________________
१७४
व्यवहारकाण्डम्
(२) अत्राद्यं संप्रतिपत्तिरूपसिद्धसाधनापादकत्वेन
मिथ्योत्तरम् सदुत्तरम् । न चैवं भाषितुर्निग्रहः, अस्मिन् तत्त्वनिर्णया- अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् । र्थकविचारे तस्य निग्रहाप्रयोजकत्वात्। वीमि.२१७ मिथ्या तत्त विजानीयादुत्तरं व्यवहारतः ।। (३) सत्यं संप्रतिपत्तिः। प्रत्यवस्कन्दनं कारणोत्तरम् । ___अभियोगोऽभियोगहेतुगृहीतत्वादिः। तेन हेत्वपलाप __ + व्यप्र.५६ एव मिथ्योत्तरमिति सारम् ।
व्यचि.१९ . (४) प्रतिपत्तिः संप्रतिपत्तिः, सत्योत्तरमित्यनान्तरम्। श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति ।
बाल.२७ अर्थतः शब्दतो वाऽपि मिथ्या तज्ज्ञेयमुत्तरम् ॥ साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता ॥ (१) भाषार्थो हि सहेतुकसाध्यं सहेतुकसाध्यस्य
पूर्ववादिप्रतिज्ञा सत्येत्युत्तरं संप्रतिपत्तिः । संप्रतिपत्ता- प्रतिषेधकं मिथ्योत्तरं, साध्यमात्रापह्नवस्योत्तरत्रयेऽप्यविवुत्तरान्त एव व्यवहारः । अत एव तत्र व्यवहारस्य । शेषात् । तत्र 'नैतन्मया गृहीतमिति शब्देनैव क्वचित् , द्विपात्त्वमाह बृहस्पतिः-'मिथ्योत्तरे चतुष्पात्स प्रत्यवस्क- क्वचित्तदभावेऽपि 'न जानाम्येतत्' 'न तत्र देशे तदाहन्दने तथा । व्यवहारस्तु विज्ञेयो द्विपात्संप्रतिपत्तिषु' मासम्' 'न जातोऽस्मीत्याद्यग्रहणनिमित्तकीर्तनेनार्थादइति ॥
अप.२१७ गृहीतत्वेन, सहेतुकस्यैव साध्यस्य साधनस्यापह्नवः । प्रतिप्रत्त्युत्तरम्
तत्र 'मिथ्यैतन्नाभिजानामि' इत्याद्यग्रहणाज्ञानयोरभावअनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते। । रूपत्वेनापह्नवमात्ररूपत्वान्मिथ्योत्तरम् । असंनिहितप्रतिपत्तिस्तु सा ज्ञेया कारणे दूषणं पृथक् ॥ त्वाजातत्वयोस्तु तदितरकालीनदेशान्तरावस्थानपरत्वं
कारणं परहेतुदूषणकारणम् । वादी प्रत्यर्थी। कारणे तत्परभाविजन्मपरत्वं च, तदा च तदवस्कन्दनकारणोकारणोत्तरे। पृथक् दूषणं भवेदित्यर्थः । संप्रति- पन्यासात् कारणोत्तरता न तु मिथ्योत्तरता । अत एव पत्तिश्च सिद्धसाधनमापादयन्ती सदुत्तरम् । न चैवं कारणं स्यादवस्कन्द' इत्याह । असंनिधानाजातत्वभाषितुर्निग्रहः, विचारस्यास्य निर्णयार्थकत्वात् , तत्र मात्रपरत्वे तु भाषारूपमिथ्योत्तरत्वमेव न तु कारणोच सिद्धसाधनस्य अदोषत्वादिति । अत्र च न क्रिया- त्तरता, तदवस्कन्दनकारणानुपन्यासात् । व्यमा.३०१ पादो नापि जयपराजयावधारणलक्षणप्रत्याकलितपाद (२) भाषार्थ सहेतुसाध्यम् । अत्र च साध्यापह्नइति द्विपादेव व्यवहारस्तत्र सूक्तं द्विपात्संप्रतिपत्तिष्विति । वोक्तिरुत्तरान्तरव्यवच्छेदद्वारा मिथ्योत्तरलक्षणोपयुक्ता
व्यचि.१८ हेत्वपह्नव एव स्वरूपासिद्धिर्नाम स्थापनादोष इति
विवेक्तव्यम् । तत्र गृहीतत्वात् त्वं धारयसीति भाषायां __ + न्यउ. 'साध्यस्य सत्यवचनमि'ति व्यासश्लोकीयव्यप्रव्याख्याने गतार्थः ।
(१) मिता.२।७; स्मृच.४३ दप (त्तु नि); स्मृसा.९२; *स्मृसाव्याख्यानं, 'साध्यस्य सत्यवचनमि' त्यत्रोद्धृताप
व्यचि.१८-१९; व्यनि.; स्मृचि.३९, नृप्र.६, सवि.९२;
चन्द्र.११५; व्यसौ.२९; व्यप्र.५७; व्यउ.३८; व्यम.७ रार्कानुसारि ज्ञेयम् ।
योग (युक्त); विता.६५, राकी.३९० स्मृचवत् ; प्रका.२७ ४ व्यप्र., व्यउ, पदार्थो व्यचिवत् ।
स्मृचवत्. (१) मिता.२१७; अप.२७ स्मृच.४३, नृप्र.६, सवि.
(२) शुनी.४।६४३, व्यमा.३०१, अप.२१७ दि(दा); ९२, ब्यम.८ स्मृत्यन्तरम् । विता.६५, राकौ.३९०%; प्रका.
स्मृसा.९२ दि (दा) धति (धयेत् ) तो वाऽपि (तश्चापि); २७. वस्तुत: व्यासस्येदम्।
व्यचि.१९; व्यनि. स्तु यदि तं (स्तं यदा सं); स्मृचि.३९; (२) स्मृसा.९३ यत्र (किंचित् ) दूषणं (तूत्तरे); व्यचि. व्यत.२०७; चन्द्र.११५ दि तं (दा तत्); व्यसौ.२९ दि १८ बृहस्पतिः; व्यनि. पक्षं (पक्ष) दूषणं (ऽथोत्तरे); चन्द्र. (दा); व्यप्र.५७; ब्यउ.३८; सेतु.१०६ तज्शे (तु शे); ११५ वादी प्र(हि प्रति) शेया (प्रोक्ता) णे (णं) दूषणं (तूत्तरं); प्रका.२८; समु.२१, विव्य.७ ( श्रुत्वा भावार्थमन्यस्य न्यप्र.५६ स्मरणम्, व्यउ.३८ स्मृतिः; समु.२१ दूषणं (तूतरं) । यदन्यः प्रतिषेधति).