________________
१९२
व्यवहारकाण्डम्
पांदो मे भनः शाकटिकेनेति तं प्रति कस्यचिदभियोगे स्वरवर्णेङ्गितानि तेपामाकाराः स्वरवर्णेगिताकाराः । कुत एवं कृतवानसी' ति धर्मस्थेन पृष्टं शाकटिकं, भय आकारो विकारः। स्वाभाविकानां हि स्वरादीनामन्यथात्वं वशात् क्षणं तूष्णीम्भूतं दृष्ट्वा 'किमयं मूक' इति शङ्क तैर्विभावयेनिश्चिनुयात् । भावमभिप्रायमन्तर्गतं मनुमाने प्राविवाके 'बहुवारमेष मां शकटनिकटादपसरेति ष्याणां विवादिसाक्ष्यादीनाम् । तत्र स्वरस्य विकारो वाचि शण्वत्सु शकटगजनेषु तदोक्तवान् , इदानीं तु मूक इव गद्गदरुदितादि । वर्णस्य गात्ररूपविपर्ययादि । इङ्गित लक्ष्यते' इत्यभियोक्तुः प्रश्नोत्तरवचनमृजुभावेन प्रवृत्तं स्वेदवेपथुरोमाञ्चादि। चक्षुषा संभ्रमक्रोधदृष्टिपातेन । अभियोज्यनिरपराधत्वसमर्थकं सत् व्यवहारनिर्णयाय चेष्टितेन हस्तनिक्षेपभ्रविक्षेपादिना। स्वसंवेद्यं चैतत्, यद् कल्पत इत्येवञ्जातीयं द्रष्टव्यम् । हेतुरर्थसाधकः उपपन्न- गुह्यमानमप्यभिप्रायं स्वरादयः प्रकाशयन्ति निपुणतो कारणप्रदर्शनमर्थनिर्णायकं, यथा-पारदारिकत्व विषये- लक्ष्यमाणाः । यतः प्रसिध्दमेतेषां गूढाभिप्रायप्रकटनऽभियोगेऽभियुक्तेनात्मनः क्लीबत्वनिवेदनम् । शपथः सामर्थ्यम् ।
xमेधा. पुत्रादिभिः शपनं उपलक्षणाद् दिव्यक्रिया च, (२) सर्वेभ्यश्च दृष्टेभ्यो दुर्बलमनुमानम् । अनुमानसोऽर्थसाधकः।
माह मनुः–बाबैरिति ।
व्यमा.३१३ पराजयनिमित्तान्याह-पूर्वोत्तरेत्यादि । पूर्वोत्तरार्थव्या- (३) आकारो देहभवस्वेदरोमाञ्चादिः। ममु. धाते चोरोऽयमिति शङ्कयमानस्य 'क्क भुक्तं व शयितं त्वये- (४) आकारो विकृतः । चेष्टितेन स्थानत्यागादिना । त्यादि पृष्टस्य प्रत्युक्तौ पूर्वोत्तरविरोधे, साक्षिवक्तव्यकारणे । एषां च अनन्यथासिद्धरतिदुर्निरूपत्वात् एभ्यः साक्षी साक्षिणां वक्तव्यस्याप्रामाण्यदोषस्य कारणे बन्धुत्वोप- . बलवान् इत्यर्थः।
+व्यचि.३१ कार्यत्वादिरूपे निमित्ते, चारहस्ताच्च निष्पाते बन्धनागा- आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । रिकहस्तात् प्रच्छन्नपलायने च सति, पराजयः, प्रदेष्टव्यः नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ।। स्थापयितव्यः ।
(१) तथा हि, लोके दृष्टशक्तितामनेन श्लोकेन स्वरा
दीनां पूर्वोक्तार्थाधिगमेन दर्शयतीत्यपौनरुक्त्यम् । दुष्टत्वलिङ्गानि
तत्राक्रियन्ते विक्रयन्त इत्याकारा इङ्गितादयः । इङ्गितं बा_विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् । व्याख्यातम् । व्यक्तिभेदाबहुवचनम् । गतिः पूर्वश्लोकास्वरवर्णेगिताकारैश्चक्षुषा चेष्टितेन च ॥ दत्राधिका सा प्रस्खलन्ती स्वभावतोऽन्यथाभूता ।
(१) तथा चेदमाह । अनुमानेनापि सत्यानृतवादिता भाषितं पौर्वापर्यविरुद्धं. वचनम् । बक्त्रविकार आस्यव्यवहारतः साक्षिणा च निश्चेतव्या इति श्लोकार्थः शोषादिः । शेषं पूर्वश्लोके एव व्याख्यातम् । एतैर्विअतश्च स्वरादिग्रहणं प्रदर्शनार्थम् । तेन यन्निश्चितं लिङ्ग कृतैरन्तर्गतं चित्तं लौकिकैरन्यत्रापि गृह्यत इति समातेन परिच्छिन्द्यादित्युक्तं भवति न पुनः स्वरादिभिरेव, सार्थः।
मेधा सव्यभिचारत्वात्तेषाम् । अनुचितसभाप्रवेशा हि महा- (२) अन्तर्गतं निरूढसद्रूपम् । प्रतिदर्शनेन सत्यकारिणोऽपि स्वभावतो विक्रियन्ते। व्यक., मवि. मेधागतम् । * शेष मेधागतम् । मच ममुगतम् । प्रगल्भास्तु संवृताकारा भवन्ति । स्वरश्च वर्णश्चेङ्गितं च +शेष मेधागतम् । व्यत., व्यप्र., सेतु. व्यचिगतम् ।
व्यक. मेधागतम् । *गोरा. अशुद्धिसंदेहान्नोद्धतम् । अप. 'देशादेशान्तर (यास्मृ.
(१) मस्मृ.८।२६, गोरा. गृह्य (शाय); ब्यमा.३१३, २०१३) इत्यादि याज्ञवल्क्यश्लोके द्रष्टव्यम् ।
अप.२०१५ रैरि (रेणे); व्यक.३२ रैश्च (रेण) गृह्य (लक्ष्य); (१) मस्मृ.८।२५; व्यमा.३१३; अप.२०१५; व्यक. मभा.१११२६, गौमि.१११२३ भाषि (हर्षि); स्मृच.४९; ३२; स्मृच.२५:३४ उत्त.; पमा.४० षा (प:) : ५५; पमा.५५, व्यनि. पिते (षण) नारदः; स्मृचि.४१-४२; व्याच.३१; स्मृचि.४१; व्यत.२१८, सवि.७१ चेष्टि सवि.१०४ व्यनिवत् ; व्यसौ.३१ व्यनिवत् ; व्यप्र.७१ (भाषि); व्यसी.३१; व्यप्र.७०% सेतु.१११-११२; प्रका. | गोरावत् ; प्रका.२१,३१; समु.२४; विव्य.१० उत्त. १४,२१ सविवत् ; समु.१०.
१(०). २ त्वसं. ३ तोऽनेन. ४ विशेषादिः.
श्रीमू.
गोरा.