेषे कञ्चिद्विशेष दर्शयितुवाल्मीकिरामायणम्
माह-अभियोगमिति । अभियुज्यत इति अभियोगोऽपदुष्टत्वलिङ्गानि
राधः । तमभियोगमनिस्तीर्याऽपरिहृत्य एनं अभियोआकारश्छाद्यमानोऽपि न शक्यो विनिगुहितुम्। तारं न प्रत्यभियोजयेत् अपराधेन न संयोजयेत् । यद्यपि बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ प्रत्यवस्कन्दनं प्रत्यभियोगरूपं तथापि स्वापराधपरिहा(१) आकारो देहधर्मः मुखाप्रसादवैवर्ण्यरूपः ।
(१) यास्मृ.२।९; अपु.२५३।३८-३९ नोक्तं (त्यक्त); व्यत.२१९
' विश्व.२।९ अभि...न्येन (न चाभियुक्तमन्येन); भिता. व्यमा. (२) अनेन च पराजयसंभावनामात्र प्रतिपाद्यते । .
| २९९ नोक्तं (चोक्तं); अप.; व्यक.३०; स्मृच.४६ च ना तस्य च फलं क्रियादिपरामर्श सभ्यादीनामत्यवधानेन ।
दानामत्यवधानन (न चा); पमा.८५; स्मृसा.८४ नान्ये (वान्ये) नारदः : ८८ व्यवहारशेषविचारः । न चैतावता पराजयनिश्चयो साक्ष्य. पू., क्रमेण कात्यायनः; व्यचि.१७ स्मृचवत् ; व्यनि. स्मृच. निर्णयो वा। नैसर्गिकनैमित्तिकविकारयोर्वैलक्षण्यस्य विवे- वत्; नृप्र.७; व्यत.२०१ पू. सवि.१०० कृति (कृतं); क्तुमशक्यत्वात् । यद्यपि कोऽपि निपुणतममतिर्विवेक्तं चन्द्र.१०२ स्तीर्य (ीय) च ना (न चा); व्यसौ.२७ च शक्नुयात् तथापि न पराजयनिमित्तमसाक्षित्वनिबन्धनं ना (तथा); वीमि.; व्यप्र.९६; व्यम.९; विता.९७ युक्तं वा दण्डादिकार्य संभवति । न हि निपुणभिषगभियोग- च नान्येन (युक्तस्तथान्येन); सेतु.९९; प्रका.२९ स्मृचवत् ; मूलकमरणनिश्चयेऽपि मृतकार्यमायाः समाचरन्ति ।
समु.२३ स्मृचवत् ; विव्य.६. (२) यास्मृ.२।१० अपु.
- २५३१३९; विश्व.२।१० च (तु); मिताः ; अप.; व्यक. व्यप्र.७१
३०; स्मृच.४६ च (तु); पमा.८५ च (तु); स्मृसा.८८ ___ * इयं व्याख्या मेधावत् । ममु. गोरावत् । भाच, गोरा- च (त) क्रमेण कात्यायनः; व्यचि.१७; व्यनि. च (तु) गतम् । + शेषं गोरागतम् ।।
नारदः; नृप्र.७; व्यत.२०१ नारदः; सवि.१०१ च (तु) (१) व्यक.३३; दीक.३२ न....तुम् (निग्रहीतुं न | नारदः; व्यसौ.२७; वीमि. योग (योगे); व्यप्र.९७ च (तु); शक्यते) त्येव (त्येष); व्यत.२१९ विनि (ऽसौ नि); व्यसो. व्यम.९ वीमिवत् ; विता.१०; सेतु.९९ नारदः; प्रका.२९ ३१ द्धि (स); व्यप्र.७१ कारः (कार) त्येव (त्येष). | च (तु); समु.२३.