________________
उत्तरम्
१८५
उत्तरदाने कालावधिविचारः
। संभवति न कथञ्चिदपि पक्षान्तरकक्षामवगाहते तत् । . 'कृते कार्ये विवादे तु सद्योऽनन्तरमुत्तरम् । अन्यद्यक्तार्थम् ।
व्यप्र.५५ अपरत्रागते काले काले दत्तेऽपि दीयते ॥
प्राङ्न्यायोत्तरम् उत्तरदापनोपायाः
अस्मिन्नर्थे ममानेन वादः पूर्वमभूत्तदा । पूर्वपक्षे यथार्थ तु न दद्यादुत्तरं यदा।
जितोऽयमिति चेब्रूयात् प्राङ्न्यायः स्यात्तदुप्रत्यर्थी दापनीयः स्यात् सामादिभिरुपक्रमैः ॥
त्तरम् ॥ प्रियपूर्व वचः साम भेदस्तु भयदर्शनम् ।
अनेकविधोत्तरयोगपये ग्राह्यमुत्तरम् अर्थापकर्षणं दानं दण्डस्ताडनबन्धनम् ॥ 'मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे। सदुत्तरस्वरूपम्
। सत्यं वाऽपि सहान्येन तत्र ग्राह्यं किमुत्तरम् ।। पूर्वपक्षार्थसंबद्धमनेकार्थमनाकुलम । *मिथ्याकारणयोर्वापि ग्राह्य कारणमुत्तरम् ।। अनल्पमव्यस्तपदं व्यापकं नातिभूरि च ।। यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । सारभूतमसंदिग्धमपक्षकांशसंभवम् । उत्तरं तत्तु विज्ञेयमसंकीर्णमतोऽन्यथा ।। अर्थिश्रवमगूढार्थ देयमुत्तरमीदृशम् ॥ (१) पूर्वमिति शेषः । पूर्व यद्ग्राह्यं तदाह-यत्प्रभू(१) पूर्वपक्षार्थसंबन्धं अभियोगानुगतम्। अने- तार्थेति । अयमर्थः । सत्येतरोत्तरानेकत्वे बह्वर्थविषयकार्थ निष्कृष्टार्थजातम् । अव्यस्तपदं निश्चितप्रतिज्ञा- मग्रे ग्राह्यम् । सह सत्येनानेकत्वे बह्वर्थमपि सत्यं विहा
कम् । अपक्षकाशसभव अनवशाषतवपक्षक- * अवत्या मिता.व्याख्या 'पक्षकदेशे यत्सत्यम्' इति कात्यादेशम् । अर्थिश्रवं पूर्वावेदक श्रुतम् । अगूढार्थमवक्रोक्ति- यनीयश्लोके (पृ.१७९-१८०) द्रष्टव्या । तत्रैव च पमा., सवि., प्रसिद्धपदैकवेद्यम् । एवं लक्षणमुत्तरं चतुर्विध ज्ञेयम् । व्यउ., व्यम., विता. एते ग्रन्था गतार्थाः । 'चतुर्विधः पूर्वपक्षः प्रतिपक्षस्तथैव च' इति बृहस्पति- (१) शुनी.४।६४६ मिति (मस्ति) स्या...म् (स उदास्मरणात् ।
स्मच.४३ हृतः); स्मृच.४३, सवि.९३, व्यप्र.६१ व्यउ.४०; प्रका. ' (२) अनेकार्थ अनेकेऽर्था उपयुक्ता विशेषणादयो २७ समु.२१. (२)
२७; समु.२१. (२) मिता.२१७; स्मृच.४५ मिथ्यो यत्र तत्तथा । न त्वनेकार्थपदयुक्तं, तस्य संदिग्धत्वेन ।
(सत्यो); पमा.७८; स्मृसा.९१ वापि सहान्यन (चापि सहा.
नेन); व्यचि.२४ च (तत्) शेषं स्मृसावत् ; व्यनि. चेदुभे दुष्टत्वात् । अनाकुलं उक्तार्थम् । उपयुक्तशब्दैरन्यून
अ (चैव हि); स्मृचि.४० वा (चा) व्यासहारीतौ; नृप्र.७; मनल्पम । अव्यस्तानि व्यत्यासयोजनानपेक्षाणि पदानि
व्यत.२०९ स्मृसावत् , व्यासहारीतौ; सवि.९६ वा (चा); यत्र तदव्यस्तपदम् । व्यापकं परिपूणोथेम् । नातिभूार चन्द.११९ स्मृसावत् ; व्यप्र.६५, व्यउ.४२; व्यम.८ वा अनुपयोगिविस्तररहितम् । सारत्वासंदिग्धत्वे व्याख्याते। (चा); विता.६९ वा (चा); सेतु.१०८ स्मृसावत् , व्यासस्वपक्षकान्तसंभवं स्वपरिगृहीतपक्ष एवैकान्तेन नियमेन | हारीतौ; प्रका.२९; समु.२२.
। (३) मिता.२।७; स्मृच.४५,५३, पमा.८० (१) व्यनि. काले दत्तेऽपि दीयते (काल: काले विधीयते); व्यत.२०९ व्यासहारीतौ सवि.९६ नारदः; चन्द्र.११९ प्रका.२७ काले दत्ते (काल: काले); समु.२१. (२) शुनी. । व्यम.९; विता.७०; सेतु.१०८; समु.२६. ४।६३९ थे (थें ) यदा (तु यः); स्मृच.४६; प्रका.२९; समु. (४) मिता.२१७ तु वि (व तत् ); व्यमा.३०५ पू.; २२. (३) स्मृच.४६; प्रका.२९; समु.२२-२३. (४)स्मृच. स्मृच.४५ मितावत् ; पमा.७९ त्तु (त्र); स्मृसा.९१; व्यचि. ४३; पमा.६९; व्यप्र.५५; व्यउ.३७ मव्यस्त (मध्यम) २४; व्यनि. मितावत् ; स्मृचि.४० मितावत् , व्यासहारीतौ; नातिभू (नाभिपू); प्रका.२७; समु.२१. (५) स्मृच.४३; नृप्र.७; व्यत.२०९, सवि.९६ त्तु (त्र); चन्द्र.११९ पमा.६९ अपक्षकांश (स्वपक्षकान्त); व्यप्र.५५ श्रव (श्रव्य) | पू.; व्यप्र.६५, ६७-६८ मितावत् ; व्यउ.४२ तु (त्र); शेषं पमावत् ; व्यउ.३७ श्रव (श्राव्य) शेष पमावत् ; प्रका.. व्यम.८ मितावत् ; विता.६९ त्तु विशे (त्र तद्दे); सेतु.१०८ २७ समु.३१.
प्रका.२९ मितावत् ; समु.२२ मितावत् . म्य. का. २४