________________
१८८
व्यवहारकाण्डम्
तूत्तरप्रतिरूपकं न तु मिथ्योत्तरम् । न चैवमुत्तराभावा- ग्रहणे पत्रमस्ति, शतापह्नवे च पञ्चाशत् विशोधने द्भाषितुर्जय इति वाच्यम् । धर्मव्यवहारेण छलस्यावश्य- साक्षिणस्तदा मिथ्योत्तरमेव ग्राह्यम् । लिखितस्य साक्षिभ्यो निरस्यत्वेन तत्र स्थापकेन ग्रहणस्यावश्यप्रमापणीय- बलवत्वेन सम्यनिर्णय फलत्वादित्यर्थः । तदेतदुक्तम्त्वात् । अत एव प्रकाशक्रये नाष्टिकेनादत्तत्वादिकमपि | 'यत्प्रभूतार्थविषयं यत्र वा स्यात्क्रियाफलम्' इति । प्रमापणीयमिति वदन्ति । अत्र च हेत्वसिद्धिर्भाषायां ननु युक्तर्भूयोऽनुरोधात् प्रभूतार्थक्रियाग्रहणस्यैव दोषः । *वीमि.२।७ विनिगमनावारणत्वात् बलवत्वाच्च बलवत् प्रमाणग्रहणं, अनेकविधोत्तरयौगपद्ये ग्राह्यमुत्तरम् मिथ्याकारणयोस्तु तुल्यविषयत्वं क्रियायाश्चाऽविशेषे, 'मिध्योत्तरं कारणं च स्यातामेकत्र चेदुभे । कुतः कारणग्रहणम् । मिथ्योत्तरे सति ग्रहणस्य प्रतिसत्यं वाऽपि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥ पाद्यत्वात्, कारणे च सति परिशोधनस्य ज्ञाप्यत्वात्, मिथ्याकारणयोर्वाऽपि ग्राह्यं कारणमुत्तरम् । भावाभावरूपेणाऽपि कुपण्डितोक्तेनेति ( विशेष: ) ? यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । उत्तरं तत्तु विज्ञेयमसंकीर्णमतोऽन्यथा ॥
उच्यते । ग्रहणस्य चिरातीतत्वात् परिशोधनस्य त्वनन्तरभावित्वेन स्मरणार्हतया कारणस्यैव ग्रहणम् । अस्यैव विनिगमनाकारणत्वात् । कश्चित्तु वचनादित्याह तदयुक्तं, वचनस्याऽदृष्टार्थतापत्तेः । अस्मदुक्तोदाहरणेषु संकीर्णोत्तरवादिनो हेयवचना एव । *व्यमा ३०४-३०५
(१)अस्यार्थः-यदेकोत्तरावयविनि मिथ्याकारणरूपमवयवद्वयं परस्पराविरुद्धं, सत्येन वा सहावयवत्रयं तदा क्रियैकत्वार्थमवयवविशेषग्रहणमिति ब्रूते । अस्य तूत्तराभासत्वे व्यासवचनं निर्विषयं स्यात्, तस्माच्छताभियोगे शतग्रहणं मिथ्या पञ्चाशदेव गृहीतास्ते च परिशुद्धा इति मिथ्यांशकारणांशयोस्तुल्यविषयत्वात् कारणोत्तरं ग्राह्यम् । यदि च शतं मिथ्या पञ्चविंशतिः पुराणा गृहीतास्ते च परिशुद्धा इति मिथ्यांशस्य प्रभूतार्थविषयत्वात् मिथ्योतरग्रहणं ( तदा ) पूर्ववादिन एव क्रिया इत्यर्थः । सत्यमिथ्याकारणैरपि संकीर्णोदाहरणं यथा - नक्त्यभियोगे मिथ्यैतत् षष्टिपुराणा एव गृहीतास्तत्रापि त्रिंशत् परिशुद्धास्त्रिंशत् धारयामि इति, तत्रापि कारणोत्तरमेव ग्राह्यम् । मिथ्याकारणयोर्वाऽपीत्यपिशब्देन त्रिभिरपि संसृष्टे कारणमेव ग्राह्यमिति दर्शितत्वात् । प्रभूतार्थविषयत्वं च कारणोत्तरग्रहणापवादकम् । द्वयोरेवापवादकं 'यत्र वा स्यात् क्रियाफलम्' इति । क्रिया हि पत्रिकादिः, तस्याः फलं सम्यगिष्टनिर्णयः । तत्र यदि शत
(२) अस्यार्थः — एकत्रोत्तरावसरे मिथ्योत्तरं कारणं चोत्तरवादी ब्रूते । यथा मदीया गौरस्मिन्कालेऽनेनापहृता साऽस्य गौर्विद्यते गृह इति पूर्ववादिनोक्ते अन्यो ब्रूते - मिथ्यैतत्किन्त्वस्मद्गृहजातैवेति । तथा चौरोऽयं यतो देवदत्तस्य गौर्विनष्टा साऽस्य गृहे वर्तत इति पर्यनुयुक्तो ब्रूते सत्यं देवदत्तस्य गौरस्मद्गृहे वर्तते, किन्तु नाहं चौरो यतोऽस्मद्गोधनेन सार्धमस्मद्गृहमागतेति । अत्र प्रत्यवस्कन्दांश एवोत्तरत्वेन ग्राह्यः । यद्वा यस्मिन्नर्थे साधिते द्वितीयोऽर्थात्सिध्यति तत्प्रभूतविषयमुत्तरं ग्राह्यम् । यत्र वांशे प्रमाणफलं हानमुपादानं वा संभवति स ग्राह्यः । अतः प्रकारात्प्रकारान्तरमसंकीर्णमेव वाच्यं न तु संकीर्णमिति ।
* वाक्यार्थो व्यचिवत् ।
(१) व्यमा ३०४ सत्यं (स्वयं) तत्र (एव); अप. २ । ७; व्यक. २९ स्मृचि.४० वा (चा) व्यासहारीतौ; व्यत. २०१ वा (चा) न्थेन (नेन) व्यासहारीतौ; व्यसौ . २५, सेतु. १०८ व्यतवत्, व्यासहारीतौ; विव्य ७ सत्यं (स्वयं) तत्र (एव)
(२) व्यमा ३०४ यत् (तत्) तु (च्च ); अप. २७ तत्तु वि ( तत्र तत् ) ; व्यक. २९ अपवत् स्मृचि. ४० व्यासहारीतौ; व्यत.२०९; व्यसौ. २५ अपवत्; सेतु. १०८; विव्य. ७.
अप. २७
(३) प्राङ्न्यायेन सह सर्वथैव संकरानुपपत्तेरिति तन्नोक्तम् ।
+ व्यत. २०९
(४) यथा मिथ्योत्तर मेकत्रांशे सर्वथा समान एवांशान्तरे कारणं तत्र कारणोत्तरं ग्राह्यम् । अत्रोत्तरवादिन एव क्रियानिर्देशः । यथा मत्क्रीतोऽयं वृषभस्तमयं त्यजत्वित्युक्ते मिथ्यैतद्वदसि किन्तु देवदत्तस्याऽयं तेन मयि विक्रीत इति । यत्र मिथ्योत्तरं प्रभूतविषयं कारणमल्प
* व्यक. वाक्यार्थो व्यमावत् । उदाहरणानि त्वन्यानि । सेतु. व्यमागतम् । + शेष व्यमावत् ।