________________
१७८
व्यवहारकाण्डम् अप्रसिद्ध विरुद्धं यदत्यल्पमतिभूरि च। ' तत्किं तामरसं कश्चिदगृहीतं प्रदास्यति ।
दग्धासभवाव्यक्तमन्याथ चातिदोषवत् ॥ निगूढार्थ तु तज्ज्ञेयमुत्तरं व्यवहारतः ॥ अव्यापकं व्यस्तपदं निगूढार्थ तथाऽऽकुलम् ।। किं तेनैव सदा देयं मया देयं भवेदिति । व्याख्यागम्यमसारं च नोत्तरं शस्यते बुधैः ।। एतदाकुलमित्युक्तमुत्तरं तद्विदो विदुः ॥ 'चिह्नाकारसहस्रं तु समयं चाविजानता। काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् । भाषान्तरेण वा प्रोक्तमप्रसिद्धं तदुत्तरम् ॥ असारमिति तत्तेन सम्यङ्नोत्तरमिष्यते ।। प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि । (१) अत्र आद्यान् प्रञ्चोत्तराभासान् स एव व्याचष्टे यदेवमाह विज्ञेयं विरुद्धं तदिहोत्तरम् ॥ चिह्नाकारेति । लाञ्छनावयवसंस्थानसंख्यासमयानभिज्ञो"जितः पुरा मया चायमस्मिन्नर्थे विवक्षिते । क्तम् , अदेशभाषयोक्तं चाप्रसिद्धमित्यर्थः । पूर्वापरविरु पुरा मयाऽयमिति यत्तदूनं चोत्तरं स्मृतम् ॥ द्धाभिधानं विरुद्धोत्तरमित्यर्थः । अस्मिन्नथे पुराऽयं गृहीतमिति वाच्ये तु कार्य तेन कृतं मया। मया जित इति वक्तव्ये पुरामयेत्येतावन्मात्रं ऊनमुत्तरपुरा गृहीतं यद्रव्यमिति यच्चातिभूरि तत् ॥ मित्यर्थः । गृहीतमित्येतावन्मात्रेण सत्योत्तरे वक्तव्ये 'देयं मयेति वक्तव्ये मयाऽदेयमितीदृशम् । कार्य तेनेत्यादिकमुत्तरमतिभूरीत्यर्थः । मया देयमित्यत्र संदिग्धमुत्तरं ज्ञेयं व्यवहारे बुधैस्तथा । त्वकारप्रश्लेषसंभवाददेयमित्यप्यवगमात् संदिग्धमेवंबलाबलेन चैतेन साहसं स्थापितं पुरा। विधमित्यर्थः । असंभवमस्माभिर्देयं धनं अस्मत्प्रपौत्रअनुक्तमेतन्मन्यन्ते तदन्यार्थमितीरितम् ॥ पुत्रेण दत्तमित्येवंविधमुत्तरम् । अव्यक्तमेतदुत्तरमिति अस्मै दत्तं मया साध सहस्रमिति भाषिते । सुखेनाभिधातुमशक्यम् । एतौ चोत्तराभासौ स्पष्टाविति प्रतिदत्तं तदर्धे यत्तदिहाऽव्यापकं स्मृतम् ॥ न तेन व्याख्यातौ । अन्यार्थ व्याचष्टे--बलाबलेनेति। 'पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् ।। अर्थिनो यदसवृत्तकथन एव पर्यवसितं मिथो विरुद्धमया गृहीतं पूर्व नो तद्व्यस्तपदमुच्यते ॥ पदवच्च तदन्यार्थमित्यर्थः । अतिदोषवत् - अत्युक्त्या
दोषवत् , शतं देयमित्युक्ते द्विशतं दत्तमित्यादि । (१) स्मृच.४४; पमा.७३, नृप्र.६ वत् (कृत्); व्यप्र.
अव्यापकादिचतुष्टयं तेनैव व्याख्यातम् । पूर्वपक्षनिश्चया६३; प्रका.२७; समु.२२.
दर्वाक् दीयमानं मिथ्याद्युत्तरं व्यस्तपदमित्यर्थः । अगृहीतं (२) स्मृच.४४; प्रका.२७ समु.२२. (३)स्मृच.४४;
पद्ममतो न प्रददामीति. उदाहृतोत्तराभासस्यार्थः । पमा.७३ चा (वा); व्यप्र.६३; प्रका.२७; समु.२२. (४)
सार्वभौमप्रयोगासिद्धतामरसादिपवद् वक्रोक्त्यादिमच्चोस्मृच.४४; पमा.७३, सवि.९३ पू.; प्रका.२७; समु.२२. (५) स्मृच.४४ चायमस्मिन्नर्थ विवक्षिते (ऽयं तु अर्थेऽ- त्तर निगूढाथ विज्ञयामात लाकाथः । अनान्वतानकस्मिन्निति भाषितम् ); पमा.७४ चाय ...क्षिते (ऽयं तु अथें - पदार्थपदमाकुलमित्यर्थः । व्याख्यागम्यं स्वतो दरवस्मिन्निति भाषिते) ऽयमिति यत्तदूनं चोत्तरं (च प्रमितमङ्गीकारो- बोधम् । असारं तेनोक्तम्-काकस्येत्यादिना । काकदन्तत्तरं); व्यप्र.६३; प्रका.२७ स्मृचवत् ; समु.२२ स्मृचवत्. समुद्भवोत्तरवन्निष्प्रयोजनमसारमित्यर्थः। *स्मृच.४४ (६) स्मृच.४४ च्ये (च्य); पमा.७४ यच्चाति (चेद्वक्ति); ' (२) अत्र चिह्नत्यादेरयमर्थः । विवादविषयस्य गोव्यप्र.६३ ति यच्चा (त्येतद) तत् (तु); प्रका.२७; समु.२२. (७) स्मृच.४४; पमा.७४ ये (मे); सवि.९४; व्यप्र.६३ ___ *सवि. स्मृचवत्। तथा (सदा); प्रका.२७; समु.२२. (८) स्मृच.४४, पमा. । (१) स्मृच.४४ कश्चि (किंचि); पमा.७४ कश्चि (किंचि) ७४; व्यप्र.६३; प्रका.२७; समु.२२.
शेयं (प्रोक्तं); सवि.९४ प्र. (न); प्रका.२८; समु.२२. (९) स्मृच.४४, पमा.७४ दर्ध (दर्थ); सवि.९४; प्रका. (२) स्मृच.४४; पमा.७५, सवि.९४ पू. प्रका.२८ २७-२८; समु.२२. (१०) स्मृच.४४; पमा.७४ दी (द); समु.२२, (३) स्मृच.४४, पमा.७५ यदु (तदु) तत्तेन सवि.९४ श (द); समु.२३.
(तत्वेन); व्यप्र.६३ सम्यङ् (समं); प्रका.२८; समु.२२.