________________
उत्तरम्
१७५
मया न गृहीतमिति शब्दतः। कालविशेषगर्भायां तस्यां नासम्' इत्यर्थादेव । सर्वस्यामपि तस्यां न जानामि' तदा नाहं जात इत्यर्थात् । देशकालविशेषगर्भायां इत्यनेनार्थादेव हेत्वभावप्रतिपादनम् । अत एव आतस्यां तदा तत्र नाहमासमित्यर्थतः । देशादिमत्यां र्थिकभाषाप्रतिषेधस्त्रिविधः सापदेशमिथ्योत्तरम् । आद्यस्तु तच्छून्यायां वा तस्यां न जानामीत्यर्थत एव । योग्या- केवलं मिथ्योत्तरमिति । न चैवं ग्रहणास्कन्दकयोरसंनिस्मरणेनार्थतस्तद्ग्रहणप्रतिपादनात् । अत्र च चरमत्रयं धानाजन्मनोरेव प्रतिपाद्यताऽस्तु, किमार्थिकाग्रहणपर्यन्तग्रहणास्कन्दमुखेन ग्रहणाभावप्रतिपादकं सापदेश- तात्पर्येणेति वाच्यम् । यद्यपि तदा जातस्तत्र संश्च तथापि मिथ्योत्तरमित्युच्यते । आद्यं मिथ्योत्तरमात्रम् । न न गृह्णाति तादृशां सर्वेषां ग्रहणाभावादतः संनिधानजानामीति तु सापदेशमिथ्योत्तरं अभिमानमात्रात्। जन्ममात्रस्य ग्रहणाव्याप्यत्वाव्यापकत्वाभावात् व्याप्यशेषं तु द्वयोर्व्याप्ततया सम्यक् । न चैव समीचोहणा- ग्रहणाभावासिद्धेः (?) तत्कालीनजन्माभावसंनिधानास्कन्दकयोरसंनिधानाऽजन्मनोरेव प्रतिपाद्यता स्यादिति भावयोरेव ग्रहणाभावसाधकता । न ह्यनुत्पन्नो गृह्णात्यवाच्यं, तस्याभावरूपतया ग्रहणापेक्षया प्रतिपादनगौर- संनिहितो वेति संभवतीति तात्पर्यम् । तत्तात्पर्यावश्यवात् । ताभ्यां चाग्रहणस्य व्यापकानुपलब्ध्या प्रत्यायने- संभवात् । अत एव सर्वस्मिन्नपि मिथ्योत्तरे स्थापकस्य ऽपि गौरवात् । तत्प्रत्यायनशक्तावपि संशयतादव ग्रहणस्थापनाय क्रियोपन्यास इत्याह । स्थ्याच्च । न हि तदा जातस्तत्र च सन्न गृह्णात्येवेति तत्तुच्छम् । साथ्यानालिङ्गितहेत्वभावमात्रोपन्यासेऽनियमः । धर्मव्यवहारे च छलमवश्यं निरस्यम् । तस्मा- थान्तरत्वापातात् । हेतुत्वस्य साध्यनिरूपितत्वेन तदच्चतुष्वपि मिथ्योत्तरेषु स्थापकेनैव दृष्टेन ग्रहणं प्रमा- भावमुखेन साध्याभावव्यवस्थान एव स्थापनाद्दूषणापणीयमिति । यत्तु पित्रादिगृहीतत्वभाषायां तद्ग्रहणा- संभवात् । उत्तरान्तरव्यवच्छेदमात्रस्याऽदृष्टार्थतापत्तेश्च । धिकरणत्वेनाभिमतकालापेक्षया चरमजातस्य तत्पुत्रस्य यत्र तु पूर्ववादिनः पित्रर्णादिग्रहणहेतुकधारणादिन जानामीत्यादिकं उत्तरं तदुत्तरप्रतिरूपकम् , अर्थ- प्रतिज्ञा तत्राज्ञानद्वारकः साक्षाद्वा तदपह्नवो मिथ्योतोऽपि स्थापितहेत्वपह्नवासंभवात् । न चैवमुत्तरा- त्तरम् । तत्कालाऽजन्मतद्देशाऽसंनिधानयोरेतदीययोस्तभावादेव तत्र स्थापकस्य जय इति वाच्यम् । धर्म- दीयग्रहणाभावासाधकत्वात् । अत एव प्रकाशाऽस्वामिव्यवहारे छलस्य अवश्यनिरस्यत्वेन तत्र स्थापकेन क्रये नाष्टिकेनादत्तत्वादिकमपि प्रमापणीयमित्यभियुक्तग्रहणस्य अवश्यप्रमापणीयत्वात् । अत एव प्रकाशक्रये स्मरणमपि संगच्छते । अन्यथा दूषणे दत्तत्वाद्यनुपन्यानाष्टिकेनादत्तत्वादिकमपि प्रमापणीयमिति स्मरन्ति । साददत्तत्वादिप्रमापणमधिकं स्यात् । तेन तत्प्रतिपादने अन्यथा दत्तत्वादेर्दूषकेनानुक्तत्वाददत्तत्वादिप्रतिपादनं दत्तत्वादेर्नाष्टिकोक्ततत्स्वत्वास्कन्दकत्वादस्य प्रत्यवस्कतत्राधिकं स्यात् । तेन च दत्तत्वाभिधाने तेनैव तत्प्रति- न्दनरूपत्वात्तस्यैव तत्साधनापत्तौ 'मिथ्या क्रिया पूर्वपाद्यमित्यपि स्यात् ।
व्यचि.१९-२० वाद' इति विरुध्येत । इष्टापत्तावुच्यमानायां मिथ्योत्तर(३) अत्र वाचस्पतिः-भाषार्थस्य सहेतुसाध्यस्य भेदत्वोक्तिविरोधात् ।
व्यप्र.५७-५८ मिथ्योत्तरेण निह्नवेऽपि हेत्वपह्नवांश एव स्वरूपा- (४) अत्र मिथ्यैवेत्युत्तरस्य गृहीत्वा न ददातीति सिद्धिरूपस्थापनादोषः । साध्यापहवांशस्तु कारणोत्तरा- हेतुविशिष्टसाध्यविषयस्यापि हेतुरूपग्रहणांशे स्वरूपासिदिव्यवच्छेदकतया अत्रान्तर्भाव्यते । तथा हि । गृहीत- द्धिरूपतया दोषत्वं अज्ञानाऽजन्मात्मसांनिध्याभाववात्वाद्धारणे भाषावादिना साध्य उपन्यस्ते कालदेश- क्यानां संनिधिग्रहणरूपहेत्वभावसाधनद्वारा साध्याभावविशेषागर्भायां तस्यां 'मया न गृहीतम्' इति हेत्व- साधनत्वमिति वाचस्पतिः । अत्र प्रथमं वित्तग्रहणविभावः शब्देनैवोच्यते । कालविशेषगर्भायां तु तदा नाहं शिष्टसमर्पणीयत्वरूपसाध्यस्वरूपासिद्धिखरूपम् । द्वितीयं जात' इत्यर्थात् । देशविशेषगर्भायामपि तदा तत्राहं पित्रादिकृतर्णविशिष्टसाध्यतावच्छेदकस्वरूपासिद्धरूपम् । * व्यत. वाक्याथों व्यचिवत् । सेतु. व्यचिवत् । । तृतीयचतुर्थे च साध्यतावच्छेदकवरूपासिद्धिरूपमिति