SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ १९४ व्यवहारकाण्डम् स्वपक्षं साधयसीति पृष्टो न संधत्ते' कथान्तरं प्रस्तौति, करोति । यश्चापि निष्पतेत् । वक्ष्यमाणमेव क्रियापदं सं विचारावसानेन किल मे पराजयो भवतीति कालमुप- हीयत इति । यदेवोक्तं-'पुनर्यस्त्वपधावती'ति स क्षिपामीति तस्यापि पराजय एव । अथवाऽपदेशो एवार्थः 'यश्चापि निष्पतेदिति । पुनर्वचने प्रयोजकमुव्याजस्तमपदिश्योपन्यस्य योऽपसरत्यधुना मे महती पीडा क्तम् । अत्यन्तपौनरुक्त्यं मा भूदिति कश्चिद् विशेष समुत्पन्ना न शक्नोमि प्रतिवक्तुम् । अलीकादिना वा आश्रयितव्यः। मेधा. प्रस्थितः, सोऽपि जीयते। मेधा. . (२) स्वकीयं प्रश्नं परेण निरुच्यमानमाकलय्य नेच्छे (२) तथा बहुविधं अपदिश्य उक्त्वा पुनः स्वय- त्तदनिच्छाविभावकं कोलाहलादि कुर्यात् । निष्पतेत् मेवावधारणादयमेवात्र हेतुर्ग्राह्य इति । प्रणिहितं विचा- सभातः पलायेत । मवि. रितम्। मवि. (३) यश्च भाषार्थस्थिरीकरणाय नितरामुच्यमानं __ (३) देश्य एवोपदेश्यस्तमपदिश्योक्त्वा अपधावति प्राविवाकेन प्रश्नं नेच्छेत् । यश्च निष्पतेत् उक्तांश्च पुलायते । पुनर्वदति मद्धस्तात्सुवर्ण गृहीतमित्युक्त्वा व्यवहारान् पुराऽनाख्याय यथा स्थानात्स्थानान्तरं मत्पुत्रहस्ताद् गृहीतमिति वा सोऽपि तस्मादर्थात्प्रहीयत गच्छेत् । *ममु. इत्यनुवादः। xमच. (४) निरुच्यमानं विकल्पेनोच्यमानम्। +नन्द. (४) अपदेश्यमपदिश्य वक्तव्यमुक्त्वा तत्साधने यः त्युक्तश्च न ब्रूयादुक्तं च न विभावयेत। पुनरपधावति अपसरति । पूर्व स्वयमुपन्यस्तं सदस्यैः । न च पूर्वापरं विद्यात्तस्मादर्थात स हीयते ॥ सम्यक् प्रणिहितमवधतमर्थ तैः पृष्टः सन्नाभिनन्दति न (१) उक्तार्थ एव श्लोकोऽयं श्लोकान्तरैदृश्यते । सम्बङ्मया बुद्धमिति वदति सोऽपि हीयत इति संबन्धः। पुनर्वचने च प्रयोजनमुक्तम् –'बहुकृत्वोऽपि पथ्यं वेदि नन्द. तव्यमिति । अक्षरार्थस्त्वर्थिना निःशेषिते पूर्वपक्षे प्रति(५) अपदिश्यापदेश्य कार्याकार्य न जानाति, वाच्या- वादी ब्रह्मस्मिन्वस्तुनीति पृष्टो यदि न ब्रूयात्पुनः पुनः वाच्यं वा न जानाति । पुनः यः पुनः धावति । पृच्छ्यमानोऽपि, यो हि सम्यगुत्तराभावान्मिथ्योत्तरवास्थानात् स्थानान्तरं गच्छति । च पुनः सम्यक् प्रणिहितं दित्वादमुनैव मे पराजयो भवति । तूष्णीम्भूतस्य तु मे अर्थ सम्यक्प्रकारेण दत्तं द्रव्यं पृष्टः सन्नाभिनन्दति न संशय एव पराजये । इत्यनया बुद्धया नोत्तरं कथयति । भाच. ददाति सोऽपि जीयते । वक्ष्यति चात्र कालावच्छेदं असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः। 'न चेत्रिपक्षात्प्रब्रूयादि'ति सद्यो खाकृष्टस्य पूर्वपक्षार्थानिरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ नवबोधादुत्तराप्रतिपत्तेर्युक्तं कालहरणम् । अत्र च (१) असंभाषणाहे देशे उपह्वरादौ साक्षिभिः सह दिवसैः पञ्चभिर्दशभिर्दादशभिर्वा ईषदीषद् वदतस्त्रिपक्षसंभाषत एकाकी तद्भेदाशङ्कया । निरुच्यमानं पृच्छय- समाप्तिः, न वियन्तं कालं तूष्णीम्भाव एव । यश्चातोमानं निरूप्यमाणं वा प्रश्नं विचारवस्तु नेच्छति किञ्चिद् ऽधिकः कालः । संस्थितोऽपि कच्चित्संवत्सरं प्रतीक्षेताप्रराजकार्यमुद्दिश्य राजपुत्रमान्याद्यनुग्रहेण च काललाभं तिभायामिति न युक्तमादतु यतोऽप्रतिभा प्रतीक्षाकारxशेषं गोरावत् । * पूर्वार्धव्याख्या गोरावत् । + शेषं गोरागतम् । * अत्रत्यं गोराव्याख्यानं 'अदेशं यश्चेति श्लोके द्रष्टव्यम् । अत्रत्यं गोराव्याख्यानं 'अदेशं यश्चेति श्लोके द्रष्टव्यम् । ब्यक., मच., भाच. गोरागतम् । (१) मस्मृ.८1५६ व्यक.३३; स्मृसा.१२२; व्यचि. (१) मस्मृ.८५५; ब्यक.३३ रुच्य (रुध्य); स्मृसा. | ३१ क्तश्च (क्तोपि); व्यनि. न ब्रू (नो ब्रू) विद्या (विन्या) १२२ भिश्च (भियों) नेच्छेद्यश्चापि (नेक्षेद्यस्यापि); स्मृचि.४१ | नारदः; स्मृचि.४१ नारदः; व्यसौ.३२, वीमि.२।१५; नारदः; व्यसौ.३२ व्यकवत् ; व्यप्र.७४; समु.२३. व्यप्र.७४; समु.२३ व्यचिवत्. . .. .. १+सम्यक्प्रणिहितं चार्थमनाकुलं निश्चितमुक्तम् ।. १ अमत्यन्तापौ. २ माने. ३ त प्रतिभावयेदिति. :
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy