________________
वादहानिः
१९१
सामर्थ्यात् कार्षापणस्यैव ग्राह्यः । पशिभक्तमिति । संनिधानेऽपसरतः अभियुक्तस्य, कुयात् । अभियोक्तः, साक्ष्यानेतणां मार्गगतागतभोजनार्थदेयम् । अर्घविशे- निष्पातसमकालः निष्पातोऽभियुक्तसंनिधानेऽपसरणं षतः तण्डुलादिमूल्यभेदमनुसृत्य, कल्पनीयमिति शेषः। तत्समानकालः, परोक्तभावः पराजितत्वं मन्तव्यम् । तदुभयमिति । पुरुषभृतिं पथिभक्तं च, नियम्यः परा- प्रेतस्य व्यसनिनो वा साक्षिवचनाः सारमिति । प्रमीतस्य जितः, दद्यात् ।
विपद्गतस्य वाऽभियोक्तरथवाऽभियुक्तस्य धनं साक्षिभिअभियुक्त इति । केनचित् कृताभियोगः, न प्रत्यभि- विभाव्यमानाः तत्पुत्रादयो दद्युगृह्णीयुर्वा । अभियुक्ते युञ्जित अर्थादभियोक्तारं अनिस्तीणे स्वाभियोगे। पराजिते निरुपाये किमभियोक्ता कुर्यादित्यत्राह-अभितत्रापवादः-अन्यत्र कलहसाहससार्थसमवायेभ्य इति । योक्तेति । सः, दण्डं पराजयदण्ड, दत्वा स्वयं राजे, कलहसाहसादिषु तु विषये प्रत्यभियुञ्जीतैव । अभियुक्त- कर्म कारयेत् , अर्थादभियुक्तम् । आधि वा स कामं मपि केनचित् तदन्यो नाभियुञ्जीतेत्याह-न चाभियुक्त प्रवेशयेदिति । अथवा, सः अभियोक्ता अभियुक्तबन्ध्वइत्यादि । यदाह योगीश्वरः-' अभियोगमनिस्तीर्य न्यतममाधित्वेन कर्मकरणार्थ गृह्णीयाद् यथेच्छम् । नैनं प्रत्यभियोजयेत् । न चाभियुक्तमन्येन नोक्तं विप्र- रक्षोप्नेत्यादि । वाशब्दश्चार्थे । रक्षोनरक्षित अकुशलपरिकृति नयेत्' इति ॥ अभियोक्तेति । सः, प्रत्युक्तः हारार्थः शिरसि सितसर्षपप्रक्षेपो रक्षोनरक्षा तद्युक्तं यथा अभियुक्तदत्तोत्तरः, तंदहरेव न प्रतिब्याच्चेत् यस्मि- भवति तथा, कर्मणा प्रतिपादयेत् योजयेत् , अर्थात् परान्दिने प्रत्युक्तस्तस्मिन्नेव दिने प्रत्युत्तरमभियुक्तोक्त्युप- जितं तदर्पितमाधिपुरुषं वा । एतेन, कर्म कारयितुरात्ममर्दैन स्वपक्षसमर्थनक्षम न दद्याच्चेत्, परोक्तः स्यात् रक्षणे प्रयत्नः कर्तव्यतयोपदिषो द्रष्टव्यः । इतरथा हि सद्यः प्रतिवचनाभावमात्रेण स पराजितो मन्तव्य पराजित आधिपुरुषो वा कर्म कुर्वन्नवेतनकर्मकरणइत्यर्थः। कुत इत्याह -कृतकार्यविनिश्चयो ह्यभियोक्ता निर्बन्धमात्मनोऽसहमानः कारयितारं कदाचिजिघांसेनाभियुक्त इति । इदमीदृशमेवं साधनीयमिति प्रागेव दिति । 'कर्म कारयेदि त्यस्य विधेः संकोचमाहसंप्रधार्य कार्य प्रवृत्त इत्यभियोक्ता सपदि प्रत्युत्तरदान- अन्यत्र ब्राह्मणादितीति । इतिशब्दात् क्षत्रियादिरपि प्रतिबद्धः, अन्यस्तु संप्रधारणीयकार्यगतित्वान्न तथेत्यर्थः। तपस्वी ब्राह्मणप्रकारो ग्राह्यः ।
श्रीमू ' अभियुक्तप्रतिवचनकालावधिमाह-- तस्याप्रति
विविधानि वादहानिकारणानि ब्रुवतस्त्रिरात्रं सप्तरात्रमिति । तस्य अभियुक्तस्य श्रुता- दृष्टदोषः स्वयंवादः स्वपक्षपरपक्षयोः । र्थस्य प्रतिवचनदानकालावधिस्त्रिरात्रात् प्रभृति आ अनुयोगार्जवं हेतुः शपथश्चार्थसाधकः ॥ सप्तरात्राद् अनुमन्तव्यः । अत ऊर्ध्वमिति । सप्तरात्रात् पूर्वोत्तरार्थव्याघाते साक्षिवक्तव्यकारणे । परतः, त्रिपणावराय॑ त्रिपणोऽवरायः अवरो यस्मिन् तं चारहस्ताच निष्पाते प्रदेण्यः पराजयः तथाभूतं, द्वादशपणपरं द्वादशपणोत्तम, दण्डं कुर्यात् ।। उक्तसाक्ष्याद्यतिरेकेण पञ्च व्यवहारसाधनान्याहत्रिपक्षात् पक्षत्रयात् , ऊर्ध्वम् , अप्रतिब्रुवत: अभियु- दृष्टेत्यादि । दृष्टदोषोऽर्थसाधकः दृष्टदोषः उपलब्धापराधतस्य, परोक्तदण्डं पराजितदण्डं पञ्चबन्धरूपं, कृत्वा, चिह्नः दह्यमाने गृहे ज्वलितालातपाणिस्तदन्तस्तिष्ठन् यानि अस्य अभियुक्तस्य, द्रव्याणि धान्यहिरण्यलोह जनः स्वाग्निदत्वानुमापकः, कायगतनवव्रणक्षरत्क्षतजोक्ष्यदारुभाण्डादीनि स्युः, ततः तैर्द्रव्यैस्तदुद्धृतद्रव्यैर्वा, माणभूमेर्वा कस्यचित् रुधिराशस्त्रपाणिः पार्श्वे तिष्ठन् अभियोक्तारं प्रतिपादयेत् यथाप्रार्थितधनभाजं कुर्यादि- स्वात्मनस्तच्छेतृत्वानुमापकः । वयंवादः मयैवेदं कृत त्यर्थः । किं सर्वैरेवाभियुक्तद्रव्यैः, नेत्याह-अन्यत्र वृत्त्यु मिति बादः, अर्थसाधकः अर्थनिर्णायकः । स्वपक्षपरपकरणेभ्य इति । कृष्यादिजीविकार्थानि हलखनित्र. पक्षयोरनुयोगार्जवं वादिप्रतिवादिनोरजिह्मप्रश्नोत्तरकुद्दालानि वर्जयित्वा । तदेवेति । अप्रतिब्रुवतोऽभि- करणं, अर्थसाधकम् । यथा-पथि शकटचत्रारोपणन युक्तस्य यदुक्तं विधानं तदेव, निष्पततोऽभियोक्तृ- (१) कौ.३१.