SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ हिरण्यादिद्रव्यस्य वर्णविशेषादिकं चिह्नम् । दीर्घशंगत्वा- तदिदमुत्तरं व्याख्यागम्यम् । काकदन्तादिविषयं निष्प्रदिराकारः । सहस्रादिः संख्या । समयः कालविशेषः योजनम्-असारमिति । पमा.७५-७७ संकेतविशेपो वा । तत् सर्वमजानता यत् प्रोक्तम् , (३) 'एतेन च बलेन प्राबल्येन, अबलेन दौर्बजानता वा सभ्यानामपरिचितया भाषया यदुक्तं तदु. ल्येन च पुरा, साहसं मनुष्यमारणादि, स्थापित भयमप्रसिद्धं । बाल्य एव मया सर्व द्रव्यं प्रतिदत्तमि- कृत्वा गोपितमिति यावत्' इत्यादि प्रकृतानुपयोगित्युक्त्वा स पुनरपि विस्मृत्य वा प्रतिवादिबुद्धिं प्रच्छादयि- त्वादन्यार्थमित्यर्थः । व्यस्तपदं पदान्तरेणाभियोगे कृते तुकामो वा न दत्तमिति यद्यात्तद्विरुद्धम् । 'पुरा पदान्तरसंक्रमेणोत्तरमिति सोदाहरणं मिताक्षरायां भयाऽयं जित' इति वक्तव्ये सति, जितशब्दं परित्यजति व्याख्यातम् । तत्प्रागेवोक्तम् । स्मृतिचन्द्रिकायां तु चेत् तदुभयम् । गृहीतमित्येतावत्येव वक्तव्ये सति प्रथमं पूर्वपक्षनिश्चयात् प्रागुच्यमानं सर्वमेवोत्तरं व्यस्तपदतदनुक्त्वा तेन यत् कर्तव्यं तत् कार्य मया कृतमित्ये- मिति व्याख्यातम् । व्यस्तं पदं स्थानमुपन्यासावसरो तादृशं प्रस्तुतानुपयोगि किञ्चिदुक्त्वा पश्चात् गृहीतमिति यस्येति व्युत्पत्तेः। भवदेवेन तु 'यदव्यस्तपदव्यापी'ति यत् यात्तदुत्तरं भूरि । देयं मयेत्युक्ते सति संदेहमन्त- पाठं लिखित्वाऽनन्वितार्थपदव्याप्तमिति व्याख्यातं व्यवरेण दातव्यनिश्चयो भवति तदनुक्त्वा मया देयमिति हारतिलके । तत्त दोषान्तरसंकरादयुक्तमिति प्राच्यमेव यव्यात्तदानीमदेयमिति वा देयमिति वा पदस्य छेत्तं व्याख्याद्वयमनुसंधेयम् । *व्यप्र.६३ शक्यत्वादुत्तरं संदिग्धं भवति । यदि षोडशवर्षः उत्तरसंकरविचारः क्रियाद्वयविचारश्च प्रतिवादी ‘मत्पौत्रेण दत्तम्' इति ब्रूयात्तदसंभवम् । पक्षकदेशे यत्सत्यमेकदेशे च कारणम् । एकादशवस्त्राणि मया दत्तानीति वक्तव्ये सति रुद्रा- मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ।। काशनामकानि युष्मत् (अस्मत् ?) प्रयोगशब्दवाच्येन ने चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोईयोः। विभागितानीत्येवमप्रसिद्धैः पदैरभिहितमुत्तरमव्यक्तम् । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥ प्रकृतार्थस्योचितमुत्तरमनुक्त्वा अनुपयुक्तमेव किञ्चिद्रूते, (१) अनुत्तरत्वे च कारणं तेनैवोक्तम्-न चेति । 'एतेन वादिना प्राबल्येन दौर्बल्येन वा किञ्चित्साहसं मिथ्याकारणोत्तरयोः संकरे आर्थिप्रत्यर्थिनोईयोरपि कृतम्' इत्यादि, तत्र प्रकृतस्यानुक्तत्वादुत्तरमन्याथै | क्रिया प्राप्नोति । 'मिथ्या क्रिया पूर्ववादे कारणे प्रतिभवति । शतं देयमिति प्रतिज्ञा, तस्यार्थस्य शतद्वयं | वादिनि' इति स्मरणात् । तदुभयमेकस्मिन् व्यवहारे दत्तमित्युत्तरं दोषवत् । सार्द्ध सहस्रं मह्य देयमिति * संदिग्धादिपदत्रयव्याख्या स्मृचवत् । प्रतिज्ञा, तस्य तदर्ध प्रत्यर्पितमित्युत्तरमव्यापकम् । वादिना (१) मिता.२१७; व्यमा.३०२ च सं (स्यात्सं); स्वपक्षस्य सम्यग् लेखनात् पूर्वमेव मया न गृहीतमित्यु- अप.२१७ व्यमावत् ; व्यक.३०; स्मृच.४५, पमा.७७ त्तरं व्यस्तपदम् । मया दत्तमपि यदा न गृहीतमिति च सं (यत्स); स्मृसा.८९ पक्षकदेशे (एकदेशे च); व्यचि.२३ वक्तव्ये सति विस्पष्टं न वदति किन्तु लोके यः कोऽपि व्यमावत् ; व्यनि. नृप्र.६; स्मृचि.४०; व्यत.२१०व्यमाकिमगहीतं तामरसं प्रदास्यतीत्येवमप्रसिद्धेन शब्देन वत् ; सवि.९५ नारदः, चन्द्र.११४ पक्षकदेशे (एकदेशे च) व्यतिरेकमुखेन काकस्वरेणाभिहितमुतरं निगढम् । किं संकरा (सांकर्या); व्यसौ २७; वीमि.२१७ व्यमावत् ; तेनैव सदा देयं मया देयमित्यत्रोभयोर्वाक्ययोरदेयं - व्यप्र.६४; व्यउ.४१ च सं (तु सं); व्यम.८; विता.६७; प्रका.२८, समु.२२; विव्य.७ देशे च सं (देश: स्यात्सं). मया देयमिति पदच्छेदसंभवादर्थस्यानिश्चयात् किमिति (२) शुनी.४।६५५ पू. मिता.२१७:२८० पू. व्यमा. काका व्यज्यमानस्याप्य निश्चयादिदमुत्तरं व्याकुलम् । २९७:३०३ तु (हि); अप.२।७:२।८० न चै (सा चै); त्वपित्रा सुवर्णशतं गहीतमित्यभियोगे पितुर्वाक्यं व्यक.३०; स्मृच.४५,९४, पमा.७७; सुबो.२।८० पू. जानामीति वक्तव्ये व्यत्यस्यान्वयेन दुर्बोधं वचो ब्रूते | स्मृसा.९१; व्यचि.१४,२३ कत्र (कस्मिन्); व्यनि. र्थ गृहीतं शतमिति वचनात् सुवर्णानां पितुर्न जानामीति (त्र); स्मृचि.४० न चार्थ (नैवार्थ); नृप्र.६, सवि.९५ र्थ
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy