________________
उत्तरम्
१८३
तिर्धायन्ते पञ्चविंशतिनैव गृहीता इत्युत्तरे कारणभाग | सचेतसा दुरपह्नवत्वात् । किं च, भवदुक्तरीत्या न्यायाआदौ विचार्यः, पश्चात्तु अपन्हुताः पञ्चविंशतिरपि | भासमलकतया 'न चैकस्मिन्' इत्यादेरप्रामाण्यप्रसंगः। अर्थिप्रमाणेन वा साध्याः, प्रत्यर्थिप्रमाणेन वा बाध्याः। यच्चैकदेशपदस्यैकविषयपरत्ववर्णनमेकदेशपदद्वयस्य चान चैवं सत्येतद्वचनविरोध एव ।न्यायवचनानामुत्सर्गतो | नुवादत्वप्रतिपादनं, तदतिमन्दम् । एकदेशपदे रूढिन्यायमूलकत्वेनैव तद्वचनस्यापि लघुत्वप्रमाणपरिग्रहा- त्यागप्रसंगात् । संभवत्यस्मदर्थनार्थवत्त्वे निरर्थकानुबाधकत्वात् । सति निर्णयप्रमाणे च तदंशेऽपि वादस्यानर्थक्यापरपर्यायस्याभ्युपगमानौचित्याच्च । यच्चैप्रकरणारम्भकसंशयस्यावश्यनिरस्यत्वात् । न च कविषयसंकर उदाहृतं , तदपि संदिग्धादिदोषसंकीर्ण'यत्प्रभूतार्थविषयमि'त्यादिवचनबलाद् एव लघुत्व- | मसाधारण्येनैतद्वचनविषयतानहमिति समस्तवचनानप्रमाणाग्राह्यता । तथा सत्येतत्स्मृतीनां श्रुतिमूलता- | र्थक्यम् । यदप्युक्तम्- 'असंभवन्मूलान्तरत्वस्य श्रुतिपत्तेः । न चैतदिष्टमेव । असंभवन्मूलान्तरत्वस्य तत्रो- मूलकत्वे प्रयोजकत्वमिति, तदपि मीमांसानध्ययन निबपाधित्वात् , यूपहस्त्यादिस्मृतौ तथा सिद्धान्तात् आसां | न्धनम् ।न ह्यसंभवन्मूलकत्वमष्टकादिस्मृतीनां श्रुतिमूलच न्यायमूलकत्वस्यैव संभवात् । 'मिथ्याकारणसभेदे | कत्वे प्रयोजकम् । तथा सति तुलापुरुषादिस्मृतीनां ग्राह्य कारणमुत्तरम्' इत्यादि वचनमण्येवमेव नेयम् । लोभादिमूलकत्वस्य सुतरां संभवात् श्रुतिमूलकत्वाभावतस्मात् यावत् प्रकरणारम्भकसंशयोऽनुवर्तते, निर्णायकं | प्रसंगः । यथाहुः वार्तिककारा :-'रागद्वेषमदोन्मादच प्रमाणं लभ्यते, तावद् विचारणीयमिति परमार्थः। प्रमादालस्यलुब्धताः। क वा नोत्प्रेक्षितुं शक्याः स्मृत्यभवदेवधदीपादयोप्येवम्।
व्यचि.२३.२५ प्रामाण्यहेतवः'। यूपहस्त्यादिस्मृतिषु मुक्तकत्वेनाप्तप्रणीत(६) मिता.टीका-' एवं चतु:संकरेऽपी ति। अनेन | त्वानवधारणान्मूलभूतश्रुत्यकल्पनम् । कर्तृसामान्याभासुवर्ण रूपकशतं वस्त्राणि धान्यं च गृहीतमित्यभियोगे, वादिति भाष्याभिमताप्रामाण्ये मूलयुक्तिः । हेतुदर्शनं 'सुवर्ण धारयामि', 'रूपकशतं न गृहीतं,' 'वस्त्राणि तदुपष्टम्भकमन्वाचयमात्रमिति तत्रैव व्याचक्षाणैः प्रतिग्रहेण लब्धानि', 'धान्यविषये पूर्व पराजित,' इत्येवं | क्षुण्णमाकरे । बार्तिककाराणां तु दृढतरवैदिकं परिग्रहीतुं क्रमादुत्तरसंकरो द्रष्टव्यः ।
प्रामाण्यमेव तासामभिमतमित्यपि तदभियोगभाजां न तस्मिन्नेवाभियोग इति । अनेन 'सुवर्ण रूपकशतं दुर्लभम् । यदपि अपि चेत्याद्यसंभवदुक्तिकस्वकपोलकवस्त्राणि च गृहीतानीति पूर्वोक्त एवाभियोग इत्यर्थः । ल्पितविकल्पजालमुद्भाव्य खण्डितं, तदपि प्रस्तुत
प्रत्याकलितस्येति । पौनःपुन्येन विचारणं प्रत्याक- प्रतीपम् । तादृशोत्तरस्य सर्वैरभ्युपगन्तव्यत्वात् । शतलितम् ।
सुबो.। ग्रहणाभावस्य तदर्थस्यादुष्टत्वाच्च । अयमत्र सकलवचन (७) (उपरिनिर्दिष्टवाचस्पतिमिश्रोक्तपक्षमुपन्यस्य संदर्भसमाधानानिष्कृष्टोऽर्थः । क्रिया लिखितादिप्रमाण खण्डनं प्रारभते व्यवहारप्रकाशकारः --- )
रूपा प्रत्यवस्कन्दने प्राङ्न्याये च प्रत्यर्थिन एव भवति । तदेतद्वागाडम्बरमात्रान्नार्थक्षोदक्षमम् । तथा हि- मिथ्योत्तरे चार्थिन एव । संप्रतिपत्ती न कस्यापि इति मिताक्षराद्युक्तरीत्या दृष्टार्थतयैव सकलवचनस्वरसाभङ्ग- व्युत्पादयिष्यते । एवं च सत्येन यत्रेतरेषां त्रयाणामुत्तसंभवात् । न चैकस्मिन् ' इत्यादिवचनपर्यालोचनया राणां संकरस्तत्र प्रत्यर्थिनः कारणप्रान्यायसाधनाय युगपदनुत्तरत्वस्यैवास्य वर्णितत्वात् । क्रमिकोत्तरत्वस्य प्रमाणद्वयमर्थिनश्च स्वसाध्यसाधनायैकं प्रमाणं प्राप्नोति । सर्वैरपि इष्टत्वात् । न चायौगपद्यमेव निर्बीजम् । युग- यत्र कारणप्राङ्न्याययोस्तत्र प्रत्यर्थिनः प्रमाणद्वयम् । पद्यवहारासंभवस्यैतादृशि विषये उपपादितत्वात् । व्यव यत्र पुनर्मिथ्याकारणयोमिथ्याप्राङ्न्याययोर्वा तत्रार्थिहारस्य चतुष्पात्त्वात् । क्रियारूपपादभेदे साध्यभेदेन प्रत्यर्थिनोरेकैकं प्रमाणम् । न च यथाप्राप्तमेवाऽस्त्विति भाषारूपपादभेदे चातद्धटिते व्यवहारभेदप्रसङ्गस्य वाच्यम् । प्रमाणं हि साध्यसिद्धयर्थम् । एकस्मिन्व्यव * व्यन., चन्द्र., वाक्यार्थो व्यचिवत्।
हारे चैकमेव साध्यमेकस्यैवोचितम् । तेन तत्र नोभयोः