SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ उत्तरम् १८९ विषयं तत्र मिथ्योत्तरमेव ग्राह्यम् । पूर्ववादिन एव इति प्रत्यवस्कन्दनस्थाने कारणं वदता अनयोरेकत्वं क्रिया । कारणस्य प्रभूतविषयत्वे तु कारणोत्तरमेव दर्शितम् । तत्राबाधकरूपं प्रत्युत्तरमेकं, निषेधात्मकं ग्राह्यम् । अत्रोत्तरवादिन एव क्रिया, यत्प्रभूतार्थविषय- त्रिविधम् । त्रिभिरेव वादिनः साध्यनिषेधात् । मित्यभिधानात् । यदि तु मिथ्याकारणयोर्द्वयोरपि तुल्यार्थ- कारणविशेषो हि प्रत्यवस्कन्दनम् । कारणं त्वनभ्यविषयत्वं. तदा यस्य लिखितसाक्षिभुक्तीनां मध्ये अन्य- पगम्यापीति । सामान्यकारणं तृतीयमुत्तरम् । अत एव तमक्रियायाः सम्यक् शीघ्रं फलं प्रत्येतुं शक्यते तत्रैक- जितेन्द्रियेण प्रपद्येत्युपलक्षणमित्युक्तम् । दीक्षितप्रभृतिस्यैव क्रियानिर्देशः 'यत्र वा स्याक्रियाफलम्' इति वच- भिस्तु प्रतिपाद्येति व्याख्यातम् । व्यमा.३००,३०२ नात् । यत्र मिथ्याकारणसंप्रतिपत्तीनामंशभेदेन सांकर्य बृहद्यमः तत्रापि मिथ्याकारणसंकरवदेव व्यवस्था । सत्यस्यावि- समविद्योत्तरं चैव प्रत्यवस्कन्दनं तथा । चार्यत्वेन मिथ्याकारणयोरविचारात् । यत्र शतपुराणा न्यासविधिश्चैव उत्तरः स्याच्चतुर्विधः ।। भियुक्तो धक्ति न मया शतं पुराणा गृहीताः किन्तु शुक्रनीतिः पञ्चाशत्पुराणाः गृहीतास्तत्राऽपि पञ्चविंशतिपुराणाः परि सद्योविवादविषयाः शोधिताः पञ्चविंशतिपुराणान् धारयामीति । तत्रोत्तरम- मनुष्यमारणे स्तेये साहसे स्तेयिके सदा । संकीर्ण संकरदोषशून्यम् । अतः अस्मादन्यथा संकीर्ण- न कालनियमस्तत्र सद्य एव विवेचनम् ॥ मित्यर्थः। चन्द्र.११८-११९ प्रतिपत्त्युत्तरम् वृद्धशातातपः अङ्गीकृतं यथार्थ यद्वायुक्तं प्रतिवादिना । चतुर्विधमुत्तरम् सत्योत्तरं तु तज्ज्ञेयं प्रतिप्रत्तिश्च सा स्मृता । 'मिथ्या संप्रतिपत्त्या वा प्रत्यवस्कन्दनेन वा। - प्राङ्न्यायत्रैविध्यम् प्राङ्न्यायविधिना चैवमुत्तरं तु चतुर्विधम् ।। जयपत्रेण सभ्यैर्वा साक्षिभिर्भावयाम्यहम् । वृद्धशातातपवचनं तु बहुशजीर्ण (१) कृतनिबन्धे मया जितः पूर्वमिति प्राइन्यायस्त्रिविधः स्मृतः ।। अस्माभिदृष्टं, न पुनर्भोजदेवे । व्यमा.३०५ प्रतिज्ञोत्तराविचारणे सभ्यदण्ड: .. षड्विधमुत्तरम् अन्योन्ययोः समक्षं तु वादिनोः पक्षमुत्तरम् । 'मिथ्यापदेशसंसृष्टं विप्रतीतिस्तथा परा। न हि गृह्णन्ति ये सभ्या दण्ड्यास्ते चौरवत्सदा॥ विज्ञेया व्यवहारेषु षडेवोत्तरजातयः ॥ संग्रहकारः अर्थान्तरापदेशेन पूर्वपक्षार्थनिहवे । उत्तरलेखकाल: मिथ्यापदेशसंसर्गात् तत्संसृष्टमुदाहृतम् ।। अनन्यार्थमहीनाथ न्यायागमसमन्वितम् । गृहे जातेऽथवा क्रीते प्रतिज्ञाते गवादिके। अन्यूनानधिकाभ्रष्टमनन्याक्षरसंभवम् ॥ गृहे जातो ममापीति विप्रतीत्युत्तरं हि तत् ॥ भाषायामिति पत्रेषु लिखितायामनन्तरम् । वृद्धवसिष्ठः प्रत्यर्थिनः श्रुतार्थस्य कालोऽयं दातुमत्तरम् ॥ चतुर्विधमुत्तरम् अनन्यार्थमित्यादि लक्षणजातं यथा भवति तथा संत्यानृते कारणं च प्राङ्न्यायश्चोत्तरं पृथक् ॥ , भाषायां लिखितायामित्यर्थः। स्मृच.४१ (१) व्यमा.३०५. (२) व्यमा.३०५ देश (देश) (१) बृयस्मृ.५।२४.२५. (२) शुनी.४।५५३. (३) (३) व्यमा.३०५न्तरा (न्तरो) देश (देश). शुनी.४।६४२. (४) शुनी.४।६४७-४८.(५) स्मृच.४१; (४) व्यमा.३०५. (५) व्यमा.३००,३०२; व्यनि.; सवि.९१ महीना (मभिन्ना) का (क); प्रका.२५; समु.२०. प्रका.२७; समु.२१. (६) स्मृच.४१; सवि.९१; प्रका.२५ पू.; समु.२०.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy