SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ उत्तरम् १८१ स्मिन्व्यवहारे क्रियाद्वयप्रसंग इति निर्णयः! मिता.१७ तस्माद् यदेव परस्परविरुद्धाभिधानं यथा शतं (२) यत् पुनः केचिद् आहुर्गहीतशतपुराणे धार- मया न गृहीतं गृहीतं वा यद्वा स्तोकं धारयामी गाभियोगे, शतं न गृहीतं, किन्तु पञ्चाशत्, परिशुद्धं त्यादिकं तदुत्तराभासं, परस्परविरोधात् , एवमादितत्राऽपि वा किञ्चिद् , अपरिशुद्धं किञ्चिद् धारयामि | विषयत्वमेव च कात्यायनवचनानां यथा-'प्रस्तुतादल्पइत्यादि कं, तस्मिन् मिथ्याकारणाभ्यां मिथ्याकारणसत्यैर्वा । मव्यक्तं न्यूनाधिकमसंगतम् । अव्याप्यसारं सन्दिग्धं संकीर्णत्वादमदुत्तरम् । तदाह कात्यायन:-पक्षकदेश प्रतिपक्षं न लवयेत् ।। सन्दिग्धमन्यत् प्रकृतादल्यमिति इति । हेतुमाहन चेति । मिथ्यांशे पूर्ववादिनः च भूरि च । पक्षकदेशव्याप्येव तत्त नैवोनरं भवेत् ।। क्रिया । कारणांशे चोत्तरवादिनः इति द्वयोरेव जयपरा- ययस्तपदमव्यापि निगूढार्थ तथाऽऽकुलम् । व्याख्याजयापत्तेरुत्तराभासत्वमिति । तदयुक्तम् । एवंविधस्यैवा- गम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥ पक्षकदेशे यत्सत्यमेर्थस्य परमार्थत्वे कथमन्यथोत्तरदानम् । न चोत्तरमेव कदेशे च कारणम् । मिथ्या चैवैकदेशे स्यात् संकरात्तन देय, अत एव भङ्गापत्तः । दनुत्तरम्' ।। ननु अविरुद्धत्वेऽप्येकदेशे मिथ्यात्वादेकदेशे न चाऽन्यस्य गृहीतपरिशुद्धत्वेऽपि शतस्याऽगृहीत- च कारणत्वात् न कस्यापि कृत्स्नव्यापितेति उतराभासत्वं त्वान्न मया शतं गृहीतमिति मिथ्योत्तरं देयम् । यतो कुतो न स्यात् । नैतत् , एकत्रैव संस्पृष्टोत्तरावयवी द्यवयवः निरूपकैरुत्तरवाक्यार्थस्यावश्यं निरूपणीयत्वात् , तथा अवयवाभ्यां पक्षस्यावयवौ व्याप्नुवन् कृत्स्नमेव पक्षं हि. किं ग्रहणमात्र निषेधपरमिदम् ? न, गृहीतमेव किञ्चि- व्याप्नोति इति नाऽव्यापिता । पक्षकदेशे यत्सत्यमित्यादिदिति । तनिषेधाच्च शतस्याप्यग्रहणमिति शतपदमनु- कस्य चायमर्थः -पक्षनिर्देशकवचनैकदेशे सत्यं मिथ्या बादः । यद्वा शतनिषेधार्थमिदम् । ग्रहणं तदल्यस्य कारणं चेति परस्परविरुद्धम् । तत्रैकस्य उत्तरावयविनोऽसिद्धमेव । उभयनिषेधार्थमेव वा । तत्र न तावत् ग्रहण नारम्भादाभासता। अविरुद्धैस्तु तदारम्भान्नाभासता । निषेधार्थम् , तनिषेधादेकादेः परार्द्धपर्यन्तग्रहणस्य यथावस्तूत्तरदानेऽपि वचनादुत्तराभासत्वे वचनमहसिद्धत्वात् शतपदप्रयोगस्य आनर्थक्यापत्तेः, अत एव टार्थ स्यात् । न्यायस्यादर्शनाच्छलापत्तेश्च । तस्माच्छन नोभयनिषेधार्थमपि । किञ्च एवमुत्तरदाने पञ्चाशतो गृहीत- न गहीतं, किन्तु पञ्चाशत् गृहीतास्ते च परिशुद्धा इति परिशुद्धस्यापि दानमापद्येत । ग्रहणमात्रनिषेधपरत्वेन सदुत्तरमेव । अत्र पञ्चाशन्मात्रग्रहणोत्तरेण शतग्रहणस्य तत्प्रतिपादनेनैवोत्तरार्थस्य बाधितत्वात् निष्प्रतिपक्षस्य हेतोरसिद्धत्वमुक्तम् । पञ्चाशद्ग्रहणे परिशोधनेन चापरिभाषार्थस्य सिद्धत्वात् । शतमेव न (वा?) देयं शोधनस्याऽसिद्धिरुक्ता । तेनैतदेव शताभियोगे मिथ्या स्यात । यत्रोत्तराभासे दत्ते क्रियानपेक्षेतरभाषार्थ सिद्धिः पञ्चाशत्परिशोधने च कारणोत्तरम् । ॐव्यमा.३०२-३०४ सुतराम् तत्रैकदेशक्रियया तत्रैव बोत्तरस्याभासीकृत (३) मिथ्योत्तरादीनां परस्परविविक्तत्वे सत्युत्तरत्वं न त्वात् विभावितैकदेशन्यायादेव, एतच्च विस्तारेण तु मिश्राणाम् । तदाह कात्यायन:-पक्षकदेशे इति । वक्ष्यामः । तस्मादित्थमुत्तरं न देयम् । यद् गृहीतमल्पं अनुत्तरत्वे हेतुमाह-न चेति । क्रिया साश्यादिकं प्रमातदभ्यनुज्ञाय तदधिकस्य शतादेरग्रहणेन तद्यदि यदन्यद् णं, तत् मिथ्योत्तरे पूर्ववादिनः । प्रत्यवस्कन्दे चोत्तरगहीतं तन्न परिशुद्धं तद्धारणमङ्गीकृत्य शतग्रहण निषेधे वादिनः । तत्र यदि मिथ्यावस्कन्दयोः संकीर्णयोः सम्यसत्येन संकीर्णता । अथ परिशुद्धात्तद भिधानपूर्वकः गुत्तरत्वं स्यात्तदा द्वयोर्वा दिनोः प्रमाणं प्राप्नोति । तच्च शतनिषेधस्तदा प्रत्यवस्कन्दनेन सह संकीर्णतेति । विरुद्धम् । तथा यदि मिथ्योत्तरं स्यात् तदा पूर्ववादिन पारमार्थिकैवरूपे वस्तुनि नास्त्युत्तरवादिनो निस्तारः। एव प्रमाणं न तूत्तरवादिनः। तच्चैतदेकस्मिन् व्यवहारे संकीणोत्तरवादिनो निस्तारः संकीर्णोत्तरवादिमते। विरुद्धम् । भवतु वा द्वयोः प्रमाणमविरुद्धम् , तथाऽपि द्वयोरर्थसिद्धिविरुध्यते। तथा हि.पूर्ववादिना स्वसाध्योऽथों * पमा., सवि., व्यउ., व्यम., विता. मितागतम् । वीमि. मितागतं, व्यचिगतं च । * स्मृसा.व्यमागतम् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy