________________
१७६
व्यवहारकाण्डम्
सोऽभिधेयो जितः पूर्व प्राङ्न्याय
तेनैव
चतुर्विधस्यापि स्वरूपासिद्धिरूपतया दोषत्वमिति प्रदीपः।
प्राङ्न्यायोत्तरम् व्यउ.३८-३९. आचारेणावसन्नोऽपि पुनर्लेखयते यदि । मिथ्योत्तरचातुर्विध्यम्
इन्यायस्तु स उच्यते ॥ 'मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः। (१) अत्रोत्तरवादिन एव क्रियानिर्देशः । तेनैव अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम्॥ पूर्वविजयस्य विभावनीयत्वात् । स्मृसा.९५ (१) नाभिजानामि न स्मरामीत्यर्थः। अप.१७ (२) आचारेणेति व्यवहारेण पराजितोऽपि । बाल.१७ (२) एवं संप्रतिपत्तरपि गृहीतं सत्यं यथाऽयं वक्ति
प्राइन्यायवैविध्यम् । तथैवेत्येवमादयो भेदा यथासंभवमूहनीयाः। प्रत्यवस्क- विभावयामि कुलिकैः साक्षिभिलिखितेन वा। न्दनस्यापि गृहीतं प्रतिदत्तं प्रतिग्रहेण वा लब्धं इत्ये- जितश्चैव मयाऽयं प्राक् प्राङ्न्यायस्त्रिप्रकारकः।। वमादयो भेदा द्रष्टव्याः।
स्मृच.४३ (१) कुलिकैरिति प्रकृतव्यवहारद्रष्टणामुपलक्षणार्थम् । कारणोत्तरम्
*स्मृच.४३ योऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा । (२) कुलिकैः प्राक्तनव्यवहारदर्शिभिः । कुलिकप्रपद्य कारणं ब्रूयादाधये मनुरब्रवीत् ॥ कृतः साक्षिकृतो लिखितकृतश्चेति प्राङ्न्यायस्त्रिविध (१) पूर्वोक्तस्याधर्यमित्यर्थः। व्यमा.३०७ इत्यर्थः । अस्य च प्रा सिद्धमिथ्याकारणोत्तरज्ञापकतया (२) आधर्य प्रमाणान्वेषणानहत्वं पूर्वपक्षस्येत्यर्थः। दूषकतेति दिक् ।
व्यउ.४० व्यक.२९
उत्तरदोषाः (३) कारणं भाषितस्य बाधकारणम् । व्यचि.२९ संदिग्धमन्यत्प्रकृतादत्यल्पमतिभरि च।
(४) आधर्यमधरत्वं दुर्बलत्वमिति यावत् । पूर्व- + अस्य श्लोकस्य व्याख्यानानि बृहस्पतावपि (पृ. १६९पक्षस्येति शेषः। पर्वपक्षदौर्बल्ये उत्तरस्य प्राबल्यमर्थत १७०) द्रष्टव्यानि । . * व्यप्र. स्मृचवत् । उक्तम् ।
व्यप्र.५९ (१) मिता.२१७ स्मृसा.९५ तु स उच्यते (स उदाहृतः); बाधिका तु क्रिया यत्र अभियुक्तेन कीर्तिता। व्यनि. वृद्धवसिष्ठः; स्मृचि.४०; नृप्र.६ तु (च); व्यप्र.६१ तु आधर्य तद्विजानीयात् पूर्वपक्षस्य नान्यथा ॥ (च) कात्यायनबृहस्पती; व्यउ.४० तु (च); व्यम.८; विता.
- ६७तु (च); राकौ.३९१; प्रका.२७ णाव (गापि) वृद्धवसिष्ठः. (१) शुनी.४।६४४, मिता.२१७ अप.२१७ तत्र न (२) स्मृच.४३, व्यप्र.६१ व्यउ.४० खितेन (खनेन); (मेऽभूद) धम् (ध:); स्मृच.४३ काल (काल); नृप्र.६; प्रका.२७; समु.२१-२२. . सवि.९२ धम् (धा); चन्द्र.११५ तदा (मम) इति मिथ्या
। (३) शुनी.४।६३७-६३८ शव्या ...च्च (शे व्याप्य चतुर्विधम् (मिथ्यैवं स्याच्चतुर्विधा); व्यम.८ तत्र न (मेऽभूद); ! विता.६५ स्मृचवन् ; राकौ.३९०; प्रका.२८; समु.२२.
। यत्तत्तु); मिता.२।७ प्येव तच्च (प्यन्यत्तथा) स्मृत्यन्तरम् । (२) व्यमा.३०१ समुद्दिष्टः (प्रभाष्येत) ध (धा) : ३०७
व्यमा.३०३ त्यल्पमति (ल्पमिति च) च (त्तु); अप.२।७ रि धर्य मनु (धार्य गुरु) बृहस्पतिः; व्यक.२९ तं (तत्) धर्य,
च (रि वा) श (शे) प्येव तच्च (प्यन्यत्तथा); स्मृसा.८९ मनु (धार्य भृगु); व्यचि.२१ व्यकवत् ; नृप्र.६ यो...ष्टः | सन्दि... ताद (प्रकृतेन त्वसंबन्धम); व्यचि.२५ स्मृसावत् ; (अर्थिना लेखितो योऽर्थः) आध... वीत् (प्रत्यवस्कन्दनं स्मृतम्); व्यनि.प्येव (प्यन्यत्) बृहस्पतिः; स्मृचि.४० मितावत् नारदः; व्यसौ.२४; व्यप्र.५९ योऽर्थि...ष्टः (अर्थिनाभिहितो योऽर्थः) व्यत.२०७ सन्दि ...ताद (प्रकृतेन त्वसंबन्धम) देशव्यामनु (भृगु); व्यउ.३९ यो...ष्टः (अर्थिना लिखितो योऽर्थः)
याऽयः) प्येव (देशं व्याप्यैवं ); चन्द्र.११४ श (शं) प्येव (प्यैव) मनु (भृगु); विता.६५ नृप्रवत्.
शेष स्मृसावत् ; व्यसी.२७ दत्यल्प (दल्पार्थ) प्येव तच्च (३) व्यमा.३०७ ध (धा) बृहत्कात्यायनः; व्यनि. बाधिका (व्यपेता) अभि (यभि) आधर्य (आयय्यं) वृद्धकात्या
(पी च तत्तु); ध्यप्र.६२ मितावत् ; व्यउ.४० मितावत् । यनः; प्रका.२७ बाधिका (व्यपेता) अभि (यभि) आधर्य
व्यम.८ मितावत् , स्मृत्यन्तरम् ; विता.६२ मितावत् , स्मृत्य(आधरीयं) क्षस्य (क्षश्च) वृद्धशातातपः; समु.२१ बाधिका | न्तरम् । सेतु.१०५ (प्रकृतेन त्वसंबद्ध नात्यल्पमतिभूरि (व्यपेता) अभि (भि); विव्य.८.
च) प्येव (प्यं च); समु.२२.