SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १८२ व्यवहारकाण्डम् ममानेन सुवर्णशतं देयमित्यादि लिखितादिना साध्यते। | धया संकरे निराकृते स्यादेवोत्तरमित्यभिप्रायः। स्मृच.४५ परेणापि न देयमिति,तत्रोभयोर्नार्थ सिद्धिरन्योन्यविरोधात्।। (५) अत्र केचित्-यथा शतग्रहणे भाषिते पञ्चाकिञ्च प्रत्यवस्कन्दोत्तरप्राङ्न्यायोत्तरयोः संकीर्णयोः सम्यगु- शतं धारयाम्येव पञ्चविशतिः परिशोधिताः पञ्चविंशतिर्न त्तरत्वे प्रमाणद्वयमेकत्र वादिनि प्राप्नोति । तथा हि प्रत्यव- गृहीता इत्याद्युदाहरणम् । अत्र च कात्यायनवचनं बीज स्कन्दवादित्वाद्गृहीतस्य दत्तत्वादौ कारणे काऽपि क्रिया | तथा हि न चेति । एकत्र द्वयोर्वादिनोर्न क्रिया, द्वयी कार्या । प्राङ्न्यायोत्तरत्वे तु जितपत्रादिका क्रिया । न च न क्रिया, द्वयोश्च न जय इति वाक्यार्थः । यथोक्तच क्रियाद्वयस्य प्रामाण्यं, प्रमेयभेदात् । एकया हि संकीर्णोत्तरस्य च ग्राह्यत्वे तत्सर्वं प्रसजेतेत्याहुः । क्रियया साध्यसिद्धी व्यर्थाऽपरा । तस्मादसंकीर्णमेव तन्मन्दम् । न हीदृशो विषय एव न संभवति । बहुशो सम्यगुत्तरम् । दर्शनात् । न चेदृशमुत्तरं न देयम् । यथावस्थितोत्तरननु चैकस्मिन्व्यवहारे वादिप्रतिवादिनोः कथं साक्षि- दानस्य निषेदुमशक्यत्वात् । न च सकल एवाक्षेपे संबन्धः, उक्तं हि-सा चेति । सत्यं, तुल्यवदुभयोर्नास्ति मिथ्योत्तरमेव कार्य शतस्यागृहीतत्वादिति वाच्यम्। न हि क्रियाप्राप्तिः। यदा यस्य क्रिया शास्त्रतः प्राप्ता तदा विज्ञा एव विवदन्ते किन्तु अज्ञा अपि, न च ते इत एवं तस्य तां मिथ्याभूतां विदित्वा तस्या मिथ्यात्वख्यापनाय पर्यनुयोज्याः, किन्तु तत्वतो निरूप्याः । 'छलं निरस्य साक्ष्यन्तरमुपन्यसनीयमित्येतेनोच्यते। *अप.२७,२७९ भूतेन व्यवहारान्नयेन्नृपः' इत्यादिवचनात् । किञ्च न मदु (४) अयमर्थः । क्रिया लिखितादिप्रमाणं, तत्प्रत्य- त्तरान्तरमत्र संभवतीत्यत एवास्य हेयता, उपायस्योपावस्कन्दने प्राङन्याये च प्रत्यर्थिन एव भवति । मिथ्यो- यान्तरादूषकत्वात् । न च वचनादेवास्य हेयता । एतत्तरे त्वर्थिन एव । सत्ये तु न कस्यापीति वक्ष्यते । एवं दूचनस्यादृष्टार्थतापत्तेः । अपि च शतं न गृहीतमित्यस्य च यत्र सत्येतरेषां त्रयाणां संकरस्तत्र प्रत्यर्थिनः प्रमाण- नाग्रहणमात्रमर्थः । शतपदानर्थक्यापत्तेः । नापि शताद्वयमर्थिनश्चैकं प्रमाणं प्राप्नोति । यत्र सत्यमिथ्येतरयोस्तत्र ग्रहणम् । विशेषनिषेधे शताभ्यनुज्ञापत्तेः । नापि शतपदं प्रत्यर्थिन एव प्रमाणद्वयम् । यत्र पुनर्मिथ्याकारणयो- पक्षप्राप्तानुवादः । एवमेकदेशस्य गृहीतस्य गृहीतत्वमिथ्याप्राङन्याययोर्वा तत्रार्थिप्रत्यर्थिनोरेकैकं प्रमाणम् । विभावनादेव स्थापको निरपवादमेव तावद्धनं लभेतेत्यन च यथा प्राप्तं तथैवास्त्विति वाच्यम् । प्रमाणं हि साध्य- निष्टफलकमुत्तरं स्यात् । तस्माद् एकदेशे एकस्मिन्नेव सिद्धयर्थ क्रियते । एकस्मिन्व्यवहारे चैकमेव साध्यमेक- देशे यदुत्तरं संकीर्यते तदनुत्तरम् । शेषं एकदेशपदस्यैव वादिनस्तेन तत्र नोभयोः प्रमाणमेकस्य वा द्वयं चानुवादः । तथा हि, मया शतं न गृहीतं, गृहीतं प्रमाणद्वयं भवितुमर्हति । उभयोः साध्याभावात् । एकस्य वा परिशोधितं धारयाम्येवेत्यादि । यत्त भिन्नभिन्नावच्छेसाध्यस्य चैकेन प्रमाणेन सिद्धावन्यस्य वैयर्थ्यात् । देन कारणादिस्पर्शि तत् सदुत्तरमेव । अवच्छेदभेदेन सत्यस्य तु इतरैः संकरे यद्यपि नायं दोषः, तथाऽप्येक- सांकर्यस्यैवाभावात् । अत्रैव हारीतेनापि मीमांसितम्स्मिन् व्यवहारे पादचतुष्टये तदर्धे च समाप्तिर्विरुद्धति मिथ्योत्तरं कारणं तत्स्यातामेकत्र चेदुभे । सत्यं चापि तत्राप्यनुत्तरत्वमेव । तस्माद्युक्तमुक्तम्-'संकरात्तद- सहानेन तत्र ग्राह्यं किमुत्तरम् ॥ यत्प्रभूतार्थविषयं यत्र नुत्तरमिति' । एवं च सर्वत्र पक्षव्याप्येकमेवोत्तरं वा स्यात् क्रियाफलम् । उत्तरं तत्तु विज्ञेयमसंकीर्णग्राह्यम् । यत्र पुनः सर्वथा तथाविधमुत्तरं न लभ्यते मतोऽन्यथा'।यदिति । प्रभूतांशमादाय विचार उपक्रमकिन्तु एकैकांशव्यापकमनेकमुत्तरं तत्रागत्योत्तरवशेन णीयः तुल्यार्थकत्वे तु यत्र क्रियाया भुक्त्यादेः फलनानाप्रतिज्ञाः पक्षदोषपरिहाराय कृत्वा क्रमेणैकैकप्रति- निर्णयः शीघ्रं भवति, तदंशस्यैव प्रमाणं ग्राह्यम् । तदुक्तं ज्ञाया एकैकमुत्तरं ग्राह्यम् । अन्यथा तत्र निर्णयाभाव यत्र वा स्याक्रियाफलमि'ति । इदं चोत्तरं अएव स्यात् । अत एवोक्तम्-'संकरात्तदनुत्तरमिति उक्तवि- संकीर्णमेव । यत्तु इतोऽन्यथा तत्संकीर्ण हेयमिति । तदयं * व्यक. अपवत् । वर्णनार्थः शताभियोगे पञ्चाशत् परिशोधिताः पञ्चविंश
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy