SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १९६ व्यवहारकाण्डम् देशनामजातिभिर्विशेषणैः कथयति । तदा एतैः प्रत्येकं सभायामुक्त्वा के ते वदेत्युक्तो न वदेत्तान् । अत्र मा पूर्वमुक्तः कारणैरिह हीनोऽसौ व्यवहाराद् भ्रष्ट इति। मां ज्ञातारः यथार्थवाद्यहमिति जानानाः साक्षिण इति धर्मस्थो धर्माधिकरणस्थः प्राइविवाको निर्दिशेन्निश्चितं यावत् । द्वितीयैकवचनान्तस्यास्मच्छब्दस्य त्वामौ द्वितीब्रूयाजितोऽयमिति । यथैव विपक्षबाधकप्रमाणावृत्त्या परा- यायाः' (व्यासू . ८।१।२३) इत्यनेन मामित्यस्य मा जय एवं स्वपक्षसाधनाभावादपि । अभाव निश्चयश्च इत्यादेशः । न तु मे इति षष्ठयन्तमेतत् । 'न लोकापुनः पुनरवसरेऽनुपन्यासात्कारणान्तरस्य चाऽनुपन्यासे व्ययनिष्ठाखलर्थतनाम्' इति तन्निषेधात् । तेन मेति अभावादिति (?) ज्ञातार इति तृन्नन्तमेव । तत्र 'मा' इति सन्धिरपि समाहित इति मेधातिथिः । आचार्यास्तु व्याकद्वितीयान्तं युज्यते। ...खलर्थतनामिति षष्ठीनिषेधात्। रणाधिकरणे सन्धिकरणमत्रापशब्द इति पूर्वपक्षप्रसं. हीनं तमिति द्वितीयान्तः पाठः। इतिशब्दः प्रकारार्थों गेन वदन्तः षष्ठयन्ततामेवास्य मन्यन्ते । मे सन्तीति द्रष्टव्यः । एभिरुक्तैः प्रकारैरन्यैश्चैवंविधैर्दीनं तन्निर्दिशेत्। संबन्धान 'तृनाम्' इति संबन्धप्रयुक्तषष्ठीप्रतिषेधावयदा तु वाक्यार्थपरामर्शः, तदा हीनोऽसाविति पाठः। काश इति तेषाममिसन्धिः । सन्ति ज्ञातार इत्युक्त्वेति वाक्यार्थस्य कर्मत्वात् द्वितीयाया अभावः। एते पराजय- । कल्पतरुलिखितपाठस्त्वनाकर एवाचार्यमेधातिथिभ्यामहेतवः । न त्वाकारेगितादिवद्यभिचारिणः । यो हि धृतत्वादिति ध्येयम् । सिद्धान्ते त्वाचार्याणां छान्दसत्वपुनः पुनर्विचारावसरे न संनिधीयते, संनिहितो नोत्तरं मत्र समाधिरभिमतः । एतैः कारणैर्व्यस्तैः समस्तै प्रतिवक्ति, न तत्र निश्चितमिदं भवति नास्य जयहेतु- वादिप्रतिवादिनोरन्यतरं हीनं निर्दिशेदित्यर्थः । हीनरस्तीति ?। यदि च सर्वदैवानुत्तरवादिनं न पराजयेद्राजा वादितया दण्डाहतामात्रं न प्रकृतार्थहानिरिति प्रमादततो व्यवस्थाभङ्ग आपद्यते । पौर्वापर्यानवबोधेस्त्विनि- परिहारार्थमेवायं प्रपञ्चः । ' छलं निरस्य' इत्यादि. तादिवद्रष्टव्यः। यः सर्वकालं वाग्मी प्रगल्भं प्रतिपत्ति- वचनात् । व्यप्र.७४-७५. मान् तस्येङ्गितादयोऽन्यथाभवन्तः पराजयहेतौ प्रमाणा- ___ अब्रुवतोऽभियोक्त्रादेर्दण्ड्यत्वम् न्तरेणानिश्चितेऽपि लिङ्गदर्शनस्थानीया उपोद्बलका अभियोक्ता न चेढ्याद् बध्यो दण्ड्यश्च धर्मतः। भवन्ति । मेधा. न चेत् त्रिपक्षात् प्रब्रू धर्म प्रति पराजितः॥ - (२) साक्षिण इति । साक्षिणोऽत्र मम विद्यन्ते (१) अभियोक्ताऽर्थी राजान्तिकं च पुरूषमाहूय इत्युक्त्वा ब्रूहि तान् इत्युक्तो यस्मान्न ब्रूयात्तं पूर्वोक्तैरेभिः यदि व्यवहारपदं न कथयति तदा निष्प्रयोजनाद् बध्यो पराजयकारणैः धर्मनिर्णयप्रवृत्तः प्राड्विवाको जितो. दण्ड्यश्च । दण्डबन्धने दण्डपरिमाणे च गुणवत्ता, प्रत्यऽयमिति कथयेत् । गोरा. र्थिन आह्वानेन च हानिमपेक्ष्य, कल्पनीयानि अतस्तद(३) मेत्युक्त्वेति छान्दसः सन्धिः । तं वादिनम्। हरेवार्थिना विवदितव्यम् । प्रत्यर्थी तु न चेत् त्रिपक्षाद् हीनं पराभियोगप्राप्तम् । मवि. ब्यादित्यर्थस्तदा नासौ दण्डयो बन्धयितव्यो वा। किं (४) धर्मस्थो विचारकः हीनं संभावितहानिकं परा- तीयता कालेनोत्तरे सत्यपराजित एव । धर्म प्रति धर्मत जित इति भङ्गानन्यथासिद्धेरिति निपुणेनावधारणे स एवायं पराजयो न छलमित्यर्थः। त्रिपक्षादिति पात्रादिषु पराजितोऽव्यवहार्य इत्यर्थः। व्यचि.३२ द्रष्टव्यस्तेनेकाराभावः। अर्थतत्त्वमस्य श्लोकस्यास्माभिः . (५) तमपीति अपिशब्दादधमर्णमपि । xमच. | प्रानिरूपितम् । मेधा. (६) यश्च ज्ञातारः साक्षिणो मदुक्तेऽर्थे सन्तीति (१)मस्मृ.८।५८; व्यक.३३-३४ योक्ता (योगे); स्मृसा. * स्मृच., नन्द., भाच. गोरागतम् । ममु. गोरागतं मवि. १२२ पू.; व्यचि.३१ प्रब्रूयात् (ब्रूयात्स); व्यनि. नारदः; स्मृचि.४१ ड्यश्च (ड्यः स) यात् (यु:); व्यसौ.३२; प्रका. गतं च। x शेषं गोरागतं मविगतं च । ३० प्र (तत्) नारदः समु.२४ प्रकावत्.. ... .. १ कं प्रमाणवृ. २ क्षे. ३ तत्रेदमिति. ४ चारणा:. ५ बाध. १राशान्तिकं.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy