________________
वादहानिः
१९३
। (३) दुष्टस्येति शेषः ।
xस्मृच.४९ उपहरादौ देशे साक्षिभिः परस्परं भाषते, यश्च साक्षिप्रश्नं (४) अन्तर्गतं मनो बुद्धिरूपेण परिणतम् । ममु. क्रियमाणं नेच्छति वा, सभातः प्रतिवादिसंनिहिते हठादुविविधानि वादहानिकारणानि
स्प्लुत्य गच्छति, अथास्मिन्पूर्वपक्षे किं बृहीत्युक्त उत्तरं अंदेश यश्च दिशति निर्दिश्यापहृते च यः। चन ब्रूयात् , यो वा प्रतिज्ञातं साक्षिभिर्न विभावयेत् , पूर्व यश्चाधरोत्तरानान्विगीतान्नावबुध्यते ॥ वा साक्षिगतं न जानीयात् स्वगतस्मयश्चाधरोत्तराणि (?) (१) उक्तमेवाधमणेऽपहृवाने धनिना राजा ज्ञाप- त्यक्तत्वात्स तस्माद्यवहाराधीयते ।
गोरा. यितव्यः । ईदृशी च ज्ञापना कर्तव्या-अस्मिन्देशे- (३) अदेश्यं निर्णयसमयासंभविनं साक्षिणं यो निर्दिऽस्मिन्काल इदं धनमियद्वैतेन मत्सकाशाद् गृहीतम् । शति ।
+स्मृच.४७ स च पृष्टो भावयति-नैतस्मिन्देशेऽहमभवं योऽनेन (४) किञ्च अदेश्यादिषड्भिः श्लोकेरधमणोत्तमणेयोः धनग्रहणकाल उपदिष्टः । तेददेश दिशति । अथवा पराजयहेतूनाह ।
*मच. देशसाक्षिणो व्याख्यातास्तान् साक्षिणो देशकालादाव- (५) अदेश्यं अनुपयोगासभ्यत्वादिना निर्देशान. संभवतो निर्दिशति । निर्दिश्य देशादिकमपजानीते- हम् । दिशति कथयति ।
व्यप्र.७४ 'नैतन्मया निर्दिष्टमि' ति । यश्चाधरोत्तरानर्थान् पौरस्त्या- (६) हीनलक्षणं पञ्चभिः श्लोकैराह-अदेयं यश्चेति । नौपरिष्टांश्च विगीतान् विरुद्धानभिहितान्नावबुध्यते । अदेयं दानादानयोरयोग्य देशकालादिकम् । नन्द. यद्वा पूर्व वक्तव्यं तत्परस्माद्वक्ति, यत्परतस्तत्पूर्व क्रमभेदं (७) योऽधमर्णः अदेश्यं असाक्षिकं दिशति च वचनगतमात्मनो नानुसंधत्ते, हीनः स इति निर्दि- कथयति । च पुनः अदेश्य असाक्षिकं निर्दिश्य कथशेत् इति सर्वत्र क्रियानुषङ्गो भविष्यतीति । मेधा. यित्वा अपहृते निद्भुते च।
भाच. . (२) अदेशमिति । अपदिश्येति । असंभाष्येति । अपदिश्यापदेशं च पुनर्यस्त्वपधावति । ब्रहीति । अभियोक्ता दिशेदित्यक्तं, तत्र योऽर्थी तथा- सम्यक् प्रणिहितं चार्थे पृष्टः सन्नाभिनन्दति ४॥ विधं देशं निर्दिशति, यत्र दानग्रहणे न संभाव्येते अध- (१) पर्वेणार्धेनोक्तस्यार्थस्य निगमनम् । उत्तरेणानुमर्णस्य बा तदानीं तत्रावस्थानं न संभवतीति । यश्चा- तोऽर्थ उच्यते । यदुक्तम् -- 'अदेशं यश्च दिशति निर्दिदेशादिकं निर्दिश्य न तन्मया निर्दिष्टमित्येवं पश्चादप- श्यापहृते च यः' इति स एवार्थोऽपदिश्येत्यस्य । अदेश जानीते, यो वा पूर्वपश्चादुक्तानर्थान् परस्परविरुद्धान्नाव- एवापदेशः। तमपदिश्य कथयित्वा पुनः पश्चादपधावत्यपगच्छति, यश्चानेन मम हस्तात्सुवर्ण गहीतमित्येवं निर्देष्टव्यं सरति । नैतौ देशकालो मम निश्चितौ,यावत्सुदेशकालाववनिर्दिश्य एतत्पुत्रेण गृहीतमित्येवमादिना पुनरपसरति, धारयति । तावदयं पश्चाद् ब्रवीति सोऽपि तस्मादर्थाद्धीयो वा प्रतिज्ञाकालोपन्यस्तमर्थ कस्मात्पुनस्तथा राज्यादौ यते । सम्यक् प्रणिहितं चार्थमनाकुलं निश्चितमुक्तं यदा दानग्रहणं कृतमित्येवमादिरूपेण पूर्वपक्षविस्तारकाले पृच्छ्यते, यथाऽनेनोक्तं तत्र किं ब्रवीषि केन वा प्रमाणेन प्राड्विवाकेन सम्यक् पृष्टः सन्नन्तर्धत्ते, यश्च संभाषणानहें | -व्यक., मवि. गोरामतम् । ममु. गोरावत् । +शेष मेधागतम् ।
xशेषं व्याख्यानं 'देशाद्देशान्तरम्' (यास्मृ.२।१३) इत्यादि- * पदार्थो मेधावत् । शेषं गोरागतम् । x अत्रत्यं गोराव्यायाज्ञवल्क्यश्लोके द्रष्टव्यम् ।
ख्यानं 'अदेशं यश्चेति लोके द्रष्टव्यम् । व्यक., स्मृच., ममु., (१) मस्मृ.
८५३ शं (इयं); गोरा. हुते च यः (हवीति । व्यप्र. गोरावत् । च); व्यक.३३ शं (श्यं) विगी (विनी) बु (रु); स्मृच.४७ (१) मस्मृ.८।५४ शं (श्य);व्यक.३३ मस्मृवत् ; स्मृच. शं (श्य) गीता (हीना); स्मृसा.१२१ शं (श्य); व्यनि. शं | ४७; स्मृसा.१२१ स्त्वप (स्त्वव) प्रणि (च नि); व्यनि. (श्यं) नारदः; स्मृचि.४१ शं (यं) च यः (वयः) नारदः | स्त्वप (स्त्वव) नारदः स्मृचि.४१ स्त्वप (स्त्वव) चार्थ व्यसौ.३२ शं (श्यं); व्यप्र.७४ शं (श्य); प्रका.३० स्मृच- (वार्थ) नारदः, व्यसौ.३२ शं (श्यं) स्त्वप (स्त्वभि) चार्थ बत् ; समु.२३ शं (श्यं).
(वाथ); व्यप्र.७४; प्रका.३०; समु.२३ मस्मृवत्. १ च ग्र. २ तदा देशे दीयते. ३ लाव.. । १शेत्य. २. लोऽव. ३ दयं मलमिति. ४ यदा.
भ्य. का. २५