________________
उत्तरम् ।
कामकोऽपराध्यति, जैम्यात्तु तदतिक्रमणे दण्ड्यः भङ्गी निर्णिनीषुकथायाः सिद्धसाधनस्यादोषत्वान्न निग्रहोऽपीच भवतीत्यर्थः।
व्यचि.१७ । त्याह । न चैवं धर्माधिकरणप्रवेशपक्षलिखने पूर्ववादिनो उत्तरचतुष्टयस्वरूपम्
वृथेति वाच्यम् । प्राग्विप्रतिपन्नस्यानुतापवतः प्रत्यर्थिनः साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता ।
पश्चादपि संप्रतिपत्तिसंभवात् । संधिकरणोत्तरमिव । कारणं स्यादवस्कन्दो मिथ्या स्यात्साध्यनिन्हुतिः॥ संधिकरणं च निरूपयिष्यते । मिथ्योत्तरं तु न धारया
(१) धारयसीत्यभियुक्तस्य धारयामीत्युत्तरं संप्रति- मीत्यादि । यथाह कात्यायन:- 'अभियुक्तोऽभियोगस्य पत्तिः साध्यस्य विधानात् । न तु विप्रतिपत्त्या न्याया- यदि कुर्यादपह्नवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवर्थमागतस्य कथं संप्रतिपत्तिरेवेति वाच्यम् । यतो भाषा- हारतः' इति ॥ व्यासोऽपि-मिथ्या स्यात्साध्यनिह्नतिः वादिनो मूर्खत्वेनापटुवाक्तया वा कदाचित् भाषा- इति । साध्यस्य सहेतुकसाध्यस्य शब्दतोऽर्थतो वा निह्नवो दोषादेवायं हीयते इति भाषाविमर्षपर्यन्तं विप्रतिपन्न- मिथ्योत्तरमित्यर्थः । केवलसाध्यनिहवस्य संप्रतिपत्तिस्यापि भाषार्थ सम्यगवगम्यं तनिषेधार्थ सम्यगुत्तरा- | भिन्नोत्तरान्तरेष्वपि प्रसङ्गादिति वाचस्पतिः। तच्चिन्त्यम्। संभवाद्विद्वत्सभायां चासत्यवचनमत्यन्तमधर्मकरं परोक्त- सहेतुकसाध्यनिह्नवस्य तत्रापि संभवात् । तस्मादपह्नवपराजयाय च द्विगुणं राजदण्डं वादिना च वैरमित्या- मात्रं कारणाद्यसंवलितं मिथ्योत्तरम् । कारणप्राइन्यायदिप्रतिसंदधत: संप्रतिपत्त्युत्तरं भवत्येव एतेभ्य एव संवलितं तूत्तरान्तरमिति वयम् । व्यप्र.५६-५७ निस्तारात् उत्तरमपि, सिद्धसाधनेनाऽपि संप्रतिपत्ता- 'मिथ्यैतन्नाभिजानामि मम तत्र न संनिधिः । दिनः प्रत्यवस्थानमिति चोत्तरता। व्यमा.३००, अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम् ॥
(२) साध्यस्य भाषितस्य सहेतुकसाध्यस्य शब्दतोऽ- (१) चतुर्वपि ऋणग्रहणार्थकत्वे हेत्वन्तरमुखेन र्थतो वा निहवो मिथ्योत्तरम् । केवलसाध्यनिह्नवस्तु धार्यमाणस्यानुपपत्तिं ब्रुवतः सहेतुसाध्यापहृतवन्मिथ्योसंप्रतिपत्ति भिन्नेष्वेव त्रिष्वप्युत्तरेषु समान इति त्तरम् ।
व्यमा.३०० द्रष्टव्यम्।
व्यचि.१८ (२) अत्र मिथ्यैतदिति शब्दतः न जानामीत्यादिकं . (३) यथा रूपकशतं मह्य धारयसीत्युक्ते सत्यं धार- त्रिकमर्थतोऽपह्नवः ।
+व्यचि.१९ यामि दास्यामीति च । यद्यपि भाषार्थस्या निराकरणादनु- (३) अत्र मिथ्यैतदिति कण्ठतो न जानामीत्यादि त्तरत्वमस्याभाति, तथाप्य भियोक्त्रा साध्यतयोपन्यस्तस्य त्रयं अर्थतोऽपन्हवः । 'न जानामि' इति योग्याऽस्मरणसिद्धत्वोपन्यासात् साध्यत्व निराकरणादुत्तरत्वमस्यावसे- प्रतिपादनद्वाराऽभावप्रतिपादकम् । वाराणस्यां त्वया यम् । तथा च स्मरणम्- 'अनुक्त्वा कारणं यत्र पक्षं ऋणं गृहीतमिति भाषायां वाराणस्यां नासं इति, वादी प्रपद्यते । प्रतिपत्तिस्तु सा ज्ञेया कारणे दूषणं चत्वारिंशे वर्षे त्वया गृहीतमिति भाषायां न हि तदा पृथक् ॥कारण परोक्तहेतुदूषणम् । वादी प्रत्यर्थी । कारणे जात इति चावापोद्वापदर्शनेनाभावबोधकम् । त्वत्पित्रा कारणोत्तरे। थक दूषणं भवेदित्यर्थः । न चास्याः सिद्ध- | शतं सुवर्णानां गृहीतमिति भाषायां नाऽहं जानामीति साधनत्वेन सदुत्तरत्वे पूर्ववादिनो निग्रहस्थानं स्यादिति * व्याख्यानविस्तरः 'श्रुत्वाभाषार्थम्' इत्यादिकात्यायनशक्यम् । इष्टापत्तेः । पराजयेऽपि पूर्ववादिनो दण्डः | श्लोके (पृ.१७४) द्रष्टव्यः । परं न भवति । अपराधाभावात् । वाचस्पतिस्तु तत्त्व
__ + व्यत., चन्द्र., व्यप्र., सेतु. वाक्यार्थो व्यचिवत् ।
(१) व्यमा.३०० इति (एवं) धम् (धा); व्यक.२८ मम * व्यत., सेतु. व्यचिवत्।
(तदा); पमा. ७३ व्यकवत् , क्रमेण प्रजापतिः; व्यचि.१९; (१) व्यमा.३००:३०२ कारणं (कारणे) उत्त.; स्मृसा. | व्यनि. धम् (धा) हारीतः; व्यत.२०७ व्यासनारदौ; व्यसौ. ९२ न्हुति:(न्हवः) चतुर्थपादः, हारीतः; व्यचि.१८ निन्हुतिः २४ इति मिथ्या (मिथ्यैव स्यात्); वीमि.२१७; व्यप्र.५७ (निर्हृतिः); व्यसौ.२९ चतुर्थपादः, हारीतः; वीमि.२७; | व्यकवत् ; व्यउ.३८ मम (तदा) ले (लं); सेतु.१०६ धम् व्यग्र.५६ पू.:५७ चतुर्थपादः,
| (धा) व्यासनारदौ; विव्य.७.
नटपमा