________________
उत्तरम्
१७३
उत्तरान्तर्गतं वाऽपि तग्राह्यमुभयोरपि । अयुक्तं तत्र यो ब्रूयात्तस्मादर्थात् स हीयते ।।
(१) यदा यदपि संमोहादिवशात्पर्ववादिना नोक्तं । (१) उत्तरसमाप्तौ तु कात्यायन आद-उभयोरिति । उत्तरान्तर्गतं चाप्युत्तरे कथ्यमानेऽपि प्रोच्यमानं ग्राह्य
अप.२७ मुत्तरवादिनः क्रियापाद उत्तरम् । अप.१७ (२) तदर्थात् अनुक्तार्थात् । व्यक.३१ (२) भापालेखनसमये मोहात् साध्यत्वाय नोक्त
उत्तरलेखविधिः तद्विचारकालेऽपि यदि केनचित्प्रकारेण व्यक्तं भवति श्रुतं च लिखितं चैव चिन्तितं तद्विशोधितम । तदा तदपि भाषान्तर्गतकार्यमेवमुत्तरेऽपि वा बोद्धव्यम् । प्रथमेऽहनि तस्यैव विवादविधिरुच्यते ।।
___ व्यक.३१ पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् । (३) उभयोरर्थिप्रत्यर्थिनोः । प्रत्यर्थिनस्तु क्रियापाद पूर्वपक्षार्थसंबन्ध प्रतिपक्षं निवेदयेत् ॥ उत्तरम् । यद। पुनः पूर्वपक्षमशोधयित्वैव सभ्यैरुत्तरं गृहीतं
चतुर्विधमुत्तरम् तदा मन्यदण्डनं कृत्वा पुनः प्रतिज्ञादिकं कार्य द्रष्ट- मिथ्या संप्रतिपत्या वा प्रत्यवस्कन्दनेन वा। व्यम् ।
स्मृच.४० प्राइन्यायविधिसिद्धया वा उत्तरं स्याच्चतुर्विधम् ॥ (४) शाठयं तत्कालिकवास्तम्भादि, एवं च विचार- सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा। प्रवृत्तिपर्यन्तं भापोत्तरयोः शोधने सिद्धे प्रतिज्ञां पूरयेत् । पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम ।। यावन्नोत्तरदर्शनमित्यत्रापि उत्तरपदं विचारारम्भपरमिति (१) तत्र सत्योत्तरं यथा-रूपकशतं मह्यं धारयतीद्रष्टव्यम् ।
' व्यचि.२६ युक्तं सत्यं धारयामीति । मिथ्योत्तरं तु नाहं धारया(५) मोहादिवशात्पूर्ववादिना प्रागनुक्तमपि उत्तरा- मीति । प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्त न्तर्गत उत्तराभिधानसमय एव प्रोच्यमानम् । उभयोः प्रतिग्रहेण लब्धमिति वा । प्राङ्न्यायोत्तरं तु यत्राभिउत्तरवादिव्यवहारदर्शिनोः, ग्राह्य ग्रहणार्ह भवतीत्यर्थः। युक्त एवं व्यादस्मिन्नर्थे अनेनामभियुक्तस्तत्र चायं उत्तरलेखनोत्तरं तु न ग्राह्यमित्यर्थ सिद्धमपि स्पष्टार्थमाह। व्यवहारमार्गेण पराजित इति ।
पराजित हात ।
मिता. व्यप्र.५६ थात्स (स तदर्थात्त); व्याने. उभयोः (स्वभावात्) शेपं व्यकवत् ; भाषोत्तरलेखोत्तरवाशुक्तिविचारः
स्मृचि.४१ यु (नु) थत्स (च्चि); सवि.९९; व्यसौ.२८ पूर्वोत्तरे निविष्टे तु विचारे संप्रवेशिते । पूर्वाध ब्यचिवत् , (अनुक्तं तत्र ये युदण्डयाः स्युस्ते महीपतेः); निर्णिक्तं तु तयोस्तत्र वचनं वादिनोभृगुः ।।
वीमि.२६ वाक्ये (कार्य) कार्य (तत्त्व) तस्मादर्थात्स (स तद. पूर्वोत्तरे भाषायां उत्तरे च संवृत्ते विचारे प्रारब्धे
थान्न) बृहस्पतिः; व्यप्र.५६ क्ये (च्ये); व्यउ.३८ अपवत ; बादिनोवचनं निर्णिक्तं शोधितं ग्राह्यम। व्यचि.२६ विता.७७ यु (नु) नारदः प्रका.३० स्मृचवत् : समु.२३.
२४ स्मृचवत् . उभयोलिखिते वाक्ये प्रारब्धे कार्यनिर्णये ।
(१) व्यक.३१; व्यचि.२६ तद्विशोधितम् (तु विशोX व्यप्र. अपवत्।
धनम् ); व्यसौ.२८ लिखि (लेखि) चैव (वापि); वीमि.२६ २६ न्तगतं (नुकृतं); व्यनि. बृहस्पतिः; स्मृचि.३८; सवि.
चिन्तितं तद्विशोधितम् ( शोधितं च विचारितम् )पू . बृहस्पतिः. ९० वा शाठवात् (शाठ्याद्वा); व्यसौ.२८; वीमि.२६ अप- (२) व्यमा.२९९ नारदकात्यायनौ; ब्यक.२८ नारदवन् , बृहस्पतिः; व्यप्र.५६; व्यउ.३७-३८ अपवत् ; प्रका. कात्यायनौ चन्द्र.११४ र्थस्तु (र्थस्य); व्यसौ.२४ पक्ष (पक्षे). २५, समु.१९.
(३) व्यनि. विधि (नय); व्यसौ.२८ सं (वा); व्यम.७ (१) व्यक.३१ णिक्तम् (णीतम् ); व्यचि.२६; व्यसौ. विधिसि (प्रतिषि). २८; वीमि.२।६ बृहस्पतिः.
(४) शुनी.४१६४१; मिता.२।७; व्यमा.२९९ विधि(२) अप.२१७ क्ये (च्ये) यु (न); व्यक.३१ गये (श्चये) श्चैवं (विदश्चैव) स्यात् (तत्); सुबो.२।९ श्चैवं (श्चैकं); व्यचि. यु (नु) तस्मादर्थात्स (तदर्थात्स तु); स्मृच.४८ णये (श्चये) यु १८ चैवं (चैव); नृप्र.६; वीमि.२१७; व्यप्र.५६; व्यउ. (न); पमा.८४; व्यचि.२६ वाक्ये (कार्य) कार्य (तत्व) तरमाद- ३८; विता.६५; प्रका.२७; समु.२१; विव्य.७.