SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ वादहानिः कौटिलीयमर्थशास्त्रम् लिखितं पादमुत्सृज्यान्यं पादं संक्रामति । तद्यथा-वाक्- पराजयहेतवः, पराजितदण्डः, कालातिपातेऽपि प्रतिवचना- पारुष्यमिति पूर्व विलिख्य पश्चाद् दण्डपारुष्यं वक्ति। . प्रदाने अभियुक्तस्य दण्डः । पूर्वोक्तं पश्चिमेनार्थेन नाभिसंधत्ते इति । यथा-पूर्व ' निबद्धं पादमुत्सृज्यान्यं पादं संक्रामति । पशुहिरण्यधान्यानि देयान्युक्त्वा पश्चाद् हिरण्यमात्र पूर्वोक्तं पश्चिमेनार्थेन नाभिसंधत्ते । परवाक्यमन- देयमिति वक्ति, न तु सर्व निर्दिशति । परवाक्यमिति । भिग्राह्यमभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशे- प्रत्यर्युक्तं, अनभिग्राह्य अदूषणीयमेव, अभिग्राह्य दूषत्युक्ते न निर्दिशति । हीनदेशमदेशं वा निर्दिशति। यित्वा, अवतिष्ठते तूष्णीमास्ते दुष्टत्वं न समर्थयते । प्रतिनिर्दिष्टाद् देशादन्यं देशमुपस्थापयति । उपस्थिते ज्ञाय देशमित्यादि । त्रयो मे साक्षिणः सन्तीत्येवमादिना देशेऽर्थवचने नैवमित्यपव्ययते । साक्षिभिरवधृतं संख्याविशेषेण साक्षिणं प्रतिश्रुत्य, निर्दिशेत्युक्ते न निर्दिनेच्छति । असंभाष्ये देशे साक्षिभिर्मिथः संभा शति तान् नामादितो निर्दिशेति कथिते नोद्दिशति । हीनषते । इति परोक्तहेतवः। देश अदेश वा निर्दिशति प्रतिज्ञातसंख्यान्यूनसंख्यान् परोक्तदण्डः पञ्चबन्धः । स्वयंवादिदण्डो दश साक्षिण उद्दिशति स्यालमातुलादीन् वा साक्षित्वानर्हान् बन्धः। पुरुषभृतिरष्ठांशः। पथिभक्तमर्घविशेषतः । उद्दिशति । निर्दिष्टाद् देशादिति । नामत उद्दिष्टात् तदुभयं नियम्यो दद्यात् । साक्षिणः, अन्यं, देशं साक्षिण, उपस्थापयति संनि__ अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलह- धापयति । उपस्थिते देश इति । संनिहिते साक्षिणि, साहससार्थसमवायेभ्यः । न चाभियुक्तेऽभियोगो- अर्थवचने स्वदृष्टमथै ब्रुवाणे, नैवमिति अपव्ययते नैवंऽस्ति । विधोऽर्थ इति वदन्नपसरति । अप्रपूर्वो व्ययतिरनभ्युपअभियोक्ता चेत् प्रत्युक्तस्तदहरेव न प्रति- गमार्थक आत्मनेपदी मृग्यः । साक्षिभिरिति । साक्षिब्रूयात् , परोक्तः स्यात् । कृतकार्यविनिश्चयो ह्यभि- | वाक्यैः, अवधुतं नेच्छति निर्णीतं नानुमन्यते । असंयोक्ता, नाभियुक्तः । भाष्ये देश इति । संभाषणानहें देशे, साक्षिभिः सह, तस्याप्रतिब्रुवतस्त्रिरात्रं सप्तरात्रमिति । अत मिथः संभाषते रहसि मन्त्रयते । इति एवं एतेऽन्यऊर्ध्व त्रिपणावरायं द्वादशपणपरं दण्डं कुर्यात् ।। पादसंक्रमादयः साक्षिमिथस्संभाषान्ताः, परो त्रिपक्षादूर्ध्वमप्रतिब्रुवतः परोक्तदण्डं कृत्वा उक्तं वचनं समर्थनं तद्विपरीतं परोक्तं असमर्थनं तेन यान्यस्य द्रव्याणि स्युस्ततोऽभियोक्तारं प्रतिपादये- च तन्मूलः पराजय इह लक्ष्यते पराजयस्य हेतव दन्यत्र वृत्त्युपकरणेभ्यः । तदेव निष्पततोऽभि- | इत्यर्थः । पराशब्दोपसृष्टस्य वचेः पराजिवत् स्वार्थविपयुक्तस्य कुयोत् । अभियोक्तुनिष्पातसमकालः | रीते वृत्तिरिह द्रष्टव्या । परोक्तभावः । प्रेतस्य व्यसनिनो वा साक्षिवचनाः पराजितदण्डमाह-परोक्तदण्डः पञ्चबन्ध, इति । सारम् । अभियोक्ता दण्डं दत्वा कर्म कारयेत् । साक्षिनिमित्तस्वपक्षासिद्धिमूलस्य पराजयस्य दण्डः पराआधिं वा स कामं प्रवेशयेत् । रक्षोनरक्षितं वा जितदेयस्यार्थस्य पञ्चमांशो भवति । स्वयंवादिदण्डो कर्मणा प्रतिपादयेद् अन्यत्र ब्राह्मणादिति । दशबन्ध इति । विनैव साक्षिणं स्वयं वादं कृतवतः परा पराजयहेतूनाह–निबद्धमित्यादि । निबद्धं पूर्व- जितस्य दण्डः पराजितदेयस्य दशभागः । पुरुषभृति(१) कौ.३१. रष्टांशः व्यवहारद्रष्टुकर्मकरपुरुषवेतनमष्टभागः, स च
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy