SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् विरुद्धम् । यथा सुवर्ण रूपकशतं चानेन गृहीतमित्य- पश्चाद्वस्त्रविषयो व्यवहारः । एवं मिथ्याप्राङन्यायभियोगे सुवर्ण न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं संकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा चेति । कारणप्रान्यायसंकरे तु प्रत्यर्थिन एव क्रिया- तस्मिन्नेवाभियोगे सत्यं सुवर्ण रूपकशतं च गहीतं प्रतिद्वयम् --'प्रान्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेक्रि- दास्यामि, वस्त्राणि तुन गृहीतानि गहीतानि प्रतिदत्तानीति याम्' इति । यथा सुवर्ण गहीतं प्रतिदत्तं रूपके व्यव- वा वस्त्रविषये पूर्व पराजित इति चोत्तरे संप्रतिपत्तभहारमार्गेण पराजित इति । अत्र च प्राइन्याये जय- रिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्यागुत्तरक्रियामादाय पत्रेण वा प्राङ्न्यायदार्शभिर्वा भावयितव्यम् । कार- व्यवहारः प्रवर्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः णोक्तौ तु साक्षिलेख्यादिभिर्भावयितव्यमिति विरोधः। कृत्स्नपक्षव्यापित्वं, यथा-झङ्गग्राहिकया कश्चिद्वदति, इयं . एवमुत्तरत्रयसंकरेऽपि द्रष्टव्यम् । यथा, अनेन सुवर्ण गौर्मदीया अमुकस्मिन्काले नष्टा अद्यास्य गहे दृष्टेति । रूपकशतं वस्त्राणि च गहीतानीत्यभियोगे सत्यं सुवण अन्यस्तु मिथ्यैतत्, प्रदर्शितकालात्पूर्वमेवास्मद्गहे गहीतं प्रतिदत्तं, रूपकशतं न गृहीतं, वस्त्रविषये तु पूर्व- स्थिता मम गृहे जाता चेति वदति। इदं तावत्पक्षनिरान्यायेन पराजित इति । एवं चतु:संकरेऽपि । एतेषां करणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कारणोपन्याचानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विनाऽसिद्धेः सात् । नापि कारणम् , एकदेशस्याप्यभ्युपगमाभावात् । क्रमेणोत्तरत्वमेव । क्रमश्चार्थिनः प्रत्यर्थिनः सभ्यानां तस्मात्सकारणं मिथ्योत्तरमिदम् । अत्र च प्रतिवादिनः चेच्छया भवति । यत्र पुनरुभयोः संकरस्तत्र यस्य क्रिया, 'कारणे प्रतिवादिनि' इति वचनात् । ननु प्रभूतार्थविषयत्वं तक्रियोपादानेन पूर्व व्यवहारः प्रव- 'मिथ्या क्रिया पूर्ववादे' इति पूर्ववादिनः कस्माक्रिया तयितव्यः पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो न भवति । तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रतिद्रष्टव्यः । यत्र च संप्रतिपत्तरुत्तरान्तरस्य च संकरस्त- वादिनीत्येतदपि कस्मात् शुद्ध कारणविषयं न भवति । त्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासहचरितरूप- . क्रियाभावात् । यथा हारीतेन-'मिथ्योत्तरं कारणं त्वाच्छुद्धकारणोत्तरस्याभावात् । प्रसिद्ध कारणोत्तरे प्रतिच स्यातामेकत्र चेदुभे । सत्यं वाऽपि सहान्येन तत्र ज्ञातार्थंकदेशस्याभ्युपगमेन एकदेशस्य मिथ्यात्वम् । ग्राह्य किमुत्तरम् ॥ इत्युक्त्वोक्तम्-'यत्प्रभूतार्थविषयं यथा, सत्यं रूपकशतं गहीतं न धारयामि प्रतिदत्तत्वा. यत्र वा स्याक्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्ण- दिति । प्रकृतोदाहरणे तु प्रतिज्ञाताथैकदेशस्याप्यभ्युपमतोऽन्यथा ॥ संकीर्ण भवतीति शेषः । शेषापेक्षया गमो नास्तीति विशेषः । एतच्च हारीतेन स्पष्टऐच्छिकः क्रमो भवतीत्यर्थः । तत्र प्रभूतार्थ यथा, मुक्तम्-'मिथ्याकारणयोर्वापि ग्राह्य कारणमुत्तरम' अनेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे इति । यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वम्--यथा, सुवर्ण रूपकशतं च न गृहीतं वस्त्राणि तु गृहीतानि रूपकशतं धारयतीत्यभियोगे मिथ्यैतदस्मिन्नर्थे पूर्वमयं प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वाद- पराजित इति । अत्रापि प्रतिवादिन एव क्रिया-- र्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्तयितव्यः 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेक्रियाम्' १ संप्रतिपत्तौ क्रियाभावाच्चतुःसंकरो नोदाहार्यः । संकर- इति वचनात् । शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वसंभवमात्रेण तु मिताक्षराकारेण एवं चतु:संकरेऽपि' इत्यु- प्रसङ्गात् । संप्रतिपत्तरपि साध्यत्वेनोपदिष्टस्य पक्षस्य तम् । अत एवाग्रे 'यत्र संप्रतिपत्तेरुत्तरान्तरेण संकरः तत्रोत्त सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वादेवोत्तरत्वम् । रान्तरोपादानेन व्यवहारः प्रवर्तनीयः । संप्रतिपत्तौ क्रियाभा. यदा तु कारणप्राङ्न्यायसंकरः यथा शतमनेन गृहीतवात्' इति तेनैवोक्तम् । व्यप्र.६४ मित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्य(त्र); चन्द्र.११९; व्यसौ.२७; वीमि.२।७; व्यप्र.६४: स्मिन्नेवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रति१३२ पू.; व्यउ.४१; व्यम.८ विता.६७-६८:१८१ पू.; | वादिनो यथारुचीति न कचिद्वादिप्रतिवादिनोरेकप्रका.२८: समु.२२; विव्य.७ यमः,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy